Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| devyuvāca |
cakratīrtheti kiṃ nāma tvayā proktaṃ vṛṣadhvaja |
kutra tiṣṭhati tattīrthaṃ kiṃ prabhāvaṃ vadasva me || 1 ||
[Analyze grammar]

īśvara uvāca |
purā devāsure yuddhe hatvā daityāñjanārddanaḥ |
cakraṃ prakṣālayāmāsa tatra vai raktaraṃjitam || 2 ||
[Analyze grammar]

aṣṭakoṭisutīrthāni tatrānīya svayaṃ hariḥ |
tīrthe prakalpayāmāsa śuddhiṃ kṛtvā sudarśane |
tīrthasya cakre nāmāpi cakatīrthamiti śrutam || 3 ||
[Analyze grammar]

aṣṭāyutāni tīrthānāmaṣṭau koṭyastathaiva ca |
tatra saṃti mahādevi cakratīrthe na saṃśayaḥ || 4 ||
[Analyze grammar]

yastatra kurute snānamekacitto narottamaḥ |
sarvatīrthābhiṣekasya sa prāpnotyakhilaṃ phalam || 5 ||
[Analyze grammar]

tīrthānāmaṣṭakoṭistu nivasaṃti varānane |
ekādaśyāṃ viśeṣeṇa candrasūryagrahe tathā || 6 ||
[Analyze grammar]

tatra snātvā mahādevi yajñakoṭiphalaṃ labhet |
tasyaiva kalpanāmāni śṛṇu te kathayāmyaham || 7 ||
[Analyze grammar]

koṭitīrthaṃ pūrvakalpe śrīnidhānaṃ dvitīyake |
tṛtīye śatadhāraṃ ca cakratīrthaṃ caturthake || 8 ||
[Analyze grammar]

evaṃ te kalpanāmāni hyatītānyakhilāni vai |
kathitānyevamanyāni jñeyāni vibudhaiḥ kramāt || 9 ||
[Analyze grammar]

tatra yaddīyate dānaṃ tasya saṃkhyā na vidyate |
arddhakrośapramāṇaṃ hi viṣṇukṣetraṃ prakīrttitam || 10 ||
[Analyze grammar]

brahmahatyā nopasarpetsatyametanmayoditam |
māsopavāsī tatkṣetre agnihotrī yatavrataḥ || 11 ||
[Analyze grammar]

svādhyāyī yajñayājī ca tapaścāṃdrāyaṇā dikam |
tilodakaṃ pitṝṇāṃ ca śrāddhaṃ ca vidhipūrvakam || 12 ||
[Analyze grammar]

ekarātraṃ trirātraṃ vā kṛcchraṃ sāṃtapanaṃ tathā |
māsopavāsaṃ taccaiva anyadvā puṇyakarma tat || 13 ||
[Analyze grammar]

daityārikṣetramāsādya yatkiṃcitkurute naraḥ |
anyakṣetrātkoṭiguṇaṃ puṇyaṃ bhūyānna saṃśayaḥ || 14 ||
[Analyze grammar]

sudarśane vare tīrthe godānaṃ tatra dāpayet |
samyagyātrāphalaprepsuḥ sarvapāpaviśuddhaye || 15 ||
[Analyze grammar]

caṃḍālaḥ śvapaco vā'pi tiryagyonigatastathā |
tasmiṃstīrthe mṛtaḥ samyagācyutaṃ lokamāpnuyāt || 16 ||
[Analyze grammar]

iti saṃkṣepataḥ proktaṃ cakratīrthasamudbhavam |
māhātmyaṃ sarvapāpaghnaṃ sarvakāmaphalapradam || 17 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye daityasūdana māhātmyaprasaṃgena cakratīrthotpattivṛttāntamāhātmyavarṇanaṃnāma dvyaśītitamo'dhyāyaḥ || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 82

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: