Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

tatraiva saṃsthitaṃ paśyedbhūdharaṃnāma nāmataḥ |
uddhṛtya pṛthivīṃ yasmāddaṃṣṭrāgreṇa dadhāra saḥ || 1 ||
[Analyze grammar]

bhūdharastena cākhyāto devikātaṭasaṃsthitaḥ |
vedapādo yūpadaṃṣṭraḥ kratudantaḥ srucīmukhaḥ || 2 ||
[Analyze grammar]

agnijihvo darbharomā brahmaśīrṣo mahātapāḥ |
ahorātrekṣaṇaparo vedāṃgaśrutibhūṣaṇaḥ || 3 ||
[Analyze grammar]

ādyanāsaḥ sruvatuṃḍaḥ sāmaghoṣasvano mahān |
prāgvaṃśakāyo dyutimā nnānādīkṣāvirājitaḥ || 4 ||
[Analyze grammar]

dakṣiṇāhṛdayo yogī mahāsatraśayo mahān |
upākarmoṣṭharucakaḥ pravargyāvartabhūṣaṇaḥ || 5 ||
[Analyze grammar]

nānācchandogatipatho brahmoktakramavikramaḥ |
bhūtvā yajñavarāho'sau tatra sthāne sthito'bhavat || 6 ||
[Analyze grammar]

puṣyamāse hyamāvāsyāmekādaśyāmathāpi vā |
prāpte prāvṛṣi kāle ca jñātvā kanyāgataṃ ravim || 7 ||
[Analyze grammar]

pāyasaṃ guḍasaṃyuktaṃ haviṣyaṃ ca guḍaplutam |
namo vaḥ pitaro rasāya annādyamabhimaṃtrayet || 8 ||
[Analyze grammar]

tejo'siśukramityājyaṃ dadhikrāvṇena vai dadhi |
kṣīramājyāya mantreṇa vyañjanāni ca yāni tu || 9 ||
[Analyze grammar]

bhakṣyabhojyāni sarvāṇi mahānindreṇa dāpayet |
saṃvatsa roniyo maṃtraṃ japtvā tenodakaṃ dvijaḥ || 10 ||
[Analyze grammar]

evaṃ saṃbhojya vai viprānpiṇḍadānaṃ tu dāpayet |
ityanena vidhānena yastatra śrāddhakṛdbhavet || 11 ||
[Analyze grammar]

tasya tṛptāstu pitaro yāvadiṃdrāścaturddaśa |
gayāśrāddhaṃ vināpīha gayāśrāddhaphalaṃ labhet || 12 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ sahitāyāṃ saptame prabhāsakhaṃḍe prathame prabhāsakṣetramāhātmye devikāmāhātmye bhūdharayajñavarāhamāhātmyavarṇanaṃnāma saptasaptatyuttaradviśatatamo'dhyāyaḥ || 277 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 277

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: