Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi ketuliṃgaṃ mahāprabham |
rāhvīśānāduttare ca maṃgalāyāśca dakṣiṇe || 1 ||
[Analyze grammar]

dhanuṣoṃtaramānena nātidūre vyavasthitam |
liṃgaṃ mahāprabhāvaṃ hi sarvapātakanāśanam || 2 ||
[Analyze grammar]

keturnāma grahotyugraḥ śivasadbhāvabhāvitaḥ |
vartulo'tīva vistīrṇo locanābhyāṃ subhīṣaṇaḥ || 3 ||
[Analyze grammar]

palāladhūmasaṃkāśo grahapīḍāpahārakaḥ |
tatrākarottapaścograṃ divyābdānāṃ śataṃ priye || 4 ||
[Analyze grammar]

tasya tuṣṭo mahādevo graha tvaṃ pradadau priye |
ekādaśaśatānāṃ ca grahāṇāmādhipatyatām || 5 ||
[Analyze grammar]

tatrasthaṃ pūjayedbhaktyā ketuliṃgaṃ mahāprabham |
ketūdaye mahāghore tasmindṛṣṭe viśeṣataḥ || 6 ||
[Analyze grammar]

grahapīḍāsu cogrāsu pūjayettaṃ vidhānataḥ |
puṣpairgaṃdhaistathā dhūpairnaivedyairvividhaiḥ śubhaiḥ || 7 ||
[Analyze grammar]

toṣayedvidhivaddevaṃ ketuṃ kalmaṣanāśanam || 8 ||
[Analyze grammar]

iti saṃkṣepataḥ proktaṃ ketuliṃgaṃ mahodayam |
grahapīḍopaśamanaṃ sarvapātakanāśanam || 9 ||
[Analyze grammar]

etāni nava liṃgāni grahāṇāṃ kathitāni te |
yaḥ paśyati naro nityaṃ tasya pīḍābhayaṃ kutaḥ || 10 ||
[Analyze grammar]

na daurbhāgyaṃ kule tasya na rogī naiva duḥkhitaḥ |
jāyate putravaddevi taṃ rakṣaṃti mahāgrahāḥ || 11 ||
[Analyze grammar]

iti te kathitaṃ samyakcaturdaśāyatanaṃ priye |
vighneśvaraṃ samārabhya yāvatketupratiṣṭhitam || 12 ||
[Analyze grammar]

navagraheśvarāṇāṃ tu māhātmyaṃ pāpanāśanam |
tathaiva paṃcaliṃgānāṃ śrutvā pāpaiḥ pramucyate || 13 ||
[Analyze grammar]

kaparddinaṃ samārabhya caṃḍanāthāṃtakāni ca |
paṃcaiva mudrāliṃgāni nāpuṇyo veda mānavaḥ || 14 ||
[Analyze grammar]

sūryeśvaraṃ samārabhya ketuliṃgāṃtakāni vai |
navagrahāṇāṃ liṃgāni nānyo jānāti kaścana || 15 ||
[Analyze grammar]

caturdaśavidhā tvevaṃ proktā'yatanasaṃgatiḥ |
yaścaināṃ veda bhāvena sa kṣetraphalamaśnute || 16 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye ketvīśvaramāhātmyavarṇananāmaikapaṃcāśo'dhyāyaḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 51

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: