Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato vṛddhaprabhāsaṃ tu gacchecca niyatātmavān |
ādiprabhāsāddakṣiṇato nātidūre vyavasthitam || 1 ||
[Analyze grammar]

caturmukhaṃ mahāliṃgaṃ darśanātpāpanāśanam || 2 ||
[Analyze grammar]

śrīdevyuvāca |
kathaṃ vṛddhaprabhāsaṃ tu nāma tasyābhavatprabho |
tasmindṛṣṭe phalaṃ kiṃ syātstute saṃpūjite tathā || 3 ||
[Analyze grammar]

etatkathaya me deva saṃkṣepānnātivistarāt || 4 ||
[Analyze grammar]

īśvara uvāca |
ādau svāyaṃbhuve devi pūrvamanvantare purā |
tretāyuge caturthe tu prabhāse kṣetra uttame || 5 ||
[Analyze grammar]

tasminkāle mahādevi pūrvamanvaṃtare purā |
tretāyuge caturthe tu ṛṣayastatra saṃgatāḥ || 6 ||
[Analyze grammar]

darśanārthaṃ prabhāsasya uttarāpathagāminaḥ |
taṃ dṛṣṭvā'cchāditaṃ devaṃ vajreṇa tu maheśvari || 7 ||
[Analyze grammar]

viṣādaṃ paramaṃ jagmurvākyaṃ cedamathābuvan |
adṛṣṭvā śāṃkaraṃ ligaṃ na yāsyāmo vayaṃ gṛham || 8 ||
[Analyze grammar]

svargārthino vayaṃ prāptā mahadadhvānameva hi |
tasmādatraiva tiṣṭhāmo yāvalliṃgasya darśanam || 9 ||
[Analyze grammar]

evaṃ te niścayaṃ kṛtvā parasmiṃstapasi sthitāḥ |
varṣāsvākāśagā bhūtvā hemaṃte salilāśrayāḥ || 10 ||
[Analyze grammar]

pañcāgnisādhanā grīṣme niyatā brahmacāriṇaḥ |
bahūnvarṣagaṇānviprā jarāgrastāstadā'bhavan || 11 ||
[Analyze grammar]

evaṃ vṛddhatvamāpannā yadā te varavarṇini |
chandyamānā varaiste tu śaṃkareṇa mahātmanā || 12 ||
[Analyze grammar]

liṃgasya darśanaṃ muktvā na te'nyaṃ vavrire varam || 13 ||
[Analyze grammar]

teṣāṃ tu niścayaṃ jñātvā sarveṣāṃ vṛṣabhadhvajaḥ |
anukampāparo bhūtvā svaliṃgaṃ tānadarśayat || 14 ||
[Analyze grammar]

etasminneva kāle tu bhittvā caiva vasundharām |
utthitaṃ sahasā liṃgaṃ tadeva varavarṇini || 15 ||
[Analyze grammar]

ṛṣayaste ca taṃ dṛṣṭvā sarve ca tridivaṃ gatāḥ |
atha teṣu prayāteṣu śakrastaptamanā hyabhūt || 16 ||
[Analyze grammar]

tamapi cchādayāmāsa vajreṇa śataparvaṇā || 17 ||
[Analyze grammar]

vṛddhabhāve yatasteṣāmṛṣīṇāṃ darśanaṃ gataḥ |
ato vṛddhaprabhāsaṃ tatkīrtyate vasudhātale || 18 ||
[Analyze grammar]

tasmindṛṣṭe varārohe adyāpi labhate phalam |
rājasūyāśvamedhānāṃ naro bhaktisamanvitaḥ || 19 ||
[Analyze grammar]

evaṃ tatra samutpannaṃ prabhāsaṃ vṛddhasaṃjñakam |
tatrokṣā brāhmaṇe deyaḥ samyagyātrāphalepsubhiḥ || 20 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye vṛddhaprabhāsamāhātmyavarṇanaṃnāma pañcanavatyuttaraśatatamo'dhyāyaḥ || 195 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 195

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: