Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
paṃcaivaṃ siddhaliṃgāni kathitāni tava priye |
yaścainaṃ veda saṃketaṃ kṣetravāsī sa ucyate || 1 ||
[Analyze grammar]

atha śaktitrayāṇāṃ te raudrīṇāṃ vacmi vistaram |
icchā kriyājñānaśaktyastisrastāḥ parikīrttitāḥ || 2 ||
[Analyze grammar]

punastāsāṃ pūjanāyānukramaṃ kramataḥ śṛṇu |
caturdaśa tathā paṃca pūrvamuktāni yāni tu || 3 ||
[Analyze grammar]

catvāri trīṇi caikaṃ vā yathāśaktyābhipūjya ca |
liṃgāni tāni saṃpūjya śaktīstisrastato'rcayet || 4 ||
[Analyze grammar]

someśādīśadigbhāge varāroheti yā smṛtā |
amā kalā sā somasya umā paścātprakīrttitā || 5 ||
[Analyze grammar]

icchāśaktistu sā jñeyāprabhāsakṣetrasaṃsthitā |
tatra devi hitārthāya sarveṣāṃ prāṇināṃ bhuvi || 6 ||
[Analyze grammar]

tasyā māhātmyamakhilaṃ kathayāmi tavādhunā |
purā somena tyaktābhirbhāryābhistu varānane || 7 ||
[Analyze grammar]

ṣaḍviṃśadbhistapastaptaṃ kṣetre prābhāsike śubhe |
gaurī sā'rādhyamānātha divyavarṣagaṇānbahūn || 8 ||
[Analyze grammar]

tāsāṃ pratyakṣatāṃ prāptā pārvatī parameśvarī |
uvāca varadā brūta yadvo manasi saṃsthitam || 9 ||
[Analyze grammar]

atha tāścābruvandevi yadi tuṣṭāsi pārvati |
saubhāgyaṃ dehi no bhūri lāvaṇyaṃ paramaṃ tathā || 10 ||
[Analyze grammar]

tyaktāḥ sarvā vayaṃ devi nirdoṣāḥ svāminā śubhe |
daurbhāgyadoṣasaṃdagdhā daurbhāgyeṇa tu pīḍitāḥ || 11 ||
[Analyze grammar]

gauryuvāca |
adyaprabhṛti sarvā vaḥ samaṃ drakṣyati rātripaḥ |
prasādānmama cārvaṃgyo naitanmithyā bhaviṣyati || 12 ||
[Analyze grammar]

varadā ceti mannāma varadānādbhaviṣyati |
ihāgatya tu yā nārī pūjayiṣyati māṃ śubhām || 13 ||
[Analyze grammar]

na daurbhāgyaṃ kule tasyāḥ kvacitprāpsyaṃti yoṣitaḥ |
māghamāse tṛtīyāyāmupavāsaparāyaṇā || 14 ||
[Analyze grammar]

yā māṃ drakṣyati suśroṇī mattulyā sā bhavi ṣyati |
dampatī ṣoḍaśaivātra paridhāpya prayatnataḥ || 15 ||
[Analyze grammar]

phalāni bhakṣyabhojyaṃ ca pakvānnāni ca ṣoḍaśa |
yā pradāsyati vai nārī sā tūmaiva bhaviṣyati || 16 ||
[Analyze grammar]

etadgaurīvrataṃnāma tṛtīyāyāṃ tu kārayet |
aprasūtā ca yā nārī yā nārī durbhagā bhavet || 17 ||
[Analyze grammar]

pumānasakṛdapyaivaṃ kṛtvā prāpsyatyabhīpsitam |
evamuktvā sthitā tatra sā devī cārulocanā || 18 ||
[Analyze grammar]

paśyate rātrināthaśca sarvāstā rohiṇīṃ yathā |
anyāpi duḥkhasaṃdagdhā daurbhāgyeṇa tu pīḍitā || 19 ||
[Analyze grammar]

apūjayadumāṃ devīṃ subhagā sā'bhavattataḥ |
iti saṃkṣepataḥ proktaṃ māhātmyaṃ śaktisaṃbhavam || 20 ||
[Analyze grammar]

someśvare varārohā nāmeti kathitaṃ tava |
sarvapāpakṣayakaraṃ sarvadāridryanāśanam || 21 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye varārohāmāhātmyavarṇanaṃnāma saptapaṃcāśo'dhyāyaḥ || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 57

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: