Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
sūta sūta mahābhāga śrotumicchāmahe vayam |
cāturmāsyavratānāṃ hi tvatto māhātmyavistaram || 1 ||
[Analyze grammar]

tadasmākaṃ mahābhāga kṛpāṃ kṛtvā'dhunā vada |
tvadvaco'mṛtapānena bhūyaḥ śraddhābhivardhate || 2 ||
[Analyze grammar]

sūta uvāca |
śṛṇudhvaṃ munayaḥ sarve cāturmāsyavratodbhavam |
māhātmyaṃ vistareṇaiva kathayiṣyāmi vo'grataḥ || 3 ||
[Analyze grammar]

purā brahmamukhācchrutvā nānāvratavidhānakam |
nāradaḥ paripapraccha bhūyo brahmāṇamādarāt || 4 ||
[Analyze grammar]

nārada uvāca |
devadeva mahābhāga vratāni subahūnyapi |
śrutāni tvanmukhādbrahmanna tṛptimadhigacchati || 5 ||
[Analyze grammar]

adhunā śrotumicchāmi cāturmāsyavrataṃ śubham || 6 ||
[Analyze grammar]

brahmovāca |
śṛṇu devamune mattaścāturmāsyavrataṃ śubham |
yacchrutvā bhārate khaṃḍe nṛṇāṃ muktirna durlabhā || 7 ||
[Analyze grammar]

muktiprado'yaṃ bhagavānsaṃsārottārakāraṇam |
yasya smaraṇamātreṇa sarvapāpaiḥ pramucyate || 8 ||
[Analyze grammar]

mānuṣye durlabhaṃ loke tatrā'pi ca kulīnatā |
tatrāpi sadayatvaṃ ca tatra satsaṃgamaḥ śubhaḥ || 9 ||
[Analyze grammar]

satsaṃgamo na yatrāsti viṣṇubhaktirvratāni ca |
cāturmāsye viśeṣeṇa viṣṇuvratakaraḥ śubhaḥ || 10 ||
[Analyze grammar]

cāturmāsye'vratī yastu tasya puṇyaṃ nirarthakam |
sarvatīrthāni dānāni puṇyānyāyatanāni ca || 11 ||
[Analyze grammar]

viṣṇumāśritya tiṣṭhaṃti cāturmāsye samāgate |
supuṣṭenāpi dehena jīvitaṃ tasya śobhanam || 12 ||
[Analyze grammar]

cāturmāsye samāyāte hariṃ yaḥ praṇamedbudhaḥ |
kṛtārthāstasya vibudhā yāvajjīvaṃ varapradāḥ || 13 ||
[Analyze grammar]

saṃprāpya mānuṣaṃ janma cāturmāsyaparāṅmukhaḥ |
tasya pāpaśatānyāhurdehasthāni na saṃśayaḥ || 14 ||
[Analyze grammar]

mānuṣyaṃ durlabhaṃ loke haribhaktiśca durlabhā |
cāturmāsye viśeṣeṇa supte deve janārdane || 15 ||
[Analyze grammar]

cāturmāsye naraḥ snānaṃ prātareva samācaret |
sarvakratuphalaṃ prāpya devavaddivi modate || 16 ||
[Analyze grammar]

cāturmāsye tu yaḥ snānaṃ kuryātsiddhimavāpnuyāt |
tathā nirjharaṇe snāti taḍāge kūpikāsu ca || 17 ||
[Analyze grammar]

tasya pāpasahasrāṇi vilayaṃ yāṃti tatkṣaṇāt |
puṣkare ca prayāge vā yatra kvāpi mahājale |
cāturmāsyeṣu yaḥ snāti puṇyasaṃkhyā na vidyate || 18 ||
[Analyze grammar]

revāyāṃ bhāskarakṣetre prācyāṃ sāgarasaṃgame |
ekāhamapi yaḥ snātaścāturmāsye na doṣabhāk || 19 ||
[Analyze grammar]

dinatrayaṃ ca yaḥ snāti narmadāyāṃ samāhitaḥ |
supte deve jagannāthe pāpaṃ yāti sahasradhā || 20 ||
[Analyze grammar]

pakṣamekaṃ tu yaḥ snāti godāvaryāṃ dinodaye |
sa bhittvā karmajaṃ dehaṃ yāti viṣṇoḥ salokatām || 21 ||
[Analyze grammar]

tilodakena yaḥ snāti tathā caivāmalodakaiḥ |
bilvapatrodakaiścaiva cāturmāsye na doṣabhāk || 22 ||
[Analyze grammar]

gaṃgāṃ smarati yo nityamudapātrasamīpataḥ |
tadgāṃgeyaṃ jalaṃ jātaṃ tena snānaṃ samācaret || 23 ||
[Analyze grammar]

gaṃgā'pi devadevasya caraṇāṃguṣṭhavāhinī |
pāpaghnī sā sadā proktā cāturmāsye viśeṣataḥ || 24 ||
[Analyze grammar]

yataḥ pāpasahasrāṇi viṣṇurdahati saṃsmṛtaḥ |
tasmātpādodakaṃ śīrṣe cāturmāsye dhṛtaṃ śivam || 25 ||
[Analyze grammar]

cāturmāsye jalagato devo nārāyaṇo bhavet |
sarvatīrthādhikaṃ snānaṃ viṣṇutejoṃśasaṃgatam || 26 ||
[Analyze grammar]

snānaṃ daśavidhaṃ kāryaṃ viṣṇunāma mahāphalam |
supte deve viśeṣeṇa naro devatvamāpnuyāt || 27 ||
[Analyze grammar]

vinā snānaṃ tu yatkarma puṇyakāryamayaṃ śubham |
kriyate niṣphalaṃ brahmaṃstatpragṛhṇaṃti rākṣasāḥ || 28 ||
[Analyze grammar]

snānena satyamāpnoti snānaṃ dharmaḥ sanātanaḥ |
dharmānmokṣaphalaṃ prāpya punarnaivāvasīdati || 29 ||
[Analyze grammar]

ye cādhyātmavidaḥ puṇyā ye ca vedāṃgapāragāḥ |
sarvadānapradā ye ca teṣāṃ snānena śuddhatā || 3 ||
[Analyze grammar]

kṛtasnānasya ca harirdehamāśritya tiṣṭhati |
sarvakriyākalāpeṣu saṃpūrṇa phalado bhavet || 31 ||
[Analyze grammar]

sarvapāpavināśāya devatā toṣaṇāya ca |
cāturmāsye jalasnānaṃ sarvapāpakṣayāvaham || 32 ||
[Analyze grammar]

niśāyāṃ caiva na snāyātsaṃdhyāyāṃ grahaṇaṃ vinā |
uṣṇodakena na snānaṃ rātrau śuddhirna jāyate || 33 ||
[Analyze grammar]

bhānusaṃdarśanācchuddhirvihitā sarvakarmasu |
cāturmāsye viśeṣeṇa jalaśuddhistu bhāvinī || 34 ||
[Analyze grammar]

aśaktyā tu śarīrasya bhasmasnānena śudhyati |
maṃtrasnānena vipreṃdra viṣṇupādodakena vā || 358 ||
[Analyze grammar]

nārāyaṇāgrataḥ snānaṃ kṣetra tīrthanadīṣu ca |
yaḥ karoti viśuddhātmā cāturmāsye viśeṣataḥ || 36 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śeṣaśāyyupākhyāne cāturmāsyamāhātmye brahmanāradasaṃvāde gaṃgodakasnānaphalamāhātmyavarṇanaṃnāma trayastriṃśaduttaradviśatatamo'dhyāyaḥ || 233 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 233

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: