Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi citrādityamanuttamam |
tasyaiva dakṣiṇe bhāge vrahmakuṇḍasamīpataḥ || 1 ||
[Analyze grammar]

mahāprabhāvo deveśi sarvadāridryanāśanaḥ |
mitro nāma purā devi dharmātmā'bhūddharātale |
kāyasthaḥ sarvabhūtānāṃ nityaṃ bhūtahite rataḥ || 2 ||
[Analyze grammar]

tasyāpatyadvayaṃ jajña ṛtukālābhigāminaḥ |
putraḥ paramatejasvī citronāma varānane || 3 ||
[Analyze grammar]

tathā citrā'bhavatkanyā rūpāḍhyā śīlamaṃḍanā || 4 ||
[Analyze grammar]

ābhyāṃ tu jātamātrābhyāṃ mitraḥ pañcatvameyivān |
atha tasya varā bhāryā saha tenāgnimāviśat || 5 ||
[Analyze grammar]

atha tau bālakau dīnāvṛṣibhiḥ paripālitau |
vṛddhiṃ gatau mahāraṇye bālāveva sthitau vrate || 6 ||
[Analyze grammar]

prabhāsaṃ kṣetramāsādya tapaḥ paramamāsthitau |
pratiṣṭhāpya mahā devaṃ bhāskaraṃ vāritaskaram || 7 ||
[Analyze grammar]

pūjayāmāsa dharmātmā dhūpamālyānulepanaiḥ |
vasiṣṭhakathitaiścaiva hyaṣṭaṣaṣṭisamanvitaiḥ |
nāmabhiḥ sūryadeveśaṃ tuṣṭāva prāñjaliḥ prabhum || 8 ||
[Analyze grammar]

citra uvāca |
praṇamya śirasā devaṃ bhāskaraṃ gaganādhipam |
ādidevaṃ jagannāthaṃ pāpaghnaṃ roganāśanam || 9 ||
[Analyze grammar]

sahasrākṣaṃ sahasrāṃśuṃ sahasrakiraṇadyutim || 10 ||
[Analyze grammar]

tamahaṃ saṃstaviṣyāmi saṃpṛktaṃ guhyanāmabhiḥ |
muṃḍīrasvāminaṃ prātargaṃgāsāgarasaṃgame |
kālapriyaṃ tu madhyāhne yamunātīramāśritam || 11 ||
[Analyze grammar]

mūlasthānaṃ cāstamane candrabhāgātaṭe sthitam |
yatra sāṃbaḥ svayaṃ siddha upavāsaparāyaṇaḥ || 12 ||
[Analyze grammar]

vārāṇasyāṃ lohitākṣaṃ gobhilākṣe bṛhanmukham |
prayāgeṣu pratiṣṭhānaṃ vṛddhādityaṃ mahādyutim || 13 ||
[Analyze grammar]

koṭyakṣe dvādaśādityaṃ gaṃgādityaṃ caturghaṭe |
naimiṣe caiva goghne ca bhadraṃ bhadrapuṭe sthitam || 14 ||
[Analyze grammar]

jayāyāṃ vijayādityaṃ prabhāse svarṇavetasam |
kurukṣetre ca sāmaṃtaṃ trimaṃtraṃ ca ilāvṛte || 15 ||
[Analyze grammar]

mahendre kramaṇādityamṛṇe siddheśvaraṃ viduḥ |
kauśāṃbyāṃ padmabodhaṃ ca brahmabāhau divākaram || 16 ||
[Analyze grammar]

kedāre caṇḍakāṃtiṃ ca nitye ca timirāpaham |
gaṃgāmārge śivadvāramādityaṃ bhūpradī pane || 17 ||
[Analyze grammar]

haṃsaṃ sarasvatītīre viśvāmitraṃ pṛthūdake |
ujjayinyāṃ naradvīpaṃ siddhāyāmamaladyutim || 18 ||
[Analyze grammar]

sūryaṃ kuntīkumāre ca pañcanadyāṃ vibhāvasum || |
mathurāyāṃ vimalādityaṃ saṃjñādityaṃ tu saṃjñike || 19 ||
[Analyze grammar]

śrīkaṇṭhe caiva mārtaṇḍaṃ daśārṇe daśakaṃ smṛtam |
godhane gopatiṃ devaṃ karṇaṃ caiva marusthale || 20 ||
[Analyze grammar]

puṣpaṃ devapure caiva keśavārkaṃ tu lohite |
vaidiśe caiva śārdūlaṃ śoṇe vāruṇavāsinam || 21 ||
[Analyze grammar]

vardhamāne ca sāṃbākhyaṃ kāmarūpe śubhaṃkaram |
mihiraṃ kānyakubje ca maṃdāraṃ puṇyavardhane || 22 ||
[Analyze grammar]

gandhāre kṣobhaṇādityaṃ laṃkāyāmamaradyutim |
karṇādityaṃ ca caṃpāyāṃ prabodhe śubhadarśinam || 23 ||
[Analyze grammar]

dvārā vatyāṃ tu pārvatyaṃ himavante himāpaham |
mahātejaṃ tu lauhitye amalāṃge ca dhūjaṭim || 24 ||
[Analyze grammar]

rohike tu kumārākhyaṃ padmāyāṃ padmasaṃbhavam |
dharmādityaṃ tu lāṭāyāṃ marddake sthaviraṃ viduḥ || 25 ||
[Analyze grammar]

sukhapradaṃ tu kauberyāṃ kosale gopatiṃ tathā |
kauṃkaṇe tu padmadevaṃ tāpanaṃ vindhyaparvate || 26 ||
[Analyze grammar]

tvaṣṭāraṃ caiva kāśmīre caritre ratnasaṃbhavam |
puṣkare hemagarbhasthaṃ vidyātsūryaṃ gabhastike || 27 ||
[Analyze grammar]

prakāśāyāṃ tu mujjhālaṃ tīrthagrāme prabhākaram |
kāṃpilye rillakādityaṃ dhanake dhanavāsinam || 28 ||
[Analyze grammar]

analaṃ narmadātīre sarvatra gamanādhikam |
aṣṭaṣaṣṭiṃ tu devasya bhāskarasyāmitadyuteḥ || 29 ||
[Analyze grammar]

prātarutthāya vai nityaṃ śaktimāñchucimānnaraḥ |
yaḥ paṭhecchṛṇuyādvāpi sarvapāpaiḥ pramucyate || 30 ||
[Analyze grammar]

rājyārthī labhate rājyaṃ dhanārthī labhate dhanam |
putrārthī labhate putrānsaukhyārthī labhate sukham || 31 ||
[Analyze grammar]

rogārto mucyate rogādbaddho mucyeta bandhanāt |
yānyānprārthayate kāmāṃstāṃstānprāpnoti mānavaḥ || 32 ||
[Analyze grammar]

īśvara uvāca |
evaṃ ca stuvatastasya citrasya vimalātmanaḥ |
tatastuṣṭaḥ sahasrāṃśuḥ kālena mahatā vibhuḥ || 33 ||
[Analyze grammar]

abravīdvatsa bhadraṃ te varaṃ varaya suvrata || 34 ||
[Analyze grammar]

so'bravīdyadi me tuṣṭo bhagavaṃstīkṣṇadīdhiteḥ |
prauḍhatvaṃ sarvakāryeṣu naya māṃ jñānitāṃ tathā || 35 ||
[Analyze grammar]

tattatheti prati jñātaṃ sūryeṇa varavarṇini |
tataḥ sarvajñatāṃ prāptaścitro mitrakulodbhavaḥ || 36 ||
[Analyze grammar]

taṃ jñātvā dharmarājastu buddhyā paramayā yutam |
ciṃtayāmāsa medhāvī lekha ko'yaṃ bhavedyadi || 37 ||
[Analyze grammar]

tato me sarvasiddhiḥ syānnirvṛtiśca parā bhavet |
evaṃ ciṃtayatastasya dharmarājasya bhāmini || 38 ||
[Analyze grammar]

agnitīrthe gate citre snā nārthaṃ lavaṇāmbhasi |
sa tatra praviśanneva nītastu yamakiṃkaraiḥ || 39 ||
[Analyze grammar]

saśarīro mahādevi yamādeśaparāyaṇaiḥ |
sa citraguptanāmā'bhūdviśvacāritralekhakaḥ || 40 ||
[Analyze grammar]

citrādityetināmā'bhūttato loke varānane || 41 ||
[Analyze grammar]

saptamyāṃ niyatāhāro yastaṃ pūjayate naraḥ |
sapta janmāni dāridryaṃ na duḥkhaṃ tasya jāyate || 42 ||
[Analyze grammar]

tatraiva cāśvo dātavyaḥ sakoṣaṃ khaḍgameva ca |
hiraṇyaṃ caiva viprāya evaṃ yātrāphalaṃ labhet || 43 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye citrādityamāhātmyavarṇanaṃnāmaikonacatvāriṃśaduttaraśatatamo'dhyāyaḥ || 139 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 139

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: