Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi prabhāsaṃ jalasaṃsthitam |
vṛddhaprabhāsāddakṣiṇato nātidūre vyavasthitam || 1 ||
[Analyze grammar]

tasyaiva devi devasya śṛṇu māhātmyamuttamam || 2 ||
[Analyze grammar]

jāmadagnyena rāmeṇa yadā kṣattravadhaḥ kṛtaḥ |
tadā'sya paramā jātā ghṛṇā manasi bhāmini || 3 ||
[Analyze grammar]

tatastvārādhayāmāsa mahādevaṃ sureśvaram |
ugraṃ tapaḥ samāsthāya bahūnvarṣa gaṇānpriye || 4 ||
[Analyze grammar]

tatastuṣṭo mahādevastasya pratyakṣatāṃ gataḥ |
abravīdvaradaste'haṃ varaṃ varaya suvrata || 5 ||
[Analyze grammar]

rāma uvāca |
yadi tuṣṭo'si me deva yadi deyo varo mama |
darśayasva svakaṃ liṃgaṃ yajñe vajreṇa chāditam || 6 ||
[Analyze grammar]

ghṛṇā me mahatī jātā hatvemānkṣatriyānbahūn |
darśanāttava liṃgasya yena me naśyate ghṛṇā || 7 ||
[Analyze grammar]

tathā me pātakaṃ sarvaṃ prasādāttava śaṃkara || 8 ||
[Analyze grammar]

śaṃkara uvāca |
mama liṃgaṃ sahasrākṣa utthitaṃ tu punaḥpunaḥ |
vajreṇācchādayatyeva bhayena mahatā vṛtaḥ || 9 ||
[Analyze grammar]

na te'haṃ darśanaṃ yāsye liṃgarūpī kadācana || 10 ||
[Analyze grammar]

yanmāṃ vadasi ghṛṇayā vṛto'haṃ pātakena tu |
tatte'haṃ nāśayiṣyāmi sparśanāttu dvijottama || 11 ||
[Analyze grammar]

asmiñjalāśraye puṇye jalamadhye mahāmate |
utthāsyati mahāliṃgaṃ tasya tvaṃ darśanaṃ kuru || 12 ||
[Analyze grammar]

gamiṣyati ghṛṇā sarvā niṣpāpastvaṃ bhaviṣyasi |
uktvaivamudatiṣṭhacca jalamadhyādvarānane || 13 ||
[Analyze grammar]

jalaprabhāsanāmāsya tato jātaṃ dharātale |
tasyālaṃ sparśanāddevi śivalokaṃ vrajennaraḥ || 14 ||
[Analyze grammar]

ekaṃ bhojayate yo'tra brāhmaṇaṃ śaṃsitavratam |
bhojito'haṃ bhavettena sapatnīko na saṃśayaḥ || 15 ||
[Analyze grammar]

eṣā jalaprabhāsasya saṃbhūtiste mayoditā |
śrutā pāpopaśamanī sarvakāmaphalapradā || 16 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye jalaprabhāsamāhātmyavarṇanaṃnāma ṣaṇṇavatyuttaraśatatamo'dhyāyaḥ || 196 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 196

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: