Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
harerdīpastu maddīpādadhiko'yaṃ prakurvataḥ |
vaikuṇṭhavāsa eva syānmamaiśvaryamavāṃchitam || 1 ||
[Analyze grammar]

nārada uvāca |
dīpo'yaṃ viṣṇubhavane mantravadvihito naraiḥ |
sadā viśeṣaphaladaścāturmāsye'dhikaḥ katham || 2 ||
[Analyze grammar]

brahmovāca |
viṣṇurnityādhidaivaṃ me viṣṇuḥ pūjyaḥ sadā mama |
viṣṇumenaṃ sadā dhyāye viṣṇurmattaḥ paro hi saḥ || 3 ||
[Analyze grammar]

sa viṣṇu vallabho dīpaḥ sarvadā pāpahārakaḥ |
cāturmāsye viśeṣeṇa kāmanāsiddhikārakaḥ || 4 ||
[Analyze grammar]

viṣṇurdīpena saṃtuṣṭo yathā bhavati putraka |
tathā yajñasahasraiśca varaṃ naiva prayacchati || 5 ||
[Analyze grammar]

svalpa vyayena dīpasya phalamānaṃtakaṃ nṛṇām |
anaṃtaśayane prāpte puṇyasaṃkhyā na vidyate || 6 ||
[Analyze grammar]

tasmātsarvātmabhāvena śraddhayā saṃyutena ca |
dīpapradānaṃ kurute hareḥ pāpairna lipyate || 7 ||
[Analyze grammar]

upacāraiḥ ṣoḍaśakairyatirūpe harau punaḥ |
dīpapradāne vihite sarvamuddyotitaṃ jagat || 8 ||
[Analyze grammar]

dīpādanaṃtaraṃ brahmannannasya ca nivedanam |
trayodaśyā bhaktiyuktaiḥ kāryaṃ mokṣapadasthitaiḥ || 9 ||
[Analyze grammar]

amṛtaṃ saṃparityajya yadannaṃ devatā api |
spṛhayaṃti gṛhasthasya gṛhadvāragatāḥ sadā || 10 ||
[Analyze grammar]

harau supte viśeṣeṇa pradeyaḥ pratyahaṃ naraiḥ |
phalairarghyo viṣṇutuṣṭyai tatkālasamudā hṛtaiḥ || 11 ||
[Analyze grammar]

tāṃbūlavallīpatraiśca tathā pūgaphalaiḥ śubhaiḥ |
drākṣājaṃbvāmrajaphalairakroḍairdāḍimairapi || 12 ||
[Analyze grammar]

bījapūraphalaiścaiva dadyādarghyaṃ subhaktitaḥ |
śaṃkhatoyaṃ samādāya tasyopari phalaṃ śubham || 13 ||
[Analyze grammar]

maṃtreṇānena viprendra keśavāya nivedayet |
punarācamanaṃ deyamannadānādanaṃtaram || 14 ||
[Analyze grammar]

ārtikyaṃ ca tataḥ kuryātsarvapāpavināśanam |
caturdaśyā namaskuryādviṣṇave yatirūpiṇe || 15 ||
[Analyze grammar]

paṃcadaśyā bhramaḥ kāryaḥ sarvadikṣu dvijaiḥ saha |
saptasāgarajai stoyairdattairyatphalamāpyate || 16 ||
[Analyze grammar]

tattoyadānācca hareḥ prāpyate viṣṇuvallabhaiḥ |
caturvārabhramībhiśca jagatsarvaṃ carācaram || 17 ||
[Analyze grammar]

krāṃtaṃ bhavati viprāgrya tattīrthagamanādikam |
ṣoḍaśyā devasāyujyaṃ cintayedyogavittamaḥ || 18 ||
[Analyze grammar]

ātmanaśca harernityaṃ na mūrtiṃ bhāvayettadā |
mūrtāmūrtasvarūpa tvāddṛśyo bhavati yogavit || 19 ||
[Analyze grammar]

tasmindṛṣṭe nivarteta sadasadrūpajā kriyā |
ātmānaṃ tejasāṃ madhye cintayetsūryavarcasam || 20 ||
[Analyze grammar]

ahameva sadā viṣṇurityātmani vicārayan |
labhate vaiṣṇavaṃ dehaṃ jīvanmukto dvijo bhavet || 21 ||
[Analyze grammar]

cāturmāsye viśeṣeṇa yogayukto dvijo bhavet |
iyaṃ bhaktiḥ samādiṣṭā mokṣamārgaprade harau || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 240

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: