Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

viṣṇuruvāca |
evaṃ jñātvā sahasrākṣa mama vākyaṃ samācara |
yadi te vallabhāste ca ye hatā raṇamūrdhani || 1 ||
[Analyze grammar]

yudhyamānāstavāgre ca gayāśrāddhena tarpaya |
tānsarvānpretabhāvācca yena muktiṃ bhajaṃti te || 2 ||
[Analyze grammar]

palāyanaparā ye ca pṛṣṭhadeśe hatā mṛtāḥ || 3 ||
[Analyze grammar]

indra uvāca |
varṣevarṣe tadā śrāddhaṃ prakaroti pitāmahaḥ |
gayāṃ gatvā dine tasminpitṝṇāṃ divyarūpiṇām || 4 ||
[Analyze grammar]

tatkathaṃ deva gacchāmi tatrāhaṃ śrāddhasiddhaye |
tasmātkathaya me teṣāṃ kiṃcicchrāddhāya bhūtale |
muktidaṃ yena gacchāmi tava vākyājjanārdana || 5 ||
[Analyze grammar]

viśvāmitra uvāca |
tataḥ sa suciraṃ dhyātvā tamuvāca janārdanaḥ |
asti tīrthaṃ mahatpuṇyaṃ tasmādapyadhikaṃ ca yat || 6 ||
[Analyze grammar]

hāṭakeśvaraje kṣetre kūpikāmadhyasaṃsthitam |
amāvāsyādine tatra caturdaśyāśca devapa |
gayā saṃkramate samyaksarvatīrthasamanvitā || 7 ||
[Analyze grammar]

kanyāsaṃsthe ravau tatra yaḥ śrāddhaṃ kurute naraḥ |
aṣṭavaṃśodbhavairvipraiḥ sa pitṝṃstārayennijān || 8 ||
[Analyze grammar]

api pretatvamāpannānkiṃ punaḥ svargasaṃsthitān |
tatkṣetraprabhavā viprā aṣṭavaṃśasamudbhavāḥ || 9 ||
[Analyze grammar]

tapa ugraṃ samāsthāya vartaṃte himaparvate |
ānartādhipaterdānādbhītāstatra samāgatāḥ || 10 ||
[Analyze grammar]

tāngṛhītvā drutaṃ gaccha tatra saṃbodhya gauravāt |
sāmapūrvairupāyaistaisteṣāmagre samācara || 11 ||
[Analyze grammar]

śrāddhaṃ caiva yathānyāyaṃ tataḥ prāpsyasi vāṃchitam |
te cā'pi sukhinaḥ sarve bhaviṣyaṃti samāgatāḥ || 12 ||
[Analyze grammar]

tvayā saha prapūjyāśca hyasmābhiḥ śrāddhakāraṇāt |
tacchrutvā sahasā śakraḥ santoṣaṃ paramaṃ gataḥ || 13 ||
[Analyze grammar]

himavaṃtaṃ samuddiśya prasthitastvarayā'nvitaḥ |
vāsudevo'pi rājeṃdra kṣīrābdhimagamattadā || 14 ||
[Analyze grammar]

himavantaṃ samāśritya śakro'pi dadṛśe dvijān |
aṣṭavaṃśasamudbhūtānviṣṇunā samudāhṛtān || 15 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śakraviṣṇusaṃvāde gayāśrāddhaphalamāhātmya varṇanaṃnāma pañcottaraśatatamo'dhyāyaḥ || 205 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 205

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: