Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi deveśaṃ daityasūdanam |
pāpaghnaṃ sarvajaṃtūnāṃ prabhāsakṣetravāsinām || 1 ||
[Analyze grammar]

anādiyugasaṃsthānaṃ sarva kāmapradaṃ śubham |
saṃsārasāgare ghore sthitaṃ nauriva tāraṇe || 2 ||
[Analyze grammar]

anye sarve'pi naśyaṃti kalpāṃte brahmaṇo dine |
etāni muktvā deveśi nyagrodhaṃ sapta kalpagama || 3 ||
[Analyze grammar]

kalpavṛkṣaṃ tathā'gāraṃ vaiḍūryaṃ parvatottamam |
śrīdaityasūdanaṃ devaṃ mārkaṃḍeyaṃ mahāmunim || 4 ||
[Analyze grammar]

akṣayāścāvyayāścaite saptakalpāni sundari |
devi kiṃ bahunoktena varṇitena punaḥpunaḥ || 5 ||
[Analyze grammar]

śrīdaityasūdanāddevi nānyāsti bhuvi devatā |
yavākāraṃ tu tasyaiva kṣetrapātakanāśanam || 6 ||
[Analyze grammar]

sevitaṃ carṣibhiḥ siddhairyakṣavidyādharoragaiḥ |
tasya sīmāṃ pravakṣyāmi viṣṇukṣetrasya bhāmini || 7 ||
[Analyze grammar]

pūrve yameśvaraṃ yāvacchrīsomeśaṃ tu paścime |
uttare tu viśālākṣī dakṣiṇe saritāṃ patiḥ || 8 ||
[Analyze grammar]

etatkṣetraṃ yavākāraṃ vaiṣṇavaṃ pāpanāśanam || 9 ||
[Analyze grammar]

atra kṣetre mṛtā ye tu pāpino'pi narā dhruvam |
svargaṃ gacchaṃti te sarve saṃtaḥ sukṛtino yathā || 10 ||
[Analyze grammar]

atra dattaṃ hutaṃ japtaṃ tapastaptaṃ kṛtaṃ hi yat |
tatsarvaṃ cākṣayaṃ proktaṃ saptakalpāvadhi priye || 11 ||
[Analyze grammar]

tatraikamapi yo devi brāhmaṇaṃ bhojayiṣyati |
vidhinā viṣṇumuddiśya koṭirbhavati bhojitā || 12 ||
[Analyze grammar]

tatropavāsaṃ yaḥ kuryānnaro bhaktisamanvitaḥ |
ekenaivopavāsena upavāsāyutaṃ phalam |
cakratīrthe naraḥ snātvā sopavāso jiteṃdriyaḥ || 13 ||
[Analyze grammar]

dvādaśyāṃ kārttike māsi dadyādvipreṣu kāṃcanam |
viṣṇuṃ saṃpūjya vidhivanmucyate sarvapātakaiḥ || 14 ||
[Analyze grammar]

devyuvāca |
daityasūdananāmeti kathaṃ tasya prakīrtitam |
kasminkāle tu deveśa tanme vistarato vada || 15 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi pravakṣyāmi māhātmyaṃ pāpanāśanam |
daityasūdanadevasya purā vṛttaṃ mahodayam || 16 ||
[Analyze grammar]

devi tasyaiva nāmāni kalpekalpe bhavaṃti vai |
anādinidhanānyeva saṃbhavanti punaḥpunaḥ || 17 ||
[Analyze grammar]

pūrvakalpe śriyā vṛtto vāmanastu dvitīyake |
vajrāṃgastu tṛtīye vai turīye kamalāpriyaḥ || 18 ||
[Analyze grammar]

paṃcame duḥkhaharttā ca ṣaṣṭhe tu puruṣottamaḥ |
śrīdaityasūdano devaḥ kalpe vai saptame smṛtaḥ || 19 ||
[Analyze grammar]

tasyaiva nāma cotpattiṃ kathayāmi yathārthataḥ || 20 ||
[Analyze grammar]

purā devāsure yuddhe dānavairdevakaṃṭakaiḥ |
nirjitā devatāḥ sarve jagmuste śaraṇaṃ harim |
kṣīrodavāsinaṃ devamastuvanpraṇatāḥ sthitāḥ || 21 ||
[Analyze grammar]

devā ūcuḥ |
jaya deva jagannātha daityāsuravimarddana |
vārāharūpamāsthāya uddhṛtā vasudhā tvayā || 22 ||
[Analyze grammar]

uddhṛtā matsyarūpeṇa vedā udadhimadhyataḥ |
kūrmarūpī tathā bhūtvā kṣīrodārṇavamaṃthanam || 23 ||
[Analyze grammar]

kṛtvā tvayā jagannātha uddhṛtā śrīrnamo 'stu te |
śrīpatiḥ śrīdharo deva ārttānāmartināśanaḥ || 24 ||
[Analyze grammar]

balirvāmanarūpeṇa tvayā baddho'surāriṇā |
hiraṇyākṣo mahādaityo hiraṇyakaśipurhataḥ || 25 ||
[Analyze grammar]

nārasiṃhena rūpeṇa antarikṣe dhṛtastvayā |
devamūla mahādeva uddhṛtaṃ bhuvanaṃ tvayā || 26 ||
[Analyze grammar]

tvayā vinā jagannātha bhuvanaṃ niṣprabhī kṛtam |
sūryeṇeva tu vikrāntaṃ tamobhiriva dānavaiḥ || 27 ||
[Analyze grammar]

śrutvā stotramidaṃ devi viṣṇuḥ kamalalocanaḥ |
uvāca devānbrahmādyānkṣīrodārṇava bodhitaḥ || 28 ||
[Analyze grammar]

bhayaṃ tyajadhvaṃ vai devā dānavānprati sarvathā |
acireṇaiva kālena ghātayiṣyāmi dānavān || 29 ||
[Analyze grammar]

evamuktvātha taiḥ sārddhamā jagāma janārddanaḥ |
dānavānghātayāmāsa sa cakreṇa pṛthakpṛthak || 30 ||
[Analyze grammar]

bhayārttā dānavāḥ sarve palāyanaparāyaṇāḥ |
prabhāsaṃ kṣetramāsādya samudrābhimukhā bhavan || 31 ||
[Analyze grammar]

naśyamānāstato dṛṣṭvā daityāndaityavināśanam |
saṃjaghne tānsa cakreṇa niḥśeṣānsarvadānavān || 32 ||
[Analyze grammar]

hateṣu sarvadaityeṣu devabrāhmaṇatāpasaiḥ |
kalyāṇamabhavattatra jagatsvasthamanākulam || 33 ||
[Analyze grammar]

tatprabhṛtyeva devasya daityasūdananāma tat |
etanmāhātmyamatulaṃ kathitaṃ tava sundari |
daityasūdanadevasya mahābhāgyaṃ mahodayam || 34 ||
[Analyze grammar]

taṃ dṛṣṭvā na jaḍo nāṃdho na daridro na duḥkhitaḥ |
jāyate sapta janmāni satyaṃsatyaṃ varānane || 35 ||
[Analyze grammar]

śravaṇadvādaśīṃ puṇyāṃ rohiṇyāṃ cāṣṭamīṃ śubhām |
śayanotthāpanīṃ caiva naraḥ kṛtvā prayatnataḥ || 36 ||
[Analyze grammar]

ekaikenopa vāsena upavāsāyutaṃ phalam |
labhate nātra sandeho daityasūdanasannidhau || 37 ||
[Analyze grammar]

caṇḍālaḥ śvapaco vāpi tiryagyonigato'pi vā |
prāṇatyāge kṛte tasminnācyutaṃ lokamāpnuyāt || 38 ||
[Analyze grammar]

kārtikyāṃ caiva vaiśākhyāṃ māsamekamupoṣayet |
daityasūdanamadhyasthaḥ samyakchraddhāsamanvitaḥ || 39 ||
[Analyze grammar]

ekaikenopavāsena koṭikoṭi pṛthakpṛthak |
labhate tatphalaṃ sarvaṃ viṣṇukṣetraprabhāvataḥ || 40 ||
[Analyze grammar]

dīpaṃ dadāti yastatra māsaṃ vā pakṣameva vā |
ekaika dīpadānena koṭidīpaphalaṃ labhet || 41 ||
[Analyze grammar]

paṃcāmṛtena saṃsnāpya devadevaṃ caturbhujam |
ekādaśyāṃ nirāhāraḥ pūjayitvā'cyuto bhavet || 42 ||
[Analyze grammar]

cāturmāsyaṃ vidhānena daityasūdanasannidhau |
niyamena kṣipedyastu tasya tuṣyati keśavaḥ || 43 ||
[Analyze grammar]

anyakṣetreṣu yatkṛtvā cāturmāsyāni koṭiśaḥ |
tatphalaṃ labhate sarvaṃ daityasūdanadarśanāt || 44 ||
[Analyze grammar]

brahmāṇḍaṃ sakalaṃ dattvā yatpuṇyaphalamāpnuyāt |
tatpuṇyaṃ labhate sarvaṃ daityasūdanadarśanāt || 45 ||
[Analyze grammar]

ekādaśyāṃ tu yastatra kurute jāgaraṃ naraḥ |
gītanṛtyaistathā vādyaiḥ prekṣaṇīyaistathāvidhaiḥ |
sa yāti vaiṣṇavaṃ lokaṃ yaṃ gatvā na nivarttate || 46 ||
[Analyze grammar]

hatyā'yutānīha susaṃcitāni steyāni rukmasya na santi saṃkhyā |
nihaṃti kenāpi purā kṛtāni sarvāṇi bhadrā niśi jāgareṇa || 47 ||
[Analyze grammar]

mārgā na te pretapurī na dūtā vanaṃ ca tatkhecarakhaḍgapatram |
svapne na paśyaṃti ca te manuṣyā yeṣāṃ gatā jāgaraṇena bhadrā || 48 ||
[Analyze grammar]

kanyāsahasraṃ vidhivaddadāti ratnairalaṃkṛtya svadharmabuddhyā |
gavāṃ sahasraṃ kurujāṃgale tu teṣāṃ paraṃ jāgaraṇena viṣṇoḥ || 49 ||
[Analyze grammar]

kṛtvā caivopavāsaṃ ca yo'śnāti dvādaśīdine |
naivedyaṃ tulasīmiśraṃ hatyākoṭivināśanam || 50 ||
[Analyze grammar]

iti te kathitaṃ devi māhātmyaṃ pāpanāśanam |
daityasūdanadevasya kimanyatparipṛcchasi || 51 ||
[Analyze grammar]

pītavastrāṇi devasya gāṃ hiraṇyaṃ ca dāpayet |
snātvā cakravare tīrthe mucyate sarvapātakāt || 52 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathameprabhāsakṣetramāhātmye śrīdaityasūdanamāhātmyavarṇanaṃnāmaikāśītitamo'dhyāyaḥ || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 81

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: