Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| brahmovāca |
śūdraḥ paijavanonāma gārhasthyācchuddhimāptavān |
dharmamārgāvirodhena tannibodha mahāmate || 1 ||
[Analyze grammar]

āsītpaijavanaḥ śūdraḥ purā tretāyuge kila |
svadharmanirataḥ khyāto viṣṇubrāhmaṇapūjakaḥ || 2 ||
[Analyze grammar]

nyāyāgatadhano nityaṃ śāṃtaḥ sarvajanapriyaḥ |
satyavādī vivekajñastasya bhāryā ca sundarī || 3 ||
[Analyze grammar]

dharmoḍhā vedavidhinā samānakulajā śubhā |
pativratā mahābhāgā devadvijahite ratā || 4 ||
[Analyze grammar]

kāśyāṃ saṃbaṃdhitā bālā vaijayaṃtyāṃ vivāhitā |
sā dharmācaraṇe dakṣā vaiṣṇavavratacāriṇī || 5 ||
[Analyze grammar]

bhartrā saha tathā samyakcikrīḍe suvinītavat |
so'pi reme tayā kāle hastinyeva mahāgajaḥ || 6 ||
[Analyze grammar]

arthāptiḥ pūrvapuṇyena jātā tasya mahātmanaḥ |
vāṇijyaṃ svajanairnityaṃ svadeśaparadeśajam || 7 ||
[Analyze grammar]

kārayatyarthajātaiśca parakīyasvakīyajaiḥ |
evamarthaśca bahudhā saṃjāto dharmadarśinaḥ || 8 ||
[Analyze grammar]

putratrayaṃ ca saṃjātaṃ pituḥ śuśrūṣaṇe ratam |
tasya putrāḥ piturbhaktā dravyādimadavarjitāḥ || 9 ||
[Analyze grammar]

pitṛvākyaratāḥ śreṣṭhāḥ svadharmācāraśobhanāḥ |
pitroḥ śuśrūṣaṇādanyannābhinaṃdaṃti kiṃcana || 10 ||
[Analyze grammar]

te sambandhaiḥ susaṃbaddhāḥ pitrā dharmārthadarśinā |
tatpatnyo mātṛpitrarcāṃ kārayaṃtyanivāritam || 11 ||
[Analyze grammar]

ṛddhimadbhavanaṃ tasya dhanadhānyasamanvitam |
so'pi dharmarato nityaṃ devatātithipūjakaḥ || 12 ||
[Analyze grammar]

gṛhāgato na vimukho yasya jātu kadācana |
śītakāle dhanaṃ prādāduṣṇakāle jalānnadaḥ || 13 ||
[Analyze grammar]

varṣā kāle vastradaśca babhūvānnapradaḥ sadā |
vāpīkūpataḍāgādiprapādevagṛhāṇi ca || 14 ||
[Analyze grammar]

kārayatyucite kāle śivaviṣṇuvratasthitaḥ |
iṣṭadharmastu varṇānāṃ samācīrṇo mahāphalaḥ || 15 ||
[Analyze grammar]

anyeṣāṃ pūrtadharmāṇāṃ teṣāṃ pūrtakaraḥ sadā |
sa babhūva dhanāḍhyopi vyasanairna samāśritaḥ || 16 ||
[Analyze grammar]

viṣṇubhaktirato nityaṃ cāturmāsye viśeṣataḥ || 18 ||
[Analyze grammar]

ekadā gālavamuniḥ śiṣyairbahubhirāvṛtaḥ || 17 ||
[Analyze grammar]

brahmajñānarataḥ śāṃtastaponiṣṭho mahāvaśī |
abhyājagāma śūdrasya gehe paijavanasya saḥ || 18 ||
[Analyze grammar]

sa vāgbhirmadhubhistasya abhyutthānāsanādibhiḥ |
upacāraiḥ punaryuktaḥ kṛtārtha iva mānayan || 19 ||
[Analyze grammar]

adya me saphalaṃ janma jātaṃ jīvitamuttamam |
adya me saphalo dharmaḥ kuśalaścoddhṛtastvayā || 20 ||
[Analyze grammar]

mama pāpasahasrāṇi dṛṣṭyā dagdhāni te mune |
gṛhaṃ mama gṛhasthasya sakalaṃ pāvitaṃ tvayā || 21 ||
[Analyze grammar]

tasya bhaktyā prasanno'bhūdgatamārgapariśramaḥ |
uvāca muniśārdūlaḥ sacchūdraṃ taṃ kṛtāṃjalim || 22 ||
[Analyze grammar]

kaccitte kuśalaṃ saumya mano dharme pravartate |
arthānubaṃdhāḥ satataṃ bandhudārasutādayaḥ || 23 ||
[Analyze grammar]

govinde satataṃ bhaktistathā dāne pravartate |
dharmārthakāma kāryeṣu saprabhāvaṃ manastava || 24 ||
[Analyze grammar]

viṣṇupādodakaṃ nityaṃ śirasā dhāryate na vā |
pādodbhavaṃ ca gaṃgodaṃ dvādaśābdaphalapradam || 25 ||
[Analyze grammar]

cāturmāsye viśeṣeṇa tatphalaṃ dviguṇaṃ bhavet |
haribhaktirharikathā haristotraṃ harernatiḥ || 26 ||
[Analyze grammar]

haridhyānaṃ hareḥ pūjā supte deve ca mokṣakṛt |
evaṃ bruvāṇaṃ sa muniṃ punarāha natiṃ gataḥ || 27 ||
[Analyze grammar]

bhavaddṛṣṭyāśramaphalametajjātaṃ na saṃśayaḥ |
tathāpi śrotumicchāmi tava vāṇīmanāmayīm || 28 ||
[Analyze grammar]

bhavādṛśānāṃ gamanaṃ sarvārtheṣu prakalpate |
tatastau sumudā yuktau saṃjātau hṛṣṭacetasau || 29 ||
[Analyze grammar]

muniṃ paijavanonāma sacchūdraḥ prāha saṃmataḥ |
kimāgamanakṛtyaṃ te kathayasva prasādataḥ || 30 ||
[Analyze grammar]

ko vā tīrthaprasaṃgaśca cāturmāsye samīpage |
gālavaḥ prāha sacchūdraṃ dhārmikaṃ satyavādinam || 31 ||
[Analyze grammar]

mama tīrthāvasiktasya māsā bahutarā gatāḥ |
idānīmāśramaṃ yāsye cāturmāsye samāgate || 32 ||
[Analyze grammar]

āṣāḍhaśuklaikādaśyāṃ kariṣye niyamaṃ gṛhe |
nārāyaṇasya prītyarthaṃ śreyo'rthaṃ cātmanastathā |
pratyuvāca munirdharmānvinayānatakandharam || 33 ||
[Analyze grammar]

paijavana uvāca |
māmanugrahajāṃ buddhiṃ brūhi tvaṃ dvijapuṃgava |
vede'dhikāro naivāsti vedasārajapasya vā || 34 ||
[Analyze grammar]

purāṇasmṛtipāṭhasya tasmātkiṃcidvadasva me |
tattvātmasadṛśaṃ kiṃcidbhāti rūpaṃ mahāphalam || 35 ||
[Analyze grammar]

cāturmāsye viśeṣeṇa muktisaṃsādhakaṃ vada || 36 ||
[Analyze grammar]

gālava uvāca |
śāligrāmagataṃ viṣṇuṃ cakrāṃkita puṭaṃ sadā |
ye'rcayanti narā nityaṃ teṣāṃ bhuktistvadūrataḥ || 37 ||
[Analyze grammar]

śāligrāme mano yasya yatkiṃcitkriyate śubham |
akṣayyaṃ tadbhavennityaṃ cāturmāsye viśeṣataḥ || 38 ||
[Analyze grammar]

śāligrāmaśilā yatra yatra dvārāvatī śilā |
ubhayoḥ saṃgamaḥ prāpto muktistasya na durlabhā || 39 ||
[Analyze grammar]

śāligrāmaśilā yasyāṃ bhūmau saṃpūjyate nṛbhiḥ |
pañcakrośaṃ punātyeṣā api pāpaśatānvitaiḥ || 40 ||
[Analyze grammar]

taijasaṃ piṃḍametaddhi brahmarūpamidaṃ śubham |
yasyāḥ saṃdarśanādeva sadyaḥ kalmaṣanāśanam || 41 ||
[Analyze grammar]

sarvatīrthāni puṇyāni devatāyatanāni ca |
nadyaḥ sarvā mahāśūdra tīrthatvaṃ prāpnuvaṃti hi || 42 ||
[Analyze grammar]

sannidhānena vai tasyāḥ kriyā sarvatraśobhanāḥ |
vrajaṃti hi kriyātvaṃ ca cāturmāsye viśeṣataḥ || 43 ||
[Analyze grammar]

pūjyate bhavane yasya śāligrāma śilā śubhā |
komalaistulasīpatrairvimukhastatra vai yamaḥ || 44 ||
[Analyze grammar]

brāhmaṇakṣatriyaviśāṃ sacchūdrāṇāmathāpi vā |
śāligrāmādhikāro'sti na cānyeṣāṃ kadācana || 45 ||
[Analyze grammar]

sacchūdra uvāca |
brahmanvedavidāṃ śreṣṭha sarvaśāstraviśārada |
strīśūdrādiniṣedho'yaṃ śāligrāme hi śrūyate || 46 ||
[Analyze grammar]

mādṛśastvaṃ kathaṃ śāligrāmapūjāvidhiṃ vada || 47 ||
[Analyze grammar]

gālava uvāca |
asacchūdragataṃ dāsa niṣedhaṃ viddhi mānada |
strīṇāmapi ca sādhvīnāṃ naivābhāvaḥ prakīrtitaḥ || 48 ||
[Analyze grammar]

mā bhūtsaṃśayastenātra nā'pnuṣe saṃśayātphalam |
śāligrāmārcanaparāḥ śuddhadehā vivekinaḥ || 49 ||
[Analyze grammar]

na te yamapuraṃ yāṃti cāturmāsye ca pūjakāḥ |
śāligrāmārpitaṃ mālyaṃ śirasā dhārayaṃti ye || 50 ||
[Analyze grammar]

teṣāṃ pāpasahasrāṇi vilayaṃ yāṃti tatkṣaṇāt |
śāligrāma śilāgre tu ye prayacchaṃti dīpakam || 51 ||
[Analyze grammar]

teṣāṃ saurapure vāsaḥ kadācinnaiva hīyate |
śāligrāmagataṃ viṣṇuṃ sumanobhirmanoharaiḥ |
ye'rcayaṃti mahāśūdra supte deve harau tathā || 52 ||
[Analyze grammar]

paṃcāmṛtena snapanaṃ ye kurvaṃti sadā narāḥ |
śāligrāmaśilāyāṃ ca na te saṃsāriṇo narāḥ || 53 ||
[Analyze grammar]

mukternidānamamalaṃ śāligrāmagataṃ harim |
hṛdi nyasya sadā bhaktyā yo dhyāyati sa muktibhāk || 54 ||
[Analyze grammar]

tulasīdalajāṃ mālāṃ śāligrāmopari nyaset |
cāturmāsye viśeṣeṇa sarvakāmānavāpnuyāt || 55 ||
[Analyze grammar]

na tāvatpuṣpajā mālā śāligrāmasya vallabhā |
sarvadā tulasī devī viṣṇornityaṃ śubhā priyā || 56 ||
[Analyze grammar]

tulasī vallabhā nityaṃ cāturmāsye viśeṣataḥ |
śāligrāmo mahāviṣṇustulasī śrīrna saṃśayaḥ || 57 ||
[Analyze grammar]

ato vāsitapānīyaiḥ snāpyaṃ caṃdanacarcitaiḥ |
maṃjarībhiryutaṃ devaṃ śālagrāmaśilāharim || 58 ||
[Analyze grammar]

tulasīsaṃbhavābhiśca kṛtvā kāmānavāpnuyāt |
patre tu prathame brahmā dvitīye bhagavāñchivaḥ || 59 ||
[Analyze grammar]

maṃjaryāṃ bhagavānviṣṇustadekasthatrayā sadā |
maṃjarī dalasaṃyuktā grāhyā budhajanaiḥ śubhā || 60 ||
[Analyze grammar]

tāṃ nivedya gurau bhaktyā janmādikṣayakāraṇam |
śāligrāme dhūparāśiṃ nivedya haritatparaḥ || 61 ||
[Analyze grammar]

cāturmāsye viśeṣeṇa manuṣyo naiva nārakī |
śāligrāmaṃ naro dṛṣṭvā pūjitaṃ kusumaiḥ śubhaiḥ || 62 ||
[Analyze grammar]

sarvapāpaviśuddhātmā yāti tanmayatāṃ harau |
ya stautyaśmagataṃ viṣṇuṃ gaṃḍakījalasaṃbhavam || 63 ||
[Analyze grammar]

śrutismṛtipurāṇaiśca so'pi viṣṇupadaṃ vrajet |
śāligrāmaśilāyāśca caturviṃśatisaṃkhyakāḥ |
bhedāḥ saṃti mahāśūdra tāñchṛṇuṣva mahāmate || 64 ||
[Analyze grammar]

imāḥ pūjyāśca loke'tra caturviṃśatisaṃkhyakāḥ |
tāsāṃ ca daivataṃ viṣṇuṃ nāmāni ca vadāmyaham || 65 ||
[Analyze grammar]

sa eva mūrttaścaturuttarāsirviṃśadbhireko bhagavānyathā'dyaḥ |
sa eva saṃvatsaranāmasaṃjñaḥ sa eva grāvāgata ādidevaḥ || 66 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetra māhātmye śeṣaśāyyupākhyāne brahmanāradasaṃvāde cāturmāsyamāhātmye paijavanopākhyāne śāligrāmapūjanamāhātmyavarṇanaṃnāma tricatvāriṃśatyuttaradviśatatamo'dhyāyaḥ || 243 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 243

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: