Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi ṛṣitīrthasya sannidhau |
kāmikaṃ hi paraṃ kṣetraṃ devikānāma nāmataḥ || 1 ||
[Analyze grammar]

mahāsiddhivanaṃ tatra ṛṣisiddhasamāvṛtam |
nānādrumalatākīrṇaṃ parvatairupaśobhitam || 2 ||
[Analyze grammar]

caṃpakairbakulairdivyairaśokaiḥ stabakaiḥ paraiḥ |
punnāgaiḥ kiṃkirātaiśca sugandhairnāgakesaraiḥ || 3 ||
[Analyze grammar]

mallikotpalapuṣpaiśca pāṭalāpārijātakaiḥ |
cūtacaṃpakapitthaiśca śrīphalaiḥ panasaistathā || 4 ||
[Analyze grammar]

kharjūrairbadaraiścānyairmātuliṃgaiḥ sadāḍimaiḥ |
jaṃbīraiścaiva divyaiśca nāraṃgairupa śobhitam || 5 ||
[Analyze grammar]

śikhibhiḥ kokilābhiśca gīyamānaṃ tu ṣaṭpadaiḥ |
mṛgairṛkṣairvarāhaiśca siṃhairvyāghraistathā paraiḥ || 6 ||
[Analyze grammar]

śvāpadairvividhākāraiḥ kandarai rgahvaraistathā |
surāsuragaṇaiḥ siddhairyakṣagandharvapannagaiḥ || 7 ||
[Analyze grammar]

apsaroraganāgaiśca bahubhistu samākulam |
kecitstuvaṃti īśaṃ tu kecinnṛtyaṃti cāgrataḥ || 8 ||
[Analyze grammar]

puṣpairvṛṣṭiṃ tu muñcaṃti mukhavādyāni cāpare |
hasaṃti cāpare hṛṣṭā garjaṃti ca tathāpare || 9 ||
[Analyze grammar]

ūrddhvabāhavastathā cānye anye dhyāyaṃti tadgatāḥ |
tasminsthānaṃ mahādevi devikāyāstaṭe śubhe || 10 ||
[Analyze grammar]

umāpatīśvaro nāma tatrāhaṃ saṃsthitaḥ sadā |
yugeyuge sadā pūrṇe kalpe manvantare tathā || 11 ||
[Analyze grammar]

na tyajāmi sadā devi devikāyāstaṭaṃ śubham |
durllabhaṃ sarvaloke'sminpavitraṃ supriyaṃ hi me || 12 ||
[Analyze grammar]

tvayā saha sthitaścāhaṃ tasmi nsthāne varānane |
umayā yuktadehatvāttena khyātaṃ umāpatiḥ || 13 ||
[Analyze grammar]

puṣyamāse tvamāvasyāṃ dadyācchrāddhaṃ samāhitaḥ |
na paśyāmi kṣayaṃ tasya tasmindattasya pārvati || 14 ||
[Analyze grammar]

brahmahatyāsahasraṃ tu tasya darśanato vrajet |
gobhūhiraṇyavāsāṃsi tatra dadyādvicakṣaṇaḥ || 15 ||
[Analyze grammar]

sa ekaḥ paramaḥ putro yo gatvā tatra sundari |
dadecchrāddhaṃ pitṝṇāṃ ca tasyāṃto naiva vidyate || 16 ||
[Analyze grammar]

devaiḥ sarvaiḥ samāhūtā snānārthaṃ sā saridvarā |
deviketi samākhyātā tena sā pāpanāśinī || 17 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye devikāyāmumāpatimāhātmyavarṇanaṃnāma ṣaṭsaptatyuttaradviśatatamo'dhyāyaḥ || 276 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 276

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: