Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi tasya pūrveṇa saṃsthitām |
yogeśvarīṃ mahādevīṃ yogasiddhiphalapradām || 1 ||
[Analyze grammar]

tadutpattiṃ pravakṣyāmi śṛṇu śraddhāsamanvitā |
purā dānavaśārdūlo mahiṣākhyo mahābalaḥ || 2 ||
[Analyze grammar]

babhūva pravaro devi sarvadevabhayaṃkaraḥ |
kāmarūpī sa lokāṃstrīnvaśīkṛtvā'bhavatsukhī || 3 ||
[Analyze grammar]

kasmiṃścidatha kāle tu brahmaṇā lokakāriṇā |
sṛṣṭā manoharā kanyā rūpeṇāpratimā divi || 4 ||
[Analyze grammar]

atapatsā tapo ghoraṃ kanyā rūpavatī satī |
nāradena tato dṛṣṭā sā kadācidvarānane || 5 ||
[Analyze grammar]

tataḥ sa sahasā devi vismayaṃ paramaṃ gataḥ |
aho rūpamaho dhairyamaho kāntiraho vayaḥ || 6 ||
[Analyze grammar]

ityevaṃ cintayaṃstatra nārīṃ vacanamabravīt |
kuruṣvātmapradānaṃ me na me dāraparigrahaḥ |
tavāhaṃ darśanāddevi kāmavāṇena pīḍitaḥ || 7 ||
[Analyze grammar]

sā'bravīnna hi me kāryaṃ kāmadharmeṇa sattama |
kaumāraṃ vratamāsādya sādhayiṣye yathepsitam || 8 ||
[Analyze grammar]

na ca manyustvayā kāryo hyasminnarthe kathaṃcana |
tasyāstadvacanaṃ śrutvā sa munirnāradaḥ priye || 9 ||
[Analyze grammar]

samudrānte'gamaddivyāṃ purīṃ mahiṣapālitām |
arcito hi munistena mahiṣeṇa mahātmanā || 10 ||
[Analyze grammar]

pṛṣṭvā hyanāmayaṃ devi dattvā cārghyamanuttamam |
so'bravītprāñjalirbhūtvā kimāgamanakāraṇam |
brūhi yatte vyavasitaṃ sarvaṃ karttāsmi nārada || 11 ||
[Analyze grammar]

athovāca munistatra mahiṣaṃ dānaveśvaram |
kanyāratnaṃ samutpannaṃ jaṃbūdvīpe mahāsura || 12 ||
[Analyze grammar]

svarge martye ca pātāle na dṛṣṭaṃ na ca me śrutam |
tādṛgrūpamahaṃ yena kāmabāṇavaśīkṛtaḥ || 13 ||
[Analyze grammar]

sa śrutvā vacanaṃ tasya kāmasyotpādanaṃ param |
jagāma yatra sā sādhvī kṣetre prābhāsike sthitā || 14 ||
[Analyze grammar]

tāmeva prārthayāmāsa balena mahatā vṛtaḥ |
bhāryā bhava tvaṃ me bhīru bhuṃkṣva bhogānmanoramān |
etattapo mahābhāge viruddhaṃ yauvanasya te || 15 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā jahāsa varavarṇinī |
tasyā hasaṃtyā deveśi śataśo'tha sahasraśaḥ || 16 ||
[Analyze grammar]

niśvāsātsahasā nāryaḥ śastrahastā bhayānakāḥ |
tābhirvidhvaṃsitaṃ sainyaṃ mahiṣasya durātmanaḥ || 17 ||
[Analyze grammar]

tasminnipātyamāne tu sainye dānavasattamaḥ |
krodhaṃ kṛtvā tataḥ śīghraṃ tāmevābhimukho yayau || 18 ||
[Analyze grammar]

vidhunvansa hi te tīkṣṇaśṛṃge'bhīkṣṇaṃ bhayānake || |
tayā sārdhaṃ ca sumahatkṛtvā yuddhaṃ mahāsuraḥ || 19 ||
[Analyze grammar]

śṛṃgābhyāṃ jagṛhe devīṃ sā tasyopari saṃsthitā |
padbhyāmākramya śūlena nihato daityapuṃgavaḥ || 20 ||
[Analyze grammar]

chinne śirasi khaṅgena tadrūpo niḥsṛtaḥ pumān |
raudro'pi sa gataḥ svargaṃ daityo devyastrapātitaḥ || 21 ||
[Analyze grammar]

tato devagaṇāḥ sarve mahiṣaṃ vīkṣya nirjitam || |
maheṃdrādyāḥ stutiṃ cakrurdevyāstuṣṭena cetasā || 22 ||
[Analyze grammar]

devā ūcuḥ |
namo devi mahābhāge gambhīre bhīmadarśane |
nayasthite susiddhāṃte trinetre viśvatomukhi || 23 ||
[Analyze grammar]

vidyāvidye jaye jāpye mahiṣāsuramardini |
sarvage sarvavidyeśe devi viśvasvarūpiṇi || 24 ||
[Analyze grammar]

vītaśoke dhruve devi padmapatrāyatekṣaṇe |
śuddhasattve vratasthe ca caṇḍarūpe vibhāvari || 25 ||
[Analyze grammar]

ṛddhisiddhiprade devi kālanṛtye dhṛtipriye |
śāṃkari brāhmaṇi brāhmi sarvadevanamaskṛte || 26 ||
[Analyze grammar]

ghaṃṭāhaste śūla haste mahāmahiṣamardini |
ugrarūpe virūpākṣi mahāmāye'mṛte śive || 27 ||
[Analyze grammar]

sarvage sarvade devi sarvasattvamayodbhave |
vidyāpurāṇaśalyānāṃ janani bhūtadhāriṇi || 28 ||
[Analyze grammar]

sarvadevarahasyānāṃ sarvasattvavatāṃ śubhe |
tvameva śaraṇaṃ devi vidyā'vidye śriye'śriye || 29 ||
[Analyze grammar]

evaṃ stutā surairdevi praṇamya ṛṣibhistathā |
uvāca hasatī vākyaṃ vṛṇudhvaṃ varamuttamam || 30 ||
[Analyze grammar]

devā ūcuḥ |
stavenānena ye devi stuvantyatra narottamāḥ |
te saṃtu kāmaiḥ saṃpūrṇā varavarṣā niraṃtaram || 31 ||
[Analyze grammar]

asminkṣetre tvayā vāso nityaṃ kāryaḥ śucismite || 32 ||
[Analyze grammar]

evamastviti sā devī devānuktvā varānane |
visṛjya ṛṣisaṃghāṃśca tatraiva niratā'bhavat || 33 ||
[Analyze grammar]

āśvayukchuklapakṣasya navamyāṃ yo varānane |
upavāsaparo bhūtvā tāṃ prapaśyati bhaktitaḥ |
tasya pāpaṃ kṣayaṃ yāti tamaḥ sūryodaye yathā || 34 ||
[Analyze grammar]

ya etatpaṭhati stotraṃ prātarutthāya mānavaḥ |
na bhīḥ saṃpadyate tasya yāvajjīvaṃ narasya vai || 35 ||
[Analyze grammar]

āśvayukchuklapakṣe yā aṣṭamī mūlasaṃyutā |
sā mahānāmikā prāṇā yeṣāṃ tasyāṃ gatāḥ śubhe || 36 ||
[Analyze grammar]

teṣāṃ svarge dhruvaṃ vāso vīrāste'psarasāṃ priyāḥ || 37 ||
[Analyze grammar]

manvantareṣu sarveṣu kalpādiṣu sureśvari |
eṣa eva kramaḥ prokto viśeṣaṃ śṛṇu sāṃpratam || 38 ||
[Analyze grammar]

āśvayukchuklapakṣe yā paṃcamī pāpanāśinī |
tasyāṃ saṃpūjayedrātrau khaḍgamaṃtrairvibhūṣitam || 39 ||
[Analyze grammar]

maṃḍapaṃ kārayettatra navasaptakaraṃ tathā |
prāgudakpravaṇe deśe patākābhiralaṃkṛtam |
yogeśvaryāḥ saṃnidhāne vidhinā kārayeddvijaḥ || 40 ||
[Analyze grammar]

āgneyyāṃ kārayetkuṇḍaṃ hastamātraṃ suśobhanam |
mekhalātrayasaṃyuktaṃ yonyā'śvatthadalābhayā || 41 ||
[Analyze grammar]

śāstroktaṃ mantrasaṃyuktaṃ hotavyaṃ pāyasaṃ tataḥ |
tataḥ khaḍgaṃ tu saṃsnāpya paṃcāmṛtarasena vai |
pūjayedvividhaiḥ puṣpairmaṃtrapūrvaṃ dvijottamaiḥ || 42 ||
[Analyze grammar]

abhīrviśasanaṃ khaḍgaḥ prāṇibhūto durāsadaḥ |
agamyo vijayaścaiva dharmādhārastathaiva ca |
ityaṣṭau tava nāmāni svayamuktāni vedhasā || 43 ||
[Analyze grammar]

nakṣatraṃ kṛttikā tubhyaṃ gururdevo maheśvaraḥ |
hiraṇyaṃ ca śarīraṃ te dhātā devo janārdanaḥ |
pitā pitāmaho deva svena pālaya sarvadā || 44 ||
[Analyze grammar]

iti khaḍgamantraḥ |
evaṃ saṃpūjya vidhinā taṃ khaṅgaṃ brāhmaṇottamaiḥ |
bhrāmayennagare rātrau nāndīghoṣapuraḥsaram || 45 ||
[Analyze grammar]

sarvasainyena saṃyuktastatra brāhmaṇapuṃgavaiḥ |
evaṃ kṛtvā vidhānaṃ tu punaryogeśvarīṃ nayet |
uccārya mantramevaṃ vai khaṅgaṃ tasyai samarpayet || 46 ||
[Analyze grammar]

añjanena samālekhya candanena vilepitam |
bilvapatrakṛtāṃ mālāṃ tasyai devyai nivedayet || 47 ||
[Analyze grammar]

durge durgārtihe devi sarva durgatināśini |
trāhi māṃ sarvadurgeṣu durge'haṃ śaraṇaṃ gataḥ || 48 ||
[Analyze grammar]

dattvaivamarghyaṃ deveśi tatra khaṅgaṃ ca jāgṛyāt |
nityaṃ saṃpūjya vidhinā aṣṭamyāṃ yāvadeva hi || 49 ||
[Analyze grammar]

tadrātrau jāgaraṃ kṛtvā prabhāte hyaruṇodaye |
pātayenmahiṣānmeṣānagrato gatakaṃdharān || 50 ||
[Analyze grammar]

śatamardhaśataṃ vāpi tadardhārdhaṃ yathecchayā |
surāsavabhṛtaiḥ kuṃbhaistarpayetparameśvarīm || 51 ||
[Analyze grammar]

kāpālikebhyastaddeyaṃ dāsīdāsajane tathā |
tato'parāhnasamaye navamyāṃ syandane sthitām || 52 ||
[Analyze grammar]

yogeśīṃ bhrāmayedrāṣṭre svayaṃ rājā svasainyavān |
nadadbhiḥ śaṃkhapaṭahaiḥ paṭhadbhirbaṭucāraṇaiḥ || 53 ||
[Analyze grammar]

bhūtebhyaśca baliṃ dadyānmaṃtreṇānena bhāmini |
saraktaṃ sajalaṃ sānnaṃ gandhapuṣpākṣatairyutam || 54 ||
[Analyze grammar]

trīnvārāṃstu triśūlena digvidikṣu kṣipedbalim |
baliṃ gṛhṇantvime devā ādityā vasavastathā || 55 ||
[Analyze grammar]

maruto'thāśvinau rudrāḥ suparṇāḥ pannagā grahāḥ |
saumyā bhavaṃtu tṛptāśca bhūtāḥ pretāḥ sukhāvahāḥ || 56 ||
[Analyze grammar]

ya evaṃ kurvate yātrāṃ brāhmaṇāḥ kṣetravāsinaḥ |
na teṣāṃ śatravo nāgnirna caurā na vināyakāḥ |
vighnaṃ kurvaṃti deveśi yogeśvaryāḥ prasādataḥ || 57 ||
[Analyze grammar]

sukhino bhogabhoktāraḥ sarvātaṃkavivarjitāḥ |
bhavanti puruṣā bhaktā yogeśvaryā niraṃtaram || 58 ||
[Analyze grammar]

ityeṣa te samākhyāto yogeśvaryā mahotsavaḥ |
paṭhatāṃ śṛṇvatāṃ caiva sarvāśubhavināśanaḥ || 59 ||
[Analyze grammar]

śūlāgrabhinnamahiṣāsurapṛṣṭhapīṭhāmutkhātakhaḍga rucirāṃgadabāhudaṃḍām |
abhyarcya paṃcavadanānugataṃ navamyāṃ durgāṃ sudurgagahanāni taraṃti martyāḥ || 60 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye yogeśvarīmāhātmyavarṇanaṃnāma tryaśītitamo'dhyāyaḥ || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 83

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: