Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
upacāraiḥ ṣoḍaśabhiḥ pūjanaṃ kriyate katham |
te ke ṣoḍaśa bhāvāḥ syurnityaṃ ye śayane hareḥ || 1 ||
[Analyze grammar]

etadvistarato brūhi pṛcchato me prajāpate |
tava prasādamāsādya jagatpūjyo bhavāmyaham || 2 ||
[Analyze grammar]

brahmovāca |
viṣṇubhaktirdṛḍhā kāryā vedaśāstravidhānataḥ |
vedamūlamidaṃ sarvaṃ vedo viṣṇuḥ sanātanaḥ || 3 ||
[Analyze grammar]

te vedā brāhmaṇādhārā brāhmaṇāścāgnidaivatāḥ |
agnau prāstāhutirvipro yajñe devaṃ yajansadā || 4 ||
[Analyze grammar]

jagatsaṃdhārayetsarvaṃ viṣṇupūjārataḥ sadā |
nārāyaṇaḥ smṛto dhyātaḥ kleśaduḥkhādināśanaḥ || 5 ||
[Analyze grammar]

cāturmāsye viśeṣeṇa jalarūpagato hariḥ |
jalādannāni jāyaṃte jagatāṃ tṛptihetave || 6 ||
[Analyze grammar]

viṣṇudehāṃśasaṃbhūtaṃ tadannaṃ brahma iṣyate |
tadannaṃ viṣṇave dattvā hyāvāhanapuraḥsaram || 7 ||
[Analyze grammar]

punarjanmajarākleśasaṃskārairnābhibhūyate |
ākāśasaṃbhavo veda eka eva purā'bhavat || 8 ||
[Analyze grammar]

tato yajuḥsāmasaṃjñāmṛgvedaḥ prāpa bhūtaye |
ṛgvedo'bhihitaḥ pūrvaṃ yajuḥsahasraśīrṣeti ca || 9 ||
[Analyze grammar]

ṣoḍaśarcaṃ mahāsūktaṃ nārāyaṇamayaṃ param |
tasyāpi pāṭhamātreṇa brahmahatyā niva rtate || 10 ||
[Analyze grammar]

vipraḥ pūrvaṃ nyaseddehe smṛtyuktena nije budhaḥ |
tatastu pratimāyāṃ ca śālagrāme viśeṣataḥ || 11 ||
[Analyze grammar]

krameṇa ca tataḥ kuryātpaścādāvāhanādikam |
āvāhya sakalaṃ rūpaṃ vaikuṇṭhasthānasaṃsthitam || 12 ||
[Analyze grammar]

kaustubhena virājaṃtaṃ sūryakoṭisamaprabham |
daṃḍahastaṃ śikhāsūtrasahitaṃ pītavāsasam || 13 ||
[Analyze grammar]

mahāsaṃnyāsinaṃ dhyāyeccāturmāsye viśeṣataḥ |
evaṃ rūpamayaṃ viṣṇuṃ sarvapāpaughahāriṇam || 14 ||
[Analyze grammar]

āvāhayecca purato dhyānasaṃsthaṃ dvijottama |
ṛcā prathamayā cāsyoṃkārādisamudīrṇayā || 15 ||
[Analyze grammar]

dvitīyayā cāsanaṃ ca pārṣadaiśca samanvitam |
sauvarṇānyāsanānyeṣāṃ manasā paricintayet || 16 ||
[Analyze grammar]

cintanairbhaktiyogena paripūrṇaṃ ca tadbhavet |
pādyaṃ tṛtīyayā kāryaṃ gaṃgāṃ tatra smaredbudhaḥ || 17 ||
[Analyze grammar]

arghyaḥ kāryastato viṣṇoḥ saridbhiḥ saptasāgaraiḥ |
punarācamanaṃ kāryamamṛtena jagatpateḥ || 18 ||
[Analyze grammar]

tribhirācamanaiḥ śuddhirbrāhmaṇasya nigadyate |
adbhistu prakṛtisthābhirhīnābhiḥ phenabudbudaiḥ || 19 ||
[Analyze grammar]

hṛtkaṇṭha tālugābhiśca yathāvarṇaṃ dvijātayaḥ |
śudhyeranstrī ca śūdraśca sakṛtspṛṣṭābhiraṃtataḥ || 20 ||
[Analyze grammar]

pañcamyā'camanaṃ kāryaṃ bhaktiyuktena cetasā |
bhaktigrāhyo hṛṣīkeśo bhaktyā'tmānaṃ prayacchati || 21 ||
[Analyze grammar]

tataḥ suvāsitaistoyaiḥ sarvoṣadhisamanvitaiḥ |
śeṣodakaiḥ svarṇaghaṭaiḥ snānaṃ devasya kārayet || 22 ||
[Analyze grammar]

tīrthodakaiḥ śraddhayā ca manasā samupāhṛtaiḥ |
aśraddhayā ratnarāśiḥ pradatto niṣphalo bhavet || 23 ||
[Analyze grammar]

vāryapi śraddhayā dattamanaṃtatvāya kalpate |
cāturmāsye viśeṣeṇa śraddhayā pūyate naraḥ || 24 ||
[Analyze grammar]

ṣaṣṭhyā snānaṃ tataḥ kāryaṃ punarācamanaṃ bhavet |
dadyācca vāsasī svarṇasahite bhaktiśaktitaḥ || 25 ||
[Analyze grammar]

ācchāditaṃ jagatsarvaṃ vastreṇācchādito hariḥ |
cāturmāsye viśeṣeṇa vastradānaṃ mahāphalam || 26 ||
[Analyze grammar]

punarācamanaṃ deyaṃ yataye viṣṇurūpiṇe |
vastradānaṃ ca saptamyā kāryaṃ viṣṇormunīśvara || 27 ||
[Analyze grammar]

yajñopavītamaṣṭamyā taccādhyātmatayā śṛṇu |
sūryakoṭisamasparśaṃ tejasā bhāsvaraṃ tathā || 28 ||
[Analyze grammar]

krodhābhibhūte vipre tu taḍitkoṭisabhaprabham |
sūryenduvahnisaṃyogādguṇatrayasamanvitam || 29 ||
[Analyze grammar]

trayīmayaṃ brahmaviṣṇurudrarūpaṃ triviṣṭapam |
yasya prabhāvādvipreṃdra mānavo dvija ucyate || 30 ||
[Analyze grammar]

janmanā jāyate śūdraḥ saṃskārāddvija ucyate |
śāpānugrahasāmarthyaṃ tathā krodhaḥ prasannatā || 31 ||
[Analyze grammar]

trailokyapravaratvaṃ ca brāhmaṇādeva jāyate |
na brāhmaṇasamo bandhurna brāhmaṇasamā gatiḥ || 32 ||
[Analyze grammar]

na brāhmaṇasamaḥ kaścittrailokye sacarācare |
dattopavīte brahmaṇye supte deve janārdane || 33 ||
[Analyze grammar]

sarvajagadbrahmamayaṃ saṃjātaṃ nātra saṃśayaḥ |
navamyā ca sulepaśca kartavyo yajñamūrtaye || 34 ||
[Analyze grammar]

suyakṣakardamairlipto viṣṇuryena jagadguruḥ |
tenā pyāyitametaddhi vāsitaṃ yaśasā jagat || 35 ||
[Analyze grammar]

tejasā bhāskaro loke devatvaṃ prāpya mānavaḥ |
brahmalokādike loke modate caṃdanapradaḥ || 36 ||
[Analyze grammar]

caṃdanālepasubhagaṃ viṣṇuṃ paśyaṃti mānavāḥ |
na te yamapuraṃ yāṃti cāturmāsye viśeṣataḥ || 37 ||
[Analyze grammar]

daśamyā puṣpapūjā ca bhaktipūjā tathaiva ca |
puṣpe caiva sadā lakṣmīrvasatyeva niraṃtaram || 381 ||
[Analyze grammar]

lakṣmyāḥ sarvatra gāminyā doṣo naiva prajāyate |
yathā sarvamayo viṣṇurna doṣairanubhūyate || 39 ||
[Analyze grammar]

tathā sarvamayī lakṣmīḥ satītvānnaiva hīyate |
pratimāsu ca sarvāsu sarvabhūteṣu nityadā || 40 ||
[Analyze grammar]

manuṣyadevapitṛṣu puṣpapūjā vidhīyate |
puṣpaiḥ saṃpūjito yena harirekaḥ śriyā saha || 41 ||
[Analyze grammar]

ābrahmastaṃbaparyaṃtaṃ pūjitaṃ tena vai jagat |
ataḥ suśvetakusumairviṣṇuṃ saṃpūjayetsadā || 42 ||
[Analyze grammar]

cāturmāsye viśeṣeṇa bhaktiyuktaḥ sadā śuciḥ |
bhaktyā suvihitā brahmanpuṣpapūjā narairyadi || 43 ||
[Analyze grammar]

yaṃyaṃ kāmamabhidhyāyettasya siddhirniraṃtarā |
puṣpairupacitaṃ viṣṇuṃ yadyanye praṇamaṃti ca || 44 ||
[Analyze grammar]

teṣāmapyakṣayā lokāścāturmāsye'dhikaṃ phalam |
ekādaśyā dhūpadānaṃ kartavyaṃ yataye harau || 45 ||
[Analyze grammar]

vanaspati raso divyo gaṃdhāḍhyo gandha uttamaḥ |
āghreyaḥ sarvadevānāṃ dhūpo'yaṃ pratigṛhyatām || 46 ||
[Analyze grammar]

imaṃ maṃtraṃ samuccārya dhūpamāgurujaṃ śubham |
dadyādbhagavate nityaṃ cāturmāsye mahāphalam || 47 ||
[Analyze grammar]

karpūracandanadalaiḥ sitāmadhusamanvitam |
māṃsījaṭābhiḥ sahitaṃ supte deve'tha sattama || 48 ||
[Analyze grammar]

devā ghrāṇena tuṣyaṃti dhūpaṃ ghrāṇaharaṃ śubham |
dvādaśyā dīpadānaṃ tu kartavyaṃ muktimicchubhiḥ || 49 ||
[Analyze grammar]

dīpaḥ sarveṣu kāryeṣu prathamastejasāṃ patiḥ |
dīpastamaughanāśāya dīpaḥ kāṃtiṃ prayacchati || 50 ||
[Analyze grammar]

tasmāddīpapradānena prīyatāṃ me janārdanaḥ |
ayaṃ paurāṇajo maṃtro vedarcena samanvitaḥ |
dīpapradāne sakalaḥ prayukto nāśayedagham || 51 ||
[Analyze grammar]

cāturmāsye dīpadānaṃ kurute yo hareḥ puraḥ |
tasya pāpamayo rāśirnimeṣādapi dahyate || 52 ||
[Analyze grammar]

tāvatpāpāni garjaṃti tāvadbibheti pātakī |
yāvanna vihito bhāsvāndīpo nārāyaṇālaye || 53 ||
[Analyze grammar]

darśanādapi dīpasya sarvasiddhirnṛṇāṃ bhavet || 54 ||
[Analyze grammar]

kāmanāṃ yāṃ samuddiśya dīpaṃ kārayate harau |
sāsā siddhyati nirvighnā supte'naṃte guṇottaram || 55 ||
[Analyze grammar]

paṃcāyatanasaṃstheṣu tathā deveṣu paṃcasu |
vihitaṃ dīpadānaṃ ca cāturmāsye mahāphalam || 56 ||
[Analyze grammar]

eko viṣṇustuṣyate muktidātā nityaṃ dhyātaḥ pūjitaḥ saṃstutaśca |
yaccābhīṣṭaṃ yacca gehe śubhaṃ vā tattaddeyaṃ muktihetornṛvaryaiḥ || 57 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śeṣaśāyyupākhyāne brahmanāradasaṃvāde cāturmāsyamāhātmye tapo'dhikāraṣoḍaśopacāradīpamahimavarṇanaṃnāmaikonacatvāriṃśaduttara dviśatatamo'dhyāyaḥ || 239 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 239

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: