Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

paijavana uvāca |
etānbhedānmama brūhi vistareṇa tapodhana |
tvadvākyāmṛtapānena tṛṣā naiva praśāmyati || 1 ||
[Analyze grammar]

gālava uvāca |
śṛṇu vistarato bhedānpurāṇoktānvadāmi te |
yāñchrutvā mucyate'vaśyaṃ manujaḥ sarvakilbiṣāt || 2 ||
[Analyze grammar]

pūrvaṃ tu keśavaḥ pūjyo dvitīyo madhusūdanaḥ |
saṃkarṣaṇastṛtīyastu tato dāmodaraḥ smṛtaḥ || 3 ||
[Analyze grammar]

paṃcamo vāsudevākhyaḥ ṣaṣṭhaḥ pradyumnasaṃjñakaḥ |
saptamo viṣṇuruktaścāṣṭamo mādhava eva ca || 4 ||
[Analyze grammar]

navamo'naṃtamūrttiśca daśamaḥ puruṣottamaḥ |
adhokṣajastataḥ paścāddvādaśastu janārdanaḥ || 5 ||
[Analyze grammar]

trayodaśastu goviṃdaścaturdaśastrivikramaḥ |
śrīdharaśca paṃcadaśo hṛṣīkeśastu ṣoḍaśaḥ || 6 ||
[Analyze grammar]

nṛsiṃhastu saptadaśo viśvayonistataḥ param |
vāmanaśca tataḥ prokta stato nārāyaṇaḥ smṛtaḥ || 7 ||
[Analyze grammar]

puṃḍarīkākṣa uktastu hyupeṃdraśca tataḥ param |
haristrayoviṃśatimaḥ kṛṣṇaścāṃtya udāhṛtaḥ || 9 ||
[Analyze grammar]

śāligrāmasya bhedāṃśca mayoktāstava śūdraja |
mūrtibhedāstathā proktā eta eva mahādhana || 9 ||
[Analyze grammar]

mūrttayastithinānmyaḥ syurekādaśyaḥ sadaiva hi |
saṃvatsareṇa pūjyaṃte caturviṃśa timūrtayaḥ || 10 ||
[Analyze grammar]

devāvatārāśca tathā caturviṃśatisaṃkhyakāḥ |
māsā mārgaśirādyāśca māsārddhāḥ pakṣasaṃjñakāḥ || 11 ||
[Analyze grammar]

adhīśasahitānnityaṃ pūjayanbhaktimānbhavet |
caturviṃśatisaṃjñaṃ ca catuṣṭayamudāhṛtam || 12 ||
[Analyze grammar]

etaccatuṣṭayaṃ nṛṇāṃ dharmakāmārthamokṣadam |
yaḥ śṛṇoti naro bhakttayā paṭhedvāpi samāhitaḥ || 13 ||
[Analyze grammar]

bhūtasargasya goptā'sau haristasya prasīdati || 14 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmya śeṣaśāyyupākhyāne brahmanāradasaṃvāde cāturmāsyamāhātmye śāligrāmaśilāsumūrttyutpattivarṇanaṃnāma catuścatvāriṃśaduttaradvi śatatamodhyāyaḥ || 244 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 244

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: