Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

devyuvāca |
yadyevaṃ sakalaścaṃdraḥ kathaṃ na vidhṛtastvayā |
antabhāve kalānāṃ tatkāraṇaṃ kathaya prabho || 1 ||
[Analyze grammar]

īśvara uvāca |
amā ṣoḍaśabhedena devi proktā mahākalā |
saṃsthitā paramā māyā dehināṃ deha dhāriṇī || 2 ||
[Analyze grammar]

amādipaurṇamāsyaṃtā yā eva śaśinaḥ kalāḥ |
tithayastāḥ samākhyātāḥ ṣoḍaśaiva prakīrtitāḥ || 3 ||
[Analyze grammar]

amā sūkṣmā parā śaktiḥ sā tvaṃ devi prakīrtitā |
pralayotpattiyogena sthitāḥ kālakramoditāḥ || 4 ||
[Analyze grammar]

ṣoḍaśaiva svarā ye tu ādyāḥ sṛṣṭayaṃtakāḥ priye |
kālasyāvayavāste ca vijñeyāḥ kālavedibhiḥ || 5 ||
[Analyze grammar]

truṭirlavo nimeṣaśca kalā kāṣṭhā muhūrtakam |
rātryahaḥpakṣamāsāśca ayanaṃ vatsaraṃ yugam || 6 ||
[Analyze grammar]

manvataraṃ tathā kalpaṃ mahākalpaṃ ca ṣoḍaśa |
kalā visarjanī yā tu jīvamāśritya vartate || 7 ||
[Analyze grammar]

sā sṛjatyakhilaṃ viśvaṃ viṣuvadvayasaṃyutam |
tathā saṃvaraṇī yā tu viśvaṃ saṃharate priye |
netrapātāccaturbhāgastruṭikālo nigadyate |
tasmācca dviguṇaṃ viddhi nimiṣaṃ tanmaheśvari || 9 ||
[Analyze grammar]

nimiṣaistriṃśadbhiḥ kāṣṭhā tābhirviṃśatibhiḥ kalā |
viṃśatikalo muhūrtaḥ syāddinaṃ paṃcadaśaistu taiḥ || 10 ||
[Analyze grammar]

dinamānā niśā jñeyā ahorātraṃ dvayādbhavet |
taiḥ paṃcadaśabhiḥ pakṣo dvipakṣo māsa ucyate || 11 ||
[Analyze grammar]

māsaiścaivāyanaṃ ṣaḍbhirvarṣaṃ syādayanadvaye |
catvāriṃśacca lakṣāṇi lakṣāṇāṃ tritayaṃ punaḥ || 12 ||
[Analyze grammar]

viṃśatiśca sahasrāṇi jñeyaṃ sauraṃ caturyugam |
caturyugaikasaptatyā manvaṃtaramudāhṛtam || 13 ||
[Analyze grammar]

aiṃdrametadbhavedāyuḥ samāsāṃtaṃ ca kīrtitam |
caturdaśendraiḥ pralīnaiḥ kalpaṃ brahmadinaṃ bhavet || 14 ||
[Analyze grammar]

rātriśca tāvatī caiva caturyugasahasrikā |
anena dinamānena śatābdaṃ jīvati priye || 15 ||
[Analyze grammar]

mamaiva nimiṣārddhena sahasrāṇi caturddaśa |
vinaśyaṃti tato viṣṇorasaṃkhyātāḥ pitāmahāḥ || 16 ||
[Analyze grammar]

evaṃ krameṇa deveśi samutpannamidaṃ jagat |
śaśisūryavibhāgena citrarūpamanaṃtakam || 17 ||
[Analyze grammar]

kalā devi yadādyaṃtamanādimajamavyayam |
tadānvitaḥ śaśī tasyāmadhomukhamavasthitaḥ || 18 ||
[Analyze grammar]

evaṃ kṣayodayaṃ jñeyaṃ caṃdrārkābhyāmavasthitam |
sṛṣṭikramaṃ mayā proktaṃ saṃhāramadhunā śṛṇu || 19 ||
[Analyze grammar]

mahākalpaṃ hataṃ kalpaiḥ kalpaṃ manvaṃtarairhatam |
māsaṃ pakṣāhataṃ kṛtvā taṃ cāhorātribhājitam || 2 ||
[Analyze grammar]

ahorātraṃ muhūrtena muhūrtaṃ tu kalāhatam |
kalāṃ kāṣṭhā hatāṃ kṛtvā kāṣṭhāṃ nimiṣabhājitām || 21 ||
[Analyze grammar]

nimiṣaṃ ca lavairhatvā lavaṃ truṭivibhājitam |
tadatītaṃ praśāṃtaṃ ca nirvikāramalakṣaṇam || 22 ||
[Analyze grammar]

tasya ceyaṃ parā māyā kalā śirasi dhāritā |
sā śaktirdevadevasya viśvākārā parā priye |
mohayitvā tu saṃtānaṃ saṃsārayati pārvati || 23 ||
[Analyze grammar]

evametajjagaddevi utpattisthitilakṣaṇam |
yatraivotpadyate kṛtsnaṃ punastatraiva līyate || 24 ||
[Analyze grammar]

seyaṃ māyāmayī śaktiḥ śuddhāśuddhasvarūpiṇī |
caṃdrarūpā sthitā sā tu tava devi prakāśayet || 25 ||
[Analyze grammar]

devyuvāca |
paṃcāgninopasantaptā varṣakoṭīranekadhā |
tattapaḥ saphalaṃ jātaṃ me'dya deva jagatpate || 26 ||
[Analyze grammar]

sṛṣṭiyogo mayā jñātaḥ saṃhāraśca maheśvara |
candrotpattisvarūpaṃ ca kalāmānaṃ tathaiva ca || 27 ||
[Analyze grammar]

adhunā mama deveśa sandeho hṛdi saṃsthitaḥ |
kautūhalaṃ paraṃ deva kathayasva maheśvara || 28 ||
[Analyze grammar]

amṛtādeva saṃbhūtaḥ sarvāhlādakaraḥ śaśī |
priyaśca tava deveśa vallabhaścaṃdramāstathā || 29 ||
[Analyze grammar]

caṃdre ca cadi ityeṣa hlādane dhāturiṣyate |
śuklatve cāpatattve ca mayā tveṣa vibhāvyate || 3 ||
[Analyze grammar]

sarvauṣadhīnāmadhipaḥ pitṝṇāṃ prīṇanaṃ param |
tadāśrayaśca tvadbhaktastva tsevātatparaḥ śaśī || 31 ||
[Analyze grammar]

tathāpi sakalaṃko'yaṃ kautukaṃ kurute mama |
devi brahmāṃḍasaṃghaṭṭamālāmaṃḍitaśekharaḥ || 32 ||
[Analyze grammar]

śīrṣe tava niviṣṭasya kaṣṭaṃ caṃdrasya cedyadi |
tarhi nātha na śocyā vai saṃsāre duḥkhabhāginaḥ || 33 ||
[Analyze grammar]

na cāsti triṣu lokeṣu na caitatsaṃbhaviṣyati |
yatra śakto bhavatkartuṃ duḥkhasyāsya ca saṃkṣayam || 34 ||
[Analyze grammar]

sarveṣāṃ vartate śaṃkā yathā mama maheśvara |
utpannaṃ kāraṇaṃ kiṃtadyena somasya lāṃchanam || 35 ||
[Analyze grammar]

kimetatkāraṇaṃ deva kathayasva maheśvara |
amṛte saṃbhavo yasya kathaṃ tasyāpi lāṃchanam || 36 ||
[Analyze grammar]

priyaśca tava deveśa lāṃchanaṃ cāpi tiṣṭhati |
kautūhalaṃ paraṃ deva tattvaṃ me vaktumarhasi || 37 ||
[Analyze grammar]

evamuktaḥ sa pārvatyā devadevo maheśvaraḥ |
uvāca paramaprītaḥ premṇā śailasutāṃ prabhuḥ || 38 ||
[Analyze grammar]

īśvara uvāca |
kiṃ te devi mahāśaṃkādyotpannā varavarṇini |
mamopari na karttavyā nirudvignā bhava priye |
pitustava prabhāvena lāṃchanaṃ śaśino'bhavat || 39 ||
[Analyze grammar]

bhāvitvātkarmaṇo devi dakṣasyājñāvyatikramāt |
samaṃ varttasva bhāryābhirityuktaḥ śaśalāṃchanaḥ || 40 ||
[Analyze grammar]

tadvākyamanyathā cakre tataḥ śaptaḥ śaśī priye |
idaṃ pṛṣṭaṃ tu yaddevi tvayā lāṃchanakāraṇam || 41 ||
[Analyze grammar]

kalpekalpe pṛthagbhāvaṃ kāraṇairasti bhāmini |
asaṃkhyātaṃ ca tadvaktuṃ śakyaṃ naiva mayā priye || 42 ||
[Analyze grammar]

asaṃkhyeyāścandramasaḥ saṃbhavaṃti punaḥpunaḥ |
vinaśyaṃti ca deveśi sarvamanvantarāntaram || 43 ||
[Analyze grammar]

asaṃkhyātāśca kalpākhyā asaṃkhyātāḥ pitāmahāḥ |
harayaścāpyasaṃkhyātā eka eva maheśvaraḥ || 44 ||
[Analyze grammar]

koṭikoṭyayutānyatra brahmāṇḍāni mama priye |
jalabudbudavaddevi saṃjātāni tu līlayā || 45 ||
[Analyze grammar]

tatratatra caturvaktrā brahmāṇo harayo bhavāḥ |
sṛṣṭāḥ pradhānena tadā labdhā śaṃbhostu saṃnidhiḥ || 46 ||
[Analyze grammar]

layaṃ caiva tathānyonyamādyaṃtaṃ prakaroti ca |
sargasaṃhārasaṃsthānāṃ karttā devo maheśvaraḥ || 47 ||
[Analyze grammar]

sarge ca rajasā pṛktaḥ sattvasthaḥ paripālane |
pratisarge tamoyuktaḥ so'haṃ devi tridhā sthitaḥ || 48 ||
[Analyze grammar]

tasmānmāheśvaro brahmā brahmaṇo'dhipatiḥ śivaḥ |
sadāśivo bhavedviṣṇurbrahmā sarvātmako hyataḥ || 49 ||
[Analyze grammar]

sa eva bhagavānrudro viṣṇurviśva jagatprabhuḥ |
asminnaṇḍe tvimelokā antarviśvamidaṃjagat || 50 ||
[Analyze grammar]

candrasūryagrahā devi brahmāṇḍe'sminmanasvini |
saṃkhyātuṃ naiva śakyante ye bhaviṣyaṃti ye gatāḥ || 51 ||
[Analyze grammar]

asminvārāhakalpe tu vartamāne manasvini |
ṣaḍatītā mahādevi rohiṇīpatayaḥ purā || 52 ||
[Analyze grammar]

saptamo'yaṃ mahādevi vartate'mṛtasaṃbhavaḥ |
dakṣaśāpena yo devi saṃkṣīṇo dṛśyate'dhunā || 53 ||
[Analyze grammar]

atha dvitīye saṃprāpte parārddhe caiva vedhasaḥ |
tasya triṃśattime kalpe pitṛ kalpeti viśrute || 54 ||
[Analyze grammar]

svāyaṃbhuveṃ'tare prāpte tasyādau tvaṃ satī kila |
tasminkāle mahādevi yobhūddakṣaḥ pitā tava || 55 ||
[Analyze grammar]

prāṇātprajāpaterjanma tasya dakṣasya kīrtitam |
asminmanvantare devi dakṣaḥ prācetaso'bhavat || 56 ||
[Analyze grammar]

aṃguṣṭhāddakṣiṇāddakṣo bhaviṣyatyadhunā priye |
yugeyuge bhavantyete sarve dakṣādayo dvijāḥ || 57 ||
[Analyze grammar]

punaścaiva vinaśyanti vidvāṃstatra na muhyati |
tasyāpamānāttvaṃ devi dehaṃ tatyaktha vai purā || 58 ||
[Analyze grammar]

tāvadviyukto'haṃ devi tvayā mukto'bhavaṃ purā |
yāvadvarāhakalpasya cākṣuṣasyāntaraṃ priye || 59 ||
[Analyze grammar]

ekaviṃśo manuścāyaṃ kalpe vārāhasaṃjñake |
kalpekalpe mahādevi bhavennāmāntaraṃ tava || 60 ||
[Analyze grammar]

asminkalpe tu vārāhe himavattapasārjjite |
saṃbhūtā pārvatī devi cākṣuṣasyāṃtare gate || 61 ||
[Analyze grammar]

brahmaṇo dinamekaṃ tu ṣaṇmāsena tavāvadhiḥ |
tvaṃ viyuktā mayā sārddhaṃ dakṣakopena bhāmini || 62 ||
[Analyze grammar]

tava krodhena ye śaptā ṛṣayo vai mayā purā |
te'pi devi tvayā sārddhaṃ jātā vaivasvateṃtare || 63 ||
[Analyze grammar]

bhṛguraṃgirā marīcistu pulastyaḥ pulahaḥ kratuḥ |
atriścaiva vasiṣṭhaśca aṣṭau te brahmaṇaḥ sutāḥ || 64 ||
[Analyze grammar]

dakṣasya yajñe te śaptāḥ pūrvaṃ svāyaṃbhuventare |
jātā devi punaste vai kalpesmiṃścākṣuṣe gate || 65 ||
[Analyze grammar]

devasya mahato yajñe vāruṇīṃ bibhratastanum |
brahmaṇo juhvataḥ śukramagnau pūrvaṃ prajepsayā || 66 ||
[Analyze grammar]

ṛṣayo jajñire pūrvaṃ sūryabiṃbasamaprabhāḥ |
pitustava samīpaṃ te varaṇāya tava priye |
prasthāpitā mayā pūrvaṃ tattvaṃ jānāsi suvrate || 67 ||
[Analyze grammar]

atha kiṃ bahunoktena vacmi te praśnamuttamam |
dvitīye tu parārddhe'sminvarttamāne ca vedhasaḥ || 68 ||
[Analyze grammar]

śvetakalpātsamārabhya yāvadvārāhagocaram |
samatītāśca ye candrāstāñchṛṇuṣva varānane || 69 ||
[Analyze grammar]

catuḥśatāni deveśi ṣaḍviṃśatyadhikāni tu |
gatāni śītaraśmīnāṃ saptaviṃśo'dhunā priye || 70 ||
[Analyze grammar]

vaivasvateṃ'tare prāpte yaścāyaṃ vartate'dhunā |
tretāyuge tu daśame dattātreyapuraḥsaraḥ || 71 ||
[Analyze grammar]

saṃjāto rohiṇīnātho yo'dhunā varttate priye |
tasyotpattiprasaṃgena viṣṇormānuṣasaṃbhavān || 72 ||
[Analyze grammar]

dehāvatārānvakṣyāmi prāraṃbhātprathamānpriye |
pañcamaḥ paṃcadaśyāṃ sa tretāyāṃ tu babhūva ha || 73 ||
[Analyze grammar]

māṃdhātā cakravarttitve tasyotathyapuraḥsaraḥ |
ekonaviṃśatretāyāṃ sarvakṣatrāṃtako'bhavat || 74 ||
[Analyze grammar]

jāmadagnyastathā ṣaṣṭho viśvāmitrapuraḥsaraḥ |
caturviṃśe yuge rāmo vasiṣṭhena purodhasā || 75 ||
[Analyze grammar]

saptamo rāvaṇasyārthe jajñe daśarathātmajaḥ |
aṣṭame dvāpare viṣṇuraṣṭāviṃśe parāśarāt || 76 ||
[Analyze grammar]

vedavyāsastato jajñe jātūkarṇyapuraḥsaraḥ |
tatraiva navamo viṣṇuraditeḥ kaśyapātmajaḥ || 77 ||
[Analyze grammar]

devakyāṃ vasudevāttu brahmagargapuraḥsaraḥ |
ekaviṃśatamasyāsya dvāparasyāṃśasaṃkṣaye |
naṣṭe dharme tadā jajñe viṣṇurvṛṣṇikule svayam || 78 ||
[Analyze grammar]

kartuṃ dharmavyavasthānamasurāṇāṃ praṇāśanaḥ |
pūrvajanmani viṣṇuḥ sa pramatirnāma vīryavān || 79 ||
[Analyze grammar]

gotreṇa vai caṃdramasaḥ saṃdhyāmiśre bhaviṣyati |
kalkirviṣṇuyaśānāma pārāśaryapratāpavān || 80 ||
[Analyze grammar]

daśamo bhāvyasaṃbhūto yājñavalkyapuraḥsaraḥ |
anukarṣaśca vai senāṃ hastyaśvarathasaṃkulām || 81 ||
[Analyze grammar]

pragṛhītāyudhairviprairbhṛśaṃ śatasahasraśaḥ |
niḥśeṣāñchūdrarājñastāṃstadā sa tu kariṣyati || 82 ||
[Analyze grammar]

pākhaṃḍānmlecchajātīṃśca dasyūṃścaiva sahasraśaḥ |
nātyarthaṃ dhārmikā ye ca brahmabrahmadviṣaḥ kvacit || 83 ||
[Analyze grammar]

pravṛttacakro balavāñcchūrāṇāmaṃtako balī |
adṛśyaḥ sarvabhūtānāṃ pṛthivīṃ vicariṣyati || 84 ||
[Analyze grammar]

mānavasya tu soṃ'śena devasya bhuvi vai prabhuḥ |
kṣapayitvā tu tānsarvānbhāvinārthena noditān |
gaṃgāyamunayormadhye niṣṭhāṃ prāpsyati sānugaḥ || 85 ||
[Analyze grammar]

tato vyatīte kalkau tu sāmātye sahasainike |
nṛpeṣvapi ca naṣṭeṣu tadātvapraharāḥ prajāḥ || 86 ||
[Analyze grammar]

rakṣaṇe vinivṛtte ca hatvā cānyonyamāhave |
parasparahatāstāśca nirākraṃdāḥ suduḥkhitāḥ || 87 ||
[Analyze grammar]

kṣīṇe kaliyuge cāsmindaśavarṣasahasrake |
sa saṃdhyāṃśe tu niḥśeṣe kṛtaṃ vai pratipatsyati || 88 ||
[Analyze grammar]

yadā caṃdraśca sūryaśca tathā tiṣyabṛhaspatī |
ekarāśau sameṣyaṃti prapatsyati tadā kṛtam || 89 ||
[Analyze grammar]

abhijinnāma nakṣatraṃ jayaṃtīnāma śarvarī |
muhūrto vijayo nāma yatra jāto janārddanaḥ || 90 ||
[Analyze grammar]

devyuvāca |
noktaṃ yathāvadakhilaṃ bhṛguśāpaviceṣṭitam |
pūrvāvatārānme brūhi noktapūrvānmaheśvara || 91 ||
[Analyze grammar]

īśvara uvāca |
yadā tu pṛthivī vyāptā dānavairbalavattaraiḥ |
tataḥ prabhṛti śāpena bhṛgunaimittikena ha || 92 ||
[Analyze grammar]

jajñe punaḥpunarviṣṇuḥ karttuṃ dharmavyavasthitim |
dharmānnārāyaṇaḥ sādhyaḥ saṃbhūtaścākṣuṣeṃtare || 93 ||
[Analyze grammar]

yajñaṃ pravartayāmāsa sa ca vaivasvateṃ'tare |
prādurbhāve tadā tasya brahmā cāsītpurohitaḥ || 94 ||
[Analyze grammar]

caturthyāṃ tu yugākhyāyāmāpanneṣu sureṣviha |
saṃbhūtaḥ sa samudrāttu hiraṇyakaśiporvadhe || 95 ||
[Analyze grammar]

dvitīyo narasiṃho'bhūdrudrastasya puraḥsaraḥ |
lokeṣu balisaṃstheṣu tretāyāṃ saptame yuge || 96 ||
[Analyze grammar]

daityaistrailokya ākrāṃte tṛtīyo vāmanobhavat |
saṃkṣipyātmānamaṃgeṣu bṛhaspatipuraḥsaraḥ || 97 ||
[Analyze grammar]

tretāyuge tu daśame dattātreyo babhūva ha |
naṣṭe dharme caturthāṃśe mārkaṃḍeyapuraḥsaraḥ |
ete divyāvatārā vai mānuṣye kathitāḥ purā || 98 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 19

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: