Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi punarnyaṃkumatīṃ nadīm |
tatra kṛtvā gayāśrāddhaṃ goṣpade tīrtha uttame || 1 ||
[Analyze grammar]

tataḥ paśyedvarāhaṃ tu tasmāddharigṛhaṃ vrajet |
tatra mātṛstu saṃpūjya snātvā sāgarasaṃgame || 2 ||
[Analyze grammar]

nyaṃkumatyarṇavopete tataḥ pūrvamanu vrajet |
agasterāśramaṃ divyaṃ kṣudhāharamitismṛtam || 3 ||
[Analyze grammar]

yatrelvalaṃ ca vātāpiṃ saṃhṛtya bhagavānmuniḥ |
muktvā'padbhyo brāhmaṇāṃśca tebhyaḥ sthānaṃ tato dadau || 4 ||
[Analyze grammar]

agastyāśramametaddhi agastipriyamuttamam |
nyaṃkumatyāstaṭe ramye sarvapātakanāśane || 5 ||
[Analyze grammar]

devyuvāca |
agastineha vātāpiḥ kimarthamupaśāmitaḥ |
atra vai kiṃprabhāvaśca sa daityo brāhmaṇāṃtakaḥ |
kimarthaṃ codgato manyuragastestu mahātmanaḥ || 6 ||
[Analyze grammar]

īśvara uvāca |
ilvalo nāma daityendra āsīdvai varavarṇini |
maṇimatyāṃ purā puryāṃ vātāpistasya cānujaḥ || 7 ||
[Analyze grammar]

sa brāhmaṇaṃ tapoyuktamuvāca ditinaṃdanaḥ |
putra me bhagavannekamiṃdratulyaṃ prayacchatu || 8 ||
[Analyze grammar]

tasminsa brāhmaṇo naicchatputraṃ dātuṃ tathāvidham |
cukrodha ditijastasya brāhmaṇasya tato bhṛśam || 9 ||
[Analyze grammar]

prabhāsakṣetramāsādya sa daityaḥ pāpabuddhimān |
meṣarūpī ca vātāpiḥ kāmarūpo'bhavatkṣaṇāt || 10 ||
[Analyze grammar]

saṃskṛtya bhojayettatra viprānsa ca jighāṃsati |
samā hvayati taṃ vācā gataṃ caiva tataḥ kṣayam || 11 ||
[Analyze grammar]

sa punardehamāsthāya jīvansma pratyadṛśyata |
tato vātāpirapi taṃ chāgaṃ kṛtvā susaṃskṛtam |
brāhmaṇaṃ bhojayitvā tu punareva samāhvayat || 12 ||
[Analyze grammar]

sa tasya pārśvaṃ nirbhidya brāhmaṇasya mahātmanaḥ |
vātāpiḥ prahasaṃstatra niścakrāma dvijodarāt || 13 ||
[Analyze grammar]

evaṃ sa brāhmaṇāndevi bhojayitvā punaḥpunaḥ |
vinirbhidyodaraṃ teṣāmevaṃ haṃti dvijānbahūn || 14 ||
[Analyze grammar]

tato vai brāhmaṇāḥ sarve bhayabhītāḥ pradudruvuḥ |
agasterāśramaṃ jagmuḥ kathayāmāsuragrataḥ || 15 ||
[Analyze grammar]

bhagavañchṛṇu no vākyamasmākaṃ tu bhayāvaham |
nimaṃtritāḥ sma sarve vā ilvalena vayaṃ prabho || 16 ||
[Analyze grammar]

asmākaṃ mṛtyurūpaṃ tadbhojanaṃ nāsti saṃśayaḥ |
tadasmānrakṣa bhagavanviṣaṇṇāgatacetasaḥ || 17 ||
[Analyze grammar]

tataḥ prabhāsamāsādya yatra tau daityapuṃgavau |
brahmaghrau pāpaniratau dadarśa sa mahāmuniḥ || 18 ||
[Analyze grammar]

vātāpiṃ saṃskṛtaṃ dṛṣṭvā meṣarūpaṃ mahāsuram |
uvāca dehi me bhojyaṃ bubhukṣā mama vartate || 19 ||
[Analyze grammar]

ityuktau svāgataṃ tatra cakrāte munaye tadā |
bhagavanbhojanaṃ tubhyaṃ dāsye'haṃ bahuvistaram |
kiyanmānastavāhārastāvanmānaṃ pacāmyaham || 20 ||
[Analyze grammar]

agastya uvāca |
annaṃ pacasva daityendra kiṃcittṛptirbhaviṣyati |
evamastviti daityendraḥ pakvamāha mahāmune || 21 ||
[Analyze grammar]

āsyatāmāsanamidaṃ bhujyatāṃ svecchayā mune |
ityukto'ghoramaṃtraṃ sa japankalpāṃtakārakam |
dhuryāsanamathāsādya niṣasāda mahāmuniḥ || 22 ||
[Analyze grammar]

taṃ paryaveṣaddaityeṃdra ilvalaḥ prahasanniva |
śatahastapramāṇena rāśimannasya so'karot || 23 ||
[Analyze grammar]

tato haṣṭamanā'gastyaḥ prāgrasatkavaladvayam |
rūpaṃ kṛtvā mahattadvadyadvatsāgaraśoṣaṇe || 24 ||
[Analyze grammar]

samastameva tadbhojyaṃ vātāpiṃ bubhuje tataḥ |
bhuktavatyasuro hvānamakarottasya ilvalaḥ || 25 ||
[Analyze grammar]

tato'sau dattavānannamagastyasya mahātmanaḥ |
bhasmīcakāra sarvaṃ sa tadannaṃ ca sadānavam || 26 ||
[Analyze grammar]

ilvalaṃ krodhamuṣṭyā tu bhasmīcakre mahāmuniḥ |
tato hāhāravaṃ kṛtvā sarve daityā nanaṃśire || 27 ||
[Analyze grammar]

tato'gastyo mahātejā āhūya dvijapuṃgavān |
tatsthānaṃ ca dadau tebhyo daityrānāṃ dravyapūritam || 28 ||
[Analyze grammar]

kṣudhā hṛtā tato devi tatrāgastyasya dānavaiḥ |
tena kṣudhā haraṃnāma sthānamāsīdvijanmanām || 29 ||
[Analyze grammar]

tasya paścimabhāge tu nātidūre vyavasthitam |
gaṃgeśvaramiti khyātaṃ gaṃgayā yatpratiṣṭhitam || 30 ||
[Analyze grammar]

vātāpibhakṣaṇepūrvamagastyena mahātmanā |
daityasaṃbhakṣaṇotpannasarvapātakaśuddhaye |
samāhūtā mahādevi gaṃgāpātakanāśinī || 31 ||
[Analyze grammar]

tato devi samā yātā gaṃgā pātakanāśinī |
śuddhiṃ cakāra tasyarṣestatra sthāne sthitā'bhavat || 32 ||
[Analyze grammar]

agastyasyā'śrame ramye nṛṇāṃ pāpabhayāpahe |
tatra gaṃgeśvaraṃ dṛṣṭvā abhakṣyodbhavapātakāt |
mucyate nātra saṃdehaḥ snānadānajapādinā || 33 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathameprabhāsakṣetramāhātmye nyaṃkumatīmāhātmye'gastyāśramagaṃgeśvaramāhātmyavarṇanaṃnāma pañcāśītyuttaradviśatatamo'dhyāyaḥ || 285 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 285

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: