Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
tapaḥ śṛṇuṣva vipreṃdra vistareṇa mahāmate |
yasya śravaṇamātreṇa cāturmāsye' ghanāśanam || 1 ||
[Analyze grammar]

ṣoḍaśairupacāraiśca viṣṇoḥ pūjā sadā tapaḥ |
tataḥ supte jagannāthe mahattapa udāhṛtam || 2 ||
[Analyze grammar]

karaṇaṃ paṃcayajñānāṃ satataṃ tapa eva hi |
tannivedya harau caiva cāturmāsye mahattapaḥ || 3 ||
[Analyze grammar]

ṛtuyānaṃ gṛhasthasya tapa eva sadaiva hi |
cāturmāsye hariprītyai tanniṣevyaṃ mahattapaḥ || 4 ||
[Analyze grammar]

satyavādastapo nityaṃ prāṇināṃ bhuvi durlabham |
supte devapatau kurvannanaṃtaphalabhāgbhavet || 5 ||
[Analyze grammar]

ahiṃsādiguṇānāṃ ca pālanaṃ satataṃ tapaḥ |
cāturmāsye tyaktavairaṃ mahattapa udāradhīḥ || 6 ||
[Analyze grammar]

tapa eva mahanmartyaḥ paṃcāyatanapūjanam |
cāturmāsye viśeṣeṇa hariprītyā samācaret || 7 ||
[Analyze grammar]

nārada uvāca |
paṃcāyatanasaṃjñeyaṃ kasyoktā sā kathaṃ bhavet |
kathaṃ pūjā ca kartavyā vistareṇāśu tadvada || 8 ||
[Analyze grammar]

brahmovāca |
prātarmadhyāhnapūjāyāṃ madhye pūjyo raviḥ sadā |
rātrau madhye bhaveccaṃdrastadvarṇakusumaiḥ śubhaiḥ || 9 ||
[Analyze grammar]

vahnikoṇe tu heraṃbaṃ sarvavighnopaśāṃtaye |
raktacaṃdana puṣpaiśca cāturmāsye viśeṣataḥ || 10 ||
[Analyze grammar]

nairṛtaṃ dalamāsthāya bhagavānduṣṭadarpahā |
gṛhasthasya sadā śatruvināśaṃ vidadhāti saḥ || 11 ||
[Analyze grammar]

nairṛtyakoṇagaṃ viṣṇuṃ pūjayetsarvadā budhaḥ |
sugandhacaṃdanaiḥ puṣpairnaivedyaiścātiśobhanaiḥ || 12 ||
[Analyze grammar]

gotrajā vāyukoṇe tu pūjanīyā sadā budhaiḥ |
putrapautrapravṛddhyarthaṃ sumanobhirmanoharaiḥ || 13 ||
[Analyze grammar]

aiśāne bhagavānrudraḥ śvetapuṣpaiḥ sadā'rcitaḥ |
apamṛtyuvināśāya sarvadoṣāpanuttaye || 14 ||
[Analyze grammar]

jāgarti mahimā yasya brahmādyairnaiva likhyate |
paṃcāyatanametaddhi pūjyate gṛhamedhibhiḥ || 15 ||
[Analyze grammar]

tapa etatsadā kāryaṃ cāturmāsye mahāphalam |
parvakāleṣu sarveṣu dānaṃ deyaṃ tapaḥ sadā |
cāturmāsye viśeṣeṇa tadanaṃtaṃ prajāyate || 16 ||
[Analyze grammar]

śaucaṃ tu dvividhaṃ grāhyaṃ bāhyamābhyaṃtaraṃ sadā |
jalaśaucaṃ tathā bāhyaṃ śraddhayā cāṃtaraṃ bhavet || 17 ||
[Analyze grammar]

idriyāṇāṃ grahaḥ kāryastapaso lakṣaṇaṃ param |
nivṛttyeṃdriyalaulyaṃ ca cāturmāsye mahattapaḥ || 18 ||
[Analyze grammar]

indriyāśvānsanniyamya satataṃ sukhamedhate |
narake pātyate prāṇaistairevotpathagāmibhiḥ || 19 ||
[Analyze grammar]

mamatārūpiṇīṃ grāhīṃ duṣṭāṃ nirbhartsya nigrahet |
tapa eva sadā puṃsāṃ cāturmāsye'dhigauravam || 20 ||
[Analyze grammar]

kāma eṣa mahāśatrustamekaṃ nirjayeddṛḍham |
jitakāmā mahātmānastairjitaṃ nikhilaṃ jagat || 21 ||
[Analyze grammar]

etacca tapaso mūlaṃ tapaso mūlameva tat |
sarvadā kāmavijayaḥ saṃkalpavijayastathā || 22 ||
[Analyze grammar]

tadeva hi paraṃ jñānaṃ kāmo yena prajāyate |
mahattapastadevāhuścātumāsye phalottamam || 23 ||
[Analyze grammar]

lobhaḥ sadā parityājyaḥ pāpaṃ lobhe samāsthitam |
tapastasyaiva vijayaścāturmāsye viśeṣataḥ || 24 ||
[Analyze grammar]

mohaḥ sadā'vivekaśca varjanīyaḥ prayatnataḥ |
tena tyakto naro jñānī na jñānī mohasaṃśrayāta || 25 ||
[Analyze grammar]

mada eva manuṣyāṇāṃ śarīrastho mahāripuḥ |
sadā sa eva nigrāhyaḥ supte deve viśeṣataḥ || 26 ||
[Analyze grammar]

mānaḥ sarveṣu bhūteṣu vasatyeva bhayāvahaḥ |
kṣamayā taṃ vinirjitya cāturmāsye guṇādhikaḥ || 27 ||
[Analyze grammar]

mātsaryaṃ nirjayetprājño mahāpātakakāraṇam |
cāturmāsye jitaṃ tena trailokyamamaraiḥ saha || 28 ||
[Analyze grammar]

ahaṃkārasamākrāṃtā munayo vijiteṃdriyāḥ |
dharmamārgaṃ parityajya kurvatyunmārgajāṃ kriyām || 29 ||
[Analyze grammar]

ahaṃkāraṃ parityajya satataṃ sukhamāpnuyāt |
cāturmāsye viśeṣeṇa tasya tyāge mahāphalam || 3 ||
[Analyze grammar]

etaddhi tapaso mūlaṃ yadetanmanasastyajet |
tyakteṣveteṣu sarveṣu para brahmamayo bhavet || 31 ||
[Analyze grammar]

prathamaṃ kāyaśuddhyarthaṃ prājāpatyaṃ samācaret |
śayane devadevasya viśeṣeṇa mahattapaḥ || 32 ||
[Analyze grammar]

harestu śayane nityamekāṃtaramu poṣaṇam |
yaḥ karoti naro bhaktyā na sa gacchedyamālayam || 33 ||
[Analyze grammar]

harisvāpe naro nityamekabhaktaṃ samācaret |
divasedivase tasya dvādaśāhaphalaṃ labhet || 34 ||
[Analyze grammar]

cāturmāsye naro yastu śākāhāraparo yadi |
puṇyaṃ kratusahasrāṇāṃ jāyate nātra saṃśayaḥ || 35 ||
[Analyze grammar]

cāturmāsye naro nityaṃ cāṃdrāya ṇavrataṃ caret |
ekaikamāse tatpuṇyaṃ varṇituṃ naiva śakyate || 36 ||
[Analyze grammar]

supte deve ca pārākaṃ yaḥ karoti viśuddhadhīḥ |
nārī vā śraddhayā yuktā śatajanmāgha nāśanam || 37 ||
[Analyze grammar]

kṛcchrasevī bhavedyastu supte deve janārdane |
pāparāśiṃ vinirdhūya vaikuṇṭhe gaṇatāṃ vrajet || 38 ||
[Analyze grammar]

taptakṛcchraparo yastu supte deve janārdane |
kīrtiṃ saṃprāpya vā putraṃ viṣṇusāyujyatāṃ vrajet || 39 ||
[Analyze grammar]

dugdhāhāraparo yastu cāturmāsye'bhijāyate |
tasya pāpasahasrāṇi vilayaṃ yāṃti dehinaḥ || 40 ||
[Analyze grammar]

mitānnāśanakṛddhīraścāturmāsye naro yadi |
nirdhūya sakalaṃ pāpaṃ vaikuṇṭhapadamāpnuyāt || 41 ||
[Analyze grammar]

ekānnāśanakṛnmartyo na rogairabhi bhūyate |
akṣāralavaṇāśī ca cāturmāsye na pāpabhāk || 42 ||
[Analyze grammar]

kṛtāhāro mahāpāpairnirmukto jāyate dhruvam |
harimuddiśya māseṣu caturṣu ca na saṃśayaḥ || 43 ||
[Analyze grammar]

kandamūlāśanakaraḥ pūrvajānsaha cātmanā |
uddhṛtya narakādghorādyāti viṣṇusalokatām || 44 ||
[Analyze grammar]

nityāṃbuprāśanakaraścāturmāsye yadā bhavet |
dinedine'śvamedhasya phalamāpnotyasaṃśayam || 45 ||
[Analyze grammar]

śītavṛṣṭisaho yastu cāturmāsye naro bhavet |
hariprītyai jagannāthastasyātmānaṃ prayacchati || 46 ||
[Analyze grammar]

mahāpārākasaṃjñaṃ tu mahattapa udāhṛtam |
māsaikamupavāsena sarvaṃ pūrṇaṃ prajāyate || 47 ||
[Analyze grammar]

devasvāpadinādau tu yāvatpavitradvādaśī |
pavitradvādaśīpūrvaṃ yāvacchravaṇadvādaśī || 48 ||
[Analyze grammar]

mahāpārākametaddhi dvitīyaṃ parikīrtitam |
śravaṇadvādaśīpūrvaṃ prāptā cāśvinadvādaśī || 49 ||
[Analyze grammar]

mahāpārāka tṛtīyaṃ prājñaiśca samudāhṛtam |
āśvinadvādaśī cādau prāptā devasubodhinī || 50 ||
[Analyze grammar]

mahāpārākametaddhi caturthaṃ parikathyate |
eteṣāmekamapi ca nārī vā puruṣo'pi vā || 51 ||
[Analyze grammar]

yaḥ karoti naro bhaktyā sa ca viṣṇuḥ sanātanaḥ |
idaṃ ca sarvatapasāṃ mahattapa udāhṛtam || 52 ||
[Analyze grammar]

duṣkaraṃ durlabhaṃ loke cāturmāsye makhādhikam |
divasedivase tasya yajñāyutaphalaṃ smṛtam || 53 ||
[Analyze grammar]

mahattapa idaṃ yena kṛtaṃ jagati durlabham |
idameva mahāpuṇyamidameva mahatsukham |
idameva paraṃ śreyo mahāpārākasevanam || 54 ||
[Analyze grammar]

nārāyaṇo vaseddehe jñānaṃ tasya prajāyate |
jīvanmuktaḥ sa bhavati mahāpātakakārakaḥ || 55 ||
[Analyze grammar]

tāvadgarjaṃti pāpāni narakāstāvadeva hi |
tāvanmāyāsahasrāṇi yāvanmāso pavāsakaḥ || 56 ||
[Analyze grammar]

cāturmāsyupavāsī yo yasya prāṃgaṇiko bhavet |
so'pi hatyāsahasrāṇi tyaktvā niṣkalmaṣo bhavet || 57 ||
[Analyze grammar]

ya idaṃ śrāvayenmartyo yaḥ paṭhetsatataṃ svayam || 58 ||
[Analyze grammar]

so'pi vācaspatisamaḥ phalaṃ prāpnotyasaṃśayam || 59 ||
[Analyze grammar]

idaṃ purāṇaṃ paramaṃ pavitraṃ śṛṇvangṛṇanpāpaviśuddhihetu |
nārāyaṇaṃ taṃ manasā vicintya mṛto'bhigacchatyamṛtaṃ surādhikam || 60 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śeṣaśāyyupākhyāne brahmanāradasaṃvāde cāturmāsyamāhātmye tapomahimāvarṇanaṃ nāmāṣṭatriṃśaduttaradviśatatamo'dhyāyaḥ || 238 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 238

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: