Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
etatte pūjanaṃ viṣṇoḥ ṣoḍaśopāyasaṃbhavam |
kathitaṃ yaddvijaḥ kṛtvā prāpnoti paramaṃ padam || 1 ||
[Analyze grammar]

tathā ca kṣatriyaviśāṃ karaṇānmuktiruttamā |
śūdrāṇāṃ nādhikāro'sminstrīṇāṃ naiva kadācana || 2 ||
[Analyze grammar]

kārtikeya uvāca |
śūdrāṇāṃ ca tathā strīṇāṃ dharmaṃ vistarato vada |
kena muktirbhavetteṣāṃ kṛṣṇasyārādhanaṃ vinā || 3 ||
[Analyze grammar]

īśvara uvāca |
sacchūdrairapi no kāryā vedākṣaravicāraṇā |
na śrotavyā na paṭhyā ca paṭhannarakabhāgbhavet || 4 ||
[Analyze grammar]

purāṇānāṃ naiva pāṭhaḥ śravaṇaṃ kārayetsadā |
smṛtyuktaṃ sugurorgrāhyaṃ na pāṭhaḥ śravaṇādikam || 5 ||
[Analyze grammar]

skaṃda uvāca |
sacchūdrāḥ ke samākhyātāstāṃśca vistarato vada |
ke saṃtaḥ ke ca śūdrāśca sacchūdrā nāmataśca ke || 6 ||
[Analyze grammar]

īśvara uvāca |
dharmoḍhā yasya patnī syātsa sacchūdra udāhṛtaḥ |
samānakularūpā ca daśadoṣavivarjitā || 7 ||
[Analyze grammar]

udvoḍhā vedavidhinā sa sacchūdraḥ prakīrtitaḥ |
aklīvā'vyaṃginī śastā mahārogādyadūṣitā || 8 ||
[Analyze grammar]

aniṃditā śubhakalā cakṣurogavivarjitā |
bādhiryahīnā capalā kanyā madhurabhāṣiṇī || 9 ||
[Analyze grammar]

dūṣaṇairdaśabhirhīnā vedoktavidhinā naraiḥ |
vivāhitā ca sā patnī gṛhiṇī yasya sarvadā || 10 ||
[Analyze grammar]

sacchūdraḥ sa tu vijñeyo devādīnāṃ vibhāgakṛt |
puṇyakāryeṣu sarveṣu prathamaṃ sā prakīrtitā || 11 ||
[Analyze grammar]

tayā suvihito dharmaḥ saṃpūrṇaphaladāyakaḥ |
cāturmāsye viśeṣeṇa tayā saha guṇādhikaḥ || 12 ||
[Analyze grammar]

bhāryāratiḥ śucirbhṛtyādīnāṃ poṣaṇatatparaḥ |
śrāddhādikārako nityamiṣṭāpūrttaprasādhakaḥ || 13 ||
[Analyze grammar]

namaskārāntamantreṇa nāmasaṃkīrtanena ca |
devā stasya ca tuṣyanti paṃcayajñādikaiḥ śubhaiḥ || 14 ||
[Analyze grammar]

snānaṃ ca tarpaṇaṃ caiva vahnihomo'pyamaṃtrakaḥ |
brahmayajño'titheḥ pūjā paṃcayajñānna saṃtyajet || 15 ||
[Analyze grammar]

kāryaṃ strībhiśca śūdraiśca hyamaṃtraṃ paṃcayajñakam |
paṃcayajñaiśca saṃtuṣṭā yathaiṣāṃ pitṛdevatāḥ || 16 ||
[Analyze grammar]

tathā pativratāyāśca patiśuśrūṣayā sadā |
pativratāyā dehe tu sarve devā vasaṃti hi || 17 ||
[Analyze grammar]

atastābhyāṃ sametābhyāṃ dharmādīnāṃ samāgamaḥ |
yadobhayormate pṛṣṭe saṃtuṣṭāḥ pitṛdevatāḥ || 18 ||
[Analyze grammar]

kāryādīnāṃ ca sarveṣāṃ saṃgamastatra nityadā |
cāturmāsye samāyāte viṣṇubhaktyā tayoḥ śivam || 19 ||
[Analyze grammar]

samānajātisaṃbhūtā patnī yasya dhṛtā bhavet |
pūrvo bharttā'rddhabhāgī syāddvitīyasya na kiṃcana || 20 ||
[Analyze grammar]

arthakāryādhikāro'syāstena dharmārdhadhāriṇī |
svaṃsvaṃ kṛtaṃ sadaiva syāttayoḥ karma śubhāśubham || 21 ||
[Analyze grammar]

yā'nugacchati bhartāraṃ mṛtaṃ sutapasā dvija |
sādhvī sā hi parijñeyā tayā coddhriyate kulam || 22 ||
[Analyze grammar]

anyajātermṛtasyātha dhṛtā vāpi vivāhitā |
vaiśvānarasya mārgeṇa sā tamuddharate patim || 23 ||
[Analyze grammar]

yathā jalācca jaṃbālaḥ kṛṣyate dhārmikairnṛbhiḥ |
evamuddharate sādhvī bharttāraṃ yā'nuga cchati || 24 ||
[Analyze grammar]

anyajātisamudbhūtā anyena vidhṛtā yadi |
tāvubhau dharmakāryeṣu saṃtyājyau nityadā matau || 25 ||
[Analyze grammar]

svaṃsvaṃ karma prakurutaḥ satkarma jaṃ svakaṃ phalam |
tasmādvariṣṭhā hīnā vā satkulyā śūdrasaṃbhavaiḥ || 26 ||
[Analyze grammar]

dhṛtā na kāryā sā patnī yatkaroti na varddhate |
tayā saha kṛtaṃ puṇyaṃ varddhate daśadhottaram || 27 ||
[Analyze grammar]

anantatṛptidaṃ naiva tatsutairapi vā tathā |
krayakrītā ca yā kanyā dāsī sā parikīrtitā || 28 ||
[Analyze grammar]

sacchūdrasyādhikāre sā kadācinnaiva jāyate |
yā kanyā svayamudyamya pitrā dattā varāya ca || 29 ||
[Analyze grammar]

vivāhavidhinodūḍhā pitṛdevārthasādhinī |
sulakṣaṇā vinītā sā vivekādiguṇā śubhā || 30 ||
[Analyze grammar]

saccaritrā patiparā sā tebhyo dātumarhati |
viśuddhakulajā kanyā dharmoḍhā dharmacāriṇī || 31 ||
[Analyze grammar]

sā punāti kulaṃ sarvaṃ mātṛtaḥ pitṛtastathā |
eṣa eva mayā proktaḥ sacchūdrāṇāṃ paro vidhiḥ || 32 ||
[Analyze grammar]

adhojātisamudbhūtā sacchūdrātkramahīnajā |
vivāho daśadhā teṣāṃ daśadhā putratā bhavet || 33 ||
[Analyze grammar]

catvāra uttamāḥ proktā vivāhā munisattama |
śeṣāḥ sarvaprakṛtiṣu kathitāśca purāvidaiḥ || 34 ||
[Analyze grammar]

prājāpatyastathā brāhmo daivārṣo cātiśobhanā |
gāṃdharvaścāsuraścaiva rākṣasaśca piśācakaḥ || 35 ||
[Analyze grammar]

prātibho ghātanaśceti vivāhāḥ kathitā daśa |
ete hi hīnajātīnāṃ vivāhāḥ parikīrtitāḥ || 36 ||
[Analyze grammar]

aurasaḥ kṣetrajaścaiva dattaḥ kṛtrima eva ca |
gūḍhotpanno'paviddhaśca kānīnaśca sahoḍhajaḥ || 37 ||
[Analyze grammar]

krītaḥ paunarbhavaścāpi putrā daśavidhāḥ smṛtāḥ |
aurasādapi hīnāśca te'pi teṣāṃ śubhāvahāḥ || 38 ||
[Analyze grammar]

aṣṭādaśamitā nīcāḥ prakṛtānāṃ yathātathā |
vidhinaiva kriyā naiva smṛti mārgo'pi naiva ca || 39 ||
[Analyze grammar]

tāsāṃ brāhmaṇaśuśrūṣā viṣṇudhyānaṃ śivārcanam |
amantrātpuṇyakaraṇaṃ dānaṃ deyaṃ ca vai sadā || 4 ||
[Analyze grammar]

na dānasya kṣayo loke śraddhayā yatpradīyate |
aśraddhayā'śucitayā dānaṃ vairasyakāraṇam || 41 ||
[Analyze grammar]

ahiṃsādi samādiṣṭo dharmastāsāṃ mahāphalaḥ |
cāturmāsye viśeṣeṇa tridiveśādisevayā || 42 ||
[Analyze grammar]

sudarśanaistathā dharmaḥ sevyate hyavirodhibhiḥ |
sacchūdrairdānapuṇyaiśca dvijaśuśrūṣaṇādibhiḥ || 43 ||
[Analyze grammar]

vṛttiśca satyānṛtajā vāṇijyavyava hārajā |
aśītibhāgamāradyādvyājādvārdhuṣikaḥ śate || 44 ||
[Analyze grammar]

sapādabhāgavṛddhistu kṣattriyādiṣu gṛhyate |
evaṃ na bandho bhavati pātakasya kadācana || 45 ||
[Analyze grammar]

prātaḥkarma sureśānāṃ madhyāhne dvijasevanam |
aparāhṇe'tha kāryāṇi kurvanmartyaḥ sukhī bhavet || 46 ||
[Analyze grammar]

gṛhasthaiśca sadā bhāvyaṃ yāvajjīvaṃ kriyāparaiḥ |
paṃcayajñarataiścaivātithidvijasupūjakaiḥ || 47 ||
[Analyze grammar]

viṣṇubhaktirataiścaiva vedamantravipāṭhakaiḥ |
satataṃ dānaśīlaiśca dīnārtajanavatsalaiḥ || 48 ||
[Analyze grammar]

kṣamādiguṇasaṃyuktairdvādaśākṣarapūjakaiḥ |
ṣaḍakṣaramahodgāraparamānandapūritaiḥ || 49 ||
[Analyze grammar]

sadapatyaiḥ sadācāraiḥ satāṃ śuśrūṣaṇairapi |
vimatsaraiḥ sadā stheyaṃ tāpakleśavivarjitaiḥ || 50 ||
[Analyze grammar]

pravrajyāvarjanairevaṃ sacchūdrairdharmatatparaiḥ |
toṣaṇaṃ sarvabhūtānāṃ kāryaṃ vittānusārataḥ || 51 ||
[Analyze grammar]

sadā viṣṇuśivādīnāṃ ye bhaktāste narāḥ sadā |
devavaddivi dīvyaṃti cāturmāsye viśeṣataḥ || 52 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvara kṣetramāhātmye śeṣaśāyyupākhyāna brahmanāradasaṃvāde cāturmāsyamāhātmye tapo'dhikāre sacchūdrakathanaṃnāmaikacatvāriṃśaduttaradviśatatamo'dhyāyaḥ || 241 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 241

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: