Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

tato gacchenmahādevi nadīṃ citrapathāṃ tataḥ |
brahmakuṇḍasamīpasthāṃ citrādityasya madhyataḥ || 1 ||
[Analyze grammar]

yadā ca citraḥ saṃnīto yamadūtaiḥ surapriye |
saśarīro mahāprājño yamādeśaparāyaṇaiḥ || 2 ||
[Analyze grammar]

evaṃ jñātvā tu tatrasthā bhaginī tasya duḥkhitā |
citrā nadī tato bhūtvā svasā tasya mahātmanaḥ || 3 ||
[Analyze grammar]

praviṣṭā sāgare devi anveṣantī ca bāṃdhavam |
tataścitrapathānāma tasyāścakrurdvijātayaḥ || 4 ||
[Analyze grammar]

evaṃ tatra samutpannā sā nadī varavarṇini || 5 ||
[Analyze grammar]

tasyāṃ snātvā naro yastu citrādityaṃ prapaśyati |
sa yāti paramaṃ sthānaṃ yatra devo divākaraḥ || 6 ||
[Analyze grammar]

asminkaliyuge devi aṃtardhānaṃ gatā nadī |
prāvṛṭkāle ca dṛśyeta durlabhaṃ tatra darśanam || 7 ||
[Analyze grammar]

snānaṃ dānaṃ viśeṣeṇa sarvapātakanāśanam || 8 ||
[Analyze grammar]

bhukto vāpyathavā'bhukto rātrau vā yadi vā divā |
parvakāle'thavā'kāle pavitro'pyathavā'śuciḥ || 9 ||
[Analyze grammar]

yadaiva dṛśyate tatra nadī citrapathā priye |
pramāṇaṃ darśanaṃ tasyā na kālastatra kāraṇam || 10 ||
[Analyze grammar]

dṛṣṭvā nadīṃ mahādevi pitaraḥ svargasaṃsthitāḥ |
gāyaṃti tatra sāmāni nṛtyanti ca hasaṃti ca || 11 ||
[Analyze grammar]

asmākaṃ vaṃśajaḥ kaścicchrāddhamatra kariṣyati |
yāvatkalpaṃ tathā'smākaṃ prītimutpādayiṣyati || 12 ||
[Analyze grammar]

evaṃ jñātvā narastatra snānaṃ śrāddhaṃ ca kārayet |
sarvapāpavināśārthaṃ pitṝṇāṃ prītaye tathā || 13 ||
[Analyze grammar]

ityetatkathitaṃ devi yathā citrapathā nadī |
prabhāsakṣetramāsādya saṃsthitā pāpanāśinī || 14 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekā śītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye citrapathānadīmāhātmyavarṇanaṃnāma catvāriṃśaduttaraśatatamo'dhyāyaḥ || 140 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 140

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: