Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
atha dvitīyāṃ te vacmi śaktiṃ devi kriyātmikām |
prabhāsasthāṃ mahādevīṃ devānāṃ prītidāyinīm || 1 ||
[Analyze grammar]

someśādvāyave bhāge ṣaṣṭidhanvatare sthitā |
tatra pīṭhaṃ mahādevi yoginīgaṇavanditam || 2 ||
[Analyze grammar]

tasminsthāne sthitaṃ devi pātālavivaraṃ mahat |
tasminmahāprabhe sthāne rakṣārūpeṇa saṃsthitām || 3 ||
[Analyze grammar]

pātālanidhi nikṣepadivyauṣadhirasāyanam |
kṣetramadhye sthitaṃ sarvaṃ tadarcanarato labhet || 4 ||
[Analyze grammar]

bhairavīti ca taddevyāḥ pūrvaṃ nāma prakīrttitam |
asminpunaścāṃtare tu aṣṭāviṃśe caturyuge |
tretāyugamukhe rājā ajāpālo babhūva ha || 5 ||
[Analyze grammar]

tena cāgatya kṣetresminpaṃcavarṣaśatāni ca |
bhairavī pūjitā devī vyādhigrastena bhāmini || 6 ||
[Analyze grammar]

tataḥ provāca taṃ devī saṃtuṣṭā rājasattamam |
alaṃ kleśena rājarṣe tuṣṭāhaṃ tava bhaktitaḥ || 7 ||
[Analyze grammar]

ityuktaḥ sa tadā rājā kṛtāñjalipuṭaḥ sudhīḥ |
praṇamyovāca tāṃ devīmānaṃdāsrāvilekṣaṇaḥ || 8 ||
[Analyze grammar]

yadi tuṣṭāsi me devi varārho yadi vāpyaham |
sarve rogāḥ śarīrānme nāśaṃ yāṃtu bahiḥ kṛtāḥ || 9 ||
[Analyze grammar]

evamuktā tu sā devī punaḥ provāca taṃ nṛpam |
sarvameva mahārāja yathoktaṃ te bhaviṣyati || 10 ||
[Analyze grammar]

ityukte tu tadā devyā tasya rājñaḥ kalevarāt |
nirgatā vyādhayastatra ajārūpeṇa vai pṛthak || 11 ||
[Analyze grammar]

sahasrāṇāṃ tu pañcaiva niyataṃ sārddhameva ca |
iti vṛtte mahādevyā punaḥ prokto narādhipaḥ || 12 ||
[Analyze grammar]

rājannetānajārūpānvyādhīnpālaya kṛtsnaśaḥ |
kiṃkurvāṇā bhaviṣyaṃti tavaivādeśakāriṇaḥ || 13 ||
[Analyze grammar]

ajāpāleti te nāma khyātaṃ loke bhaviṣyati |
tava nāmnā mama nāma ajāpāleśvarīti ca |
bhaviṣyati dharāpṛṣṭhe tacca yāvaccaturyugam || 14 ||
[Analyze grammar]

aṣṭamyāṃ ca caturddaśyāṃ yo'tra māṃ pūjayiṣyati |
tasyāṣṭaguṇamaiśvaryaṃ dāsye tuṣṭā na saṃśayaḥ || 15 ||
[Analyze grammar]

aśvayukchuklāṣṭamyāṃ ca triḥ kṛtvā tu pradakṣiṇām |
someśaṃ madhyataḥ kṛtvā saṃsnāpyābhyarcya māṃ pṛthak |
tasya varṣatrayaṃ rājanna bhīḥ śoko bhaviṣyati || 16 ||
[Analyze grammar]

yā tu vaṃdhyā bhavennārī rogiṇī durbhagā tathā |
tayoktā navamī kāryā mamāgre tuṣṭivarddhinī || 17 ||
[Analyze grammar]

īśvara uvāca |
ityuktvā tu tadā devī tatraivāṃtarhitā'bhavat |
prabhāsakṣetramadhyasthaḥ sa rājātulavikramaḥ || 18 ||
[Analyze grammar]

pālayāmāsa dharmātmā tānajānvyādhirūpiṇaḥ |
auṣadhīrvividhākārāsteṣāṃ yāḥ puṣṭihetavaḥ || 19 ||
[Analyze grammar]

tatra varṣaśataṃ sāgraṃ puṣṭiṃ nītā ajāḥ pṛthak |
mahānidhānasaṃsthānamajāpālena nirmiṃtam || 20 ||
[Analyze grammar]

atha tasyāḥ prasādena sa rājā pṛthuvikramaḥ |
saptadvīpādhipo jātaḥ sūryavaṃśavibhūṣaṇaḥ || 21 ||
[Analyze grammar]

devyuvāca |
atyāścaryamidaṃ deva ajā devyāḥ samudbhavam |
punaśca śrotumicchāmi tasya rājñodbhutaṃ mahat || 22 ||
[Analyze grammar]

kathaṃ rājā sa deveśa saptadvīpāṃ vasundharām |
śaśāsa eka evāsau kathaṃ te vyādhayaḥ kṛtāḥ || 23 ||
[Analyze grammar]

īśvara uvāca |
purā babhūva rājarṣirdilīpa iti viśrutaḥ |
dīrgho nāma sutastasya raghustasmādajāyata || 24 ||
[Analyze grammar]

ajaḥputro raghoścāpi tasmādyaścātivīryavān |
sa bhairavīṃ samārādhya kṛtvā vyādhīnajāgaṇān || 25 ||
[Analyze grammar]

pālayāmāsa saṃhṛṣṭo hyajāpālastato'bhavat |
tasminkāle babhūvātha rāvaṇo rākṣaseśvaraḥ || 26 ||
[Analyze grammar]

laṃkāsthitaḥ suragaṇānniyuyoja svakarmasu |
akhaṃḍamaṃḍalaṃ candramātapatraṃ cakāra ha || 27 ||
[Analyze grammar]

indraṃ senāpatiṃ cakre vāyuṃ pāṃsupramārjakam |
varuṇaṃ dūtakarmasthaṃ dhanadaṃ dhanarakṣakam || 28 ||
[Analyze grammar]

yamaṃ saṃyamane'rīṇāṃ yuyuje mantraṇe manum |
meghāśchardaṃti liṃpaṃti drumāḥ puṣpāṇi cikṣipuḥ || 29 ||
[Analyze grammar]

saptarṣayaḥ śāṃtiparā brāhmaṇāḥ śaṃsinaḥ priyaḥ |
nāgā yāmakakakṣāyāṃ gandharvā gītatatparāḥ || 3 ||
[Analyze grammar]

prekṣaṇīye'psarovṛṃdaṃ vādye vidyādharā vṛtāḥ |
gaṃgādyāḥ saritaḥ pāne gārhapatye hutāśanaḥ || 31 ||
[Analyze grammar]

viśvakarmāṃgasaṃskāre tena śilpī niyojitaḥ |
tiṣṭhaṃti pārthivāḥ sarve puraḥ sevāvidhāyinaḥ || 32 ||
[Analyze grammar]

dṛśyaṃte bhāsvarai ratnaiḥ praskhalaṃto vibhūṣaṇaiḥ |
tāndṛṣṭvā rāvaṇaḥ prāha prahastaṃ pratihārakam || 33 ||
[Analyze grammar]

sevāṃ karttuṃ mama sthāne brūhi ke'tra samāgatāḥ |
uvāca sa praṇamyāgre daṇḍapāṇirniśācaraḥ || 34 ||
[Analyze grammar]

eṣa kākutstho māṃdhātā dhundhumāro nalo'rjunaḥ |
yayātirnahuṣo bhīmo rāghavo'yaṃ vidūrathaḥ || 35 ||
[Analyze grammar]

ete cānye ca bahavo rājāna iha cāgatāḥ |
sevākarāstava sthāne nājāpāla iho gataḥ || 36 ||
[Analyze grammar]

rāvaṇaḥ kupitaḥ prāha śīghraṃ dūta visarjaya |
ityuktvā prahito dūto dhūmrākṣo nāma rākṣasaḥ || 37 ||
[Analyze grammar]

dhūmrākṣa gaccha brūhi tvamajāpālaṃ mamā jñayā |
sevāṃ karttuṃ mamāgaccha karaṃ vā yaccha pārthiva || 38 ||
[Analyze grammar]

athavā candrahāsena tvāṃ kariṣye vikaṃdharam |
rāvaṇenaivamuktastu dhūmrākṣo garuḍo yathā || 39 ||
[Analyze grammar]

saṃprāptastāṃ purīṃ ramyāṃ tava rājakulaṃ gataḥ |
dadarśāyāṃtamekaṃ sa ajāpālamajāvṛtam || 40 ||
[Analyze grammar]

muktakeśaṃ muktakacchaṃ svarṇakaṃbaladhāriṇam |
yaṣṭiskaṃdhaṃ reṇuvṛtaṃ vyādhibhiḥ parivāritam || 41 ||
[Analyze grammar]

nighnaṃtamiva śārdūlaṃ sarvopadravanāśanam |
mahyāmālikhya nāmāni vinighnaṃtaṃ dviṣāṃ gaṇam || 42 ||
[Analyze grammar]

snātaṃ bhuktaṃ nijasthāne kṛtakṛtyaṃ manuṃ yathā |
dṛṣṭvā hṛṣṭamanāḥ prāha dhūmrākṣo rāvaṇoditam || 43 ||
[Analyze grammar]

ajāpālo'pi sākṣepaṃ pratyu ktvā kāraṇottaram |
preṣayāmāsa dhūmrākṣaṃ tataḥ kṛtyaṃ samādadhe || 44 ||
[Analyze grammar]

jvaramākārayitvā tu provācedaṃ mahīpatiḥ |
gaccha laṃkādhipasthānamācara tvaṃ yathoditam || 45 ||
[Analyze grammar]

niyuktastvajapālena jvaro divi jagāma ha |
gatvā ca kaṃpayāmāsa rāvaṇaṃ rākṣaseśvaram || 46 ||
[Analyze grammar]

rāvaṇastaṃ viditvā tu jvaraṃ paramadāruṇam |
provāca tiṣṭhatu nṛpastena me na prayojanam || 47 ||
[Analyze grammar]

tataḥ sa vijvaro rājā babhūva dhanadānujaḥ |
evaṃ tasya caritrāṇi saṃti cānyāni koṭiśaḥ || 48 ||
[Analyze grammar]

ajāpālasya deveśi sūryavattviṭkirīṭinaḥ |
tenaiṣā'rādhitā devī ajāpālena dhīmatā |
sarvarogapraśamanī sarvo padravanāśinī || 49 ||
[Analyze grammar]

pūjayettāṃ vidhānena bhogepsuryadi mānavaḥ |
gaṃdhairdhūpairalaṃkārairvastrairanyaiśca bhaktitaḥ || 50 ||
[Analyze grammar]

iti te kathitaṃ sarvamajādevyāḥ samudbhavam |
sarvaduḥkhopaśamanaṃ sarvapātakanāśanam || 51 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyā saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye'jāpāleśvarīmāhātmyavarṇanaṃnāmāṣṭapañcāśo'dhyāyaḥ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 58

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: