Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi rāvaṇeśvaramuttamam |
tasmāddakṣiṇanairṛtye dhanuṣāṃ ṣoḍaśe sthitam || 1 ||
[Analyze grammar]

pratiṣṭhitaṃ daśāsyena sarvapātakanāśanam |
paulastyo rāvaṇo devi rākṣasastu sudāruṇaḥ || 2 ||
[Analyze grammar]

trailokyavijayākāṅkṣī puṣpakeṇa cacāra ha |
kasyacittvatha kālasya vimānaṃ tasya puṣpakam || 3 ||
[Analyze grammar]

vrajadvai vyomamārgeṇa niścalaṃ sahasā'bhavat |
staṃbhitaṃ puṣpakaṃ dṛṣṭvā rāvaṇo vismayānvitaḥ || 4 ||
[Analyze grammar]

prahastaṃ preṣayāmāsa kimidaṃ vraja medinīm |
ahatā'sya gatiryasmāttrailokye sacarācare || 5 ||
[Analyze grammar]

tatkasmānniścalaṃ jātaṃ vimānaṃ puṣpakaṃ mama |
athā'sau satvaro devi jagāma vasudhātale || 6 ||
[Analyze grammar]

apaśyaddevadeveśaṃ śrīsomeśaṃ mahāprabham |
stūyamānaṃ suragaṇaiḥ śataśo'tha sahasraśaḥ || 7 ||
[Analyze grammar]

taṃ dṛṣṭvā rākṣase ndrāya tatsarvaṃ vistarātpriye |
prahastaḥ kathayāmāsa yaddṛṣṭaṃ kṣetramadhyataḥ || 8 ||
[Analyze grammar]

prahasta uvāca |
rākṣaseśa mahābāho śivakṣetraṃ nijaṃ prabho |
prabhāseti samākhyātaṃ gaṇagandharvasevitam || 9 ||
[Analyze grammar]

tatra someśvaro devaḥ svayaṃ tiṣṭhati śaṅkaraḥ |
abbhakṣairvāyubhakṣaiśca daṃtolūkhalibhistathā |
ṛṣibhirvālakhilyaiśca pūjyamānaḥ samaṃtataḥ || 10 ||
[Analyze grammar]

prabhāvāttasya devasya nedaṃ gacchati puṣpakam |
na sa prālaṃghyate devo hyalaṃghyo yaḥ surāsuraiḥ || 11 ||
[Analyze grammar]

īśvara uvāca |
tasya tadvacanaṃ śrutvā vismayotphullalocanaḥ |
avatīrya dharāpṛṣṭhaṃ someśaṃ samapaśyata || 12 ||
[Analyze grammar]

pūjayāmāsa deveśi bhaktyā paramayā yutaḥ |
ratnairbahuvidhairvastrairgandhapuṣpānulepanaiḥ || 13 ||
[Analyze grammar]

atha paurajanā dṛṣṭvā rāvaṇaṃ rākṣaseśvaram |
sarvadikṣu varārohe bhayādbhītāḥ pradudruvuḥ || 14 ||
[Analyze grammar]

śūnyaṃ samabhavatsarvaṃ tatra devo vyavasthitaḥ |
etasminneva kāle tu vāguvācāśarīriṇī || 15 ||
[Analyze grammar]

daśagrīva mahābāho ayane cottare tathā |
yātrākāle tu devasya sarvapāpapraṇāśane || 16 ||
[Analyze grammar]

dūrataḥ samanuprāptā bhūrilokā dvijātayaḥ |
rākṣasānāṃ bhayādbhītāḥ prayāṃti hi diśo daśa || 17 ||
[Analyze grammar]

bhayānmā tvaṃ rākṣasendra yātrāvighnakaro bhava |
bālye vayasi yatpāpaṃ vārddhakye yauvane'pi ca |
tatsarvaṃ kṣālayenmartyo dṛṣṭvā someśvaraṃ prabhum || 18 ||
[Analyze grammar]

tato'sau rākṣasendrastu gatvaikānte sugahvare |
liṃgaṃ ca sthāpayāmāsa bhaktyā paramayā yutaḥ || 19 ||
[Analyze grammar]

tatastannirato bhūtvā sarvaistai rākṣaseśvaraḥ |
pūjayāmāsa deveśi upavāsaparāyaṇaḥ || 20 ||
[Analyze grammar]

cakāra puratastasya gītavādyena jāgaram |
tato'rdharātrasamaye vāguvācāśarīriṇī || 21 ||
[Analyze grammar]

daśagrīva mahābāho parituṣṭo'smi te'nagha |
mama prasādāttrailokyaṃ vaśagaṃ te bhaviṣyati |
atra saṃnihito nityaṃ sthāsyāmyahamasaṃśayam || 22 ||
[Analyze grammar]

ye caitatpūjayiṣyaṃti liṃgaṃ bhaktiyutā narāḥ |
ajeyāste bhaviṣyaṃti śatrūṇāṃ rākṣaseśvara || 23 ||
[Analyze grammar]

yāsyaṃti paramāṃ siddhiṃ matprasādādasaṃśayam |
evamuktvā varārohe virarāma vṛṣadhvajaḥ || 24 ||
[Analyze grammar]

rāvaṇo'pi sa saṃtuṣṭo bhūyobhūyo maheśvaram |
pūjayitvā ca talliṃgaṃ samāruhya ca puṣpakam |
trailokyavijayākāṃkṣī iṣṭaṃ deśaṃ jagāma ha || 25 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye rāvaṇeśvaramāhātmyavarṇanaṃnāma trayorviśatyuttaraśatatamo'dhyāyaḥ || 123 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 123

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: