Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
puṣpo'pi guṭike labdhvā bhāskarādvāritaskarāt |
cirādbhojanamāsādya prasthito vaidiśaṃ prati || 1 ||
[Analyze grammar]

tato vaidiśamāsādya sa puṣpo hṛṣṭamānasaḥ |
śuklā tāṃ guṭikāṃ vaktre cakāradvijasattamāḥ || 2 ||
[Analyze grammar]

maṇibhadrasamo jātastatkṣaṇādeva sa dvijaḥ |
haṭṭamārgaṃ gate so'tha tasmingatvā'tha maṃdire |
praviṣṭaḥ sahasā madhye prahṛṣṭenāṃtarātmanā || 3 ||
[Analyze grammar]

tataścākārayāmāsa taṃ ṣaṃḍhaṃ dvāramāśritam |
tasya dattvātha vastrāṇi paścātṣaṃḍhamuvāca saḥ || 4 ||
[Analyze grammar]

ṣaṃḍhakaścitpumānatra samyagveṣakaro hi saḥ |
mama veṣaṃ samādhāya bhramate sakale pure || 5 ||
[Analyze grammar]

sāṃprataṃ madgṛhe so'tha lobhanāyāgamiṣyati |
sa ca kṛtrima veṣeṇa niṣeddhavyastvayā hi saḥ |
sa tatheti pratijñāya dvāradeśaṃ samāśritaḥ || 6 ||
[Analyze grammar]

puṣpo'pi cābravīdbhāryāṃ māhikākhyāṃ tataḥ param |
māhikedya mayā dṛṣṭaḥ svatātaḥ svapuraḥ sthitaḥ || 7 ||
[Analyze grammar]

vīrabhadraḥ suduḥkhārto malināṃbarasaṃvṛtaḥ |
abravīcca tataḥ kopānmāmevaṃ paruṣākṣaram || 8 ||
[Analyze grammar]

dhigdhikpāpa tvayā kanyātīva rūpavatī sadā |
vaṃcayitvā janetāramudūḍhā sā sumadhyamā || 9 ||
[Analyze grammar]

na dattaṃ tatpituḥ kiṃcinna tasyā atha putraka |
vidhavāṃ yādṛśīṃ tāṃ ca śvetāṃbaradharāṃ sadā || 10 ||
[Analyze grammar]

saṃdhārayasi pāpātmanneṣṭaṃ bhojyaṃ prayacchasi |
tasmāttasyāḥ piturdehi tvaṃ suvarṇāyutaṃ dhruvam || 11 ||
[Analyze grammar]

bhūṣaṇaṃ vāṃchitaṃ tasyā yattadvai rucipūrvakam |
yena saṃdhārayedbhāryā sā'naṃdaṃ paramaṃ gatā || 12 ||
[Analyze grammar]

nirānaṃdā yato nārī na garbhaṃ dhārayetsphuṭam |
niḥsaṃtāno yato vaṃśaḥ svargādapi kṣitiṃ vrajet || 13 ||
[Analyze grammar]

sa patiṣyatyasaṃdigdhaṃ kulāṃgāreṇa ca tvayā |
sā tvamānaya vastrāṇi gṛhamadhyācchubhāni ca || 14 ||
[Analyze grammar]

yāni dattāni bhūpena vyavahāraistadā mama |
pañcāṃgaśca prasādo yo mayā prāptaśca taiḥ saha || 15 ||
[Analyze grammar]

tvaṃ saṃdhāraya gātraiḥ svaiḥ śīghraṃ rasavatīṃ kuru |
bhojanāyaiva śīghraṃ tu tvayā sārdhaṃ karomyaham || 16 ||
[Analyze grammar]

ekasminnapi pātre ca tadādeśādasaṃśayam |
sāpi sarvaṃ tathā cakre yaduktaṃ tena harṣitā || 17 ||
[Analyze grammar]

bhojanācchādanaṃ caiva nirvikalpena cetasā |
tataḥ kāmāturaḥ puṣpo maithunāyopacakrame || 18 ||
[Analyze grammar]

etasminnaṃtare prāpto maṇibhadraḥ samutsukaḥ |
kṣutkṣāmaḥ sa pipāsārto vyavahārotthalipsayā || 19 ||
[Analyze grammar]

praveśaṃ kurute yāvadgṛhamadhye samutsukaḥ |
niṣiddhastena ṣaṇḍhena bhartsayitvā muhurmuhuḥ || 20 ||
[Analyze grammar]

haṭhādyāvatpraveśaṃ sa cakāra nijamaṃdire |
tāvacca daṇḍakāṣṭhena mastake tena tāḍitaḥ || 21 ||
[Analyze grammar]

atha saṃpatito bhūmau mūrchayā saṃpariplutaḥ |
kartavyaṃ naiva jānāti tatprahāraprapīḍitaḥ || 22 ||
[Analyze grammar]

tataḥ kolāhalo jātastasya dvāre gṛhasya ca |
janasya saṃprayātasya hāhākāraparasya ca || 23 ||
[Analyze grammar]

papracchustaṃ janāḥ keci ddhikpāpa kimidaṃ kṛtam |
vṛttibhaṃgaḥ kṛto'nena atha tvaṃ vyaṃtarārditaḥ || 24 ||
[Analyze grammar]

imāmavasthāṃ yannītaḥ saṃprāpto'si nṛpādvadham || 25 ||
[Analyze grammar]

ṣaṃḍha uvāca |
na vṛttirgarhitā tena nāhaṃ vyaṃtarapīḍitaḥ |
maṇibhadro na caiṣa syādeṣa veṣakaraḥ pumān || 26 ||
[Analyze grammar]

māṇibhadraṃ vapuḥ kṛtvā saṃprāpto yācituṃ dhanam |
haṭhātpraviśyamānastu sa mayā mūrdhni tāḍitaḥ || 27 ||
[Analyze grammar]

maṇibhadro gṛhasyāṃtarbhuktvā śayanamāśritaḥ |
saṃtiṣṭhate na jānāti vṛttāṃtamidamā sthitam || 28 ||
[Analyze grammar]

tataḥ puṣpo'pi tacchrutvā taṃ ca kolāhalaṃ bahiḥ |
maṇibhadrasya rūpeṇa dvāradeśaṃ samāgataḥ || 29 ||
[Analyze grammar]

abravīnnityamabhyeti mama rūpeṇa cādhamaḥ |
eṣa veṣadharaḥ kaścidyācituṃ dhanameva hi || 30 ||
[Analyze grammar]

etenāpi ca ṣaṃḍhena na ca bhadramanuṣṭhitam |
yatkubjo'yaṃ hato mūrdhni yācituṃ samu pasthitaḥ || 31 ||
[Analyze grammar]

etasminnantare so'pi cetanāṃ prāpya kṛtsnaśaḥ |
vīkṣate purato yāvattāvadātmasamaḥ pumān || 32 ||
[Analyze grammar]

sarvataḥ sa tamālokya tato vacanamabravīt || 33 ||
[Analyze grammar]

kva coraḥ saṃpraviṣṭo me mama rūpeṇa maṃdire |
bhedayitvā tu ṣaṇḍākhyamevaṃ dattvā ca vāsasī || 34 ||
[Analyze grammar]

yāvadbhūpagṛhaṃ gatvā tvāṃ ṣaṃḍhena samanvitam |
vadhāya yojayāmyeva tāvaddrutataraṃ vraja || 35 ||
[Analyze grammar]

puṣpa uvāca |
mama rūpaṃ samādhāya tvamāyāto gṛhe mama |
śūnyaṃ matvā tato jñātastvayā'haṃ gṛhasaṃsthitaḥ || 36 ||
[Analyze grammar]

tato nṛpāya dāsyāmi vadhārthaṃ ca na saṃśayaḥ |
no cedgaccha drutaṃ pāpa yadi jīvitumicchasi || 37 ||
[Analyze grammar]

sūta uvāca |
evamukttvā tatastau ca bāhuyuddhena vai mithaḥ |
yudhyamānau narairanyaiḥ kṛcchreṇa tu nivāritau || 38 ||
[Analyze grammar]

tataste svajanā ye tu maṇibha drasya cāgatāḥ |
parijānaṃti no dvābhyāṃ viśeṣaṃ māṇibhadrakam || 39 ||
[Analyze grammar]

vālisugrīvayoryuddhaṃ tārārthe yudhyamānayoḥ |
evaṃ vivadamānau tu krodhatāmrā yatekṣaṇau || 40 ||
[Analyze grammar]

rājadvāraṃ samāsādya sthitau svajanasaṃvṛtau |
dvāḥsthena sūcitau rājñe sabhātalamupasthitau || 41 ||
[Analyze grammar]

cauracaureti jalpantau para sparavadhaiṣiṇau |
bhūbhujā vīkṣitau tau ca dvijau tu dvijasattamāḥ || 42 ||
[Analyze grammar]

na viśeṣo'sti viśleṣastayorekopikāyataḥ |
tataśca vyavahāreṣu samatī teṣu vai tadā || 43 ||
[Analyze grammar]

pṛṣṭau guhyeṣu sarveṣu pratyakṣeṣu viśeṣataḥ |
vadatastau yathāvṛttaṃ pṛthakpṛthagvyavasthitam || 44 ||
[Analyze grammar]

tatastu svajanaiḥ sarvaireko nītva tha cānyataḥ |
pṛṣṭo gotrānvayaṃ sarvaṃ dvitīyastu tataḥ param || 45 ||
[Analyze grammar]

teṣāmapi tathā sarvaṃ yathāsamyaṅniveditam |
atha rājā bṛhatsenaḥ sarvāṃstāni damabravīt || 46 ||
[Analyze grammar]

patnī cānīyatāṃ tasya maṇibhadrasya vai gṛhāt |
nijakāntasya vijñāne sā pramāṇaṃ bhaviṣyati || 47 ||
[Analyze grammar]

tato gatvā ca sā proktā puruṣairnṛpasaṃbhavaiḥ |
āgaccha kāṃtaṃ jānīhi tvaṃ pramāṇaṃ bhaviṣyasi || 48 ||
[Analyze grammar]

tataḥ sā vrīḍayā yuktā pracchāditaśirāstataḥ |
nṛpāgre saṃsthitā proce viddhisamyaṅnijaṃ priyam || 49 ||
[Analyze grammar]

na vayaṃ niścayaṃ vidmo na caite svajanāstava || 50 ||
[Analyze grammar]

tataḥ sā cintayāmāsa nijacitte varāṃganā |
maṇibhadreṇa dagdhāhamīrṣyāvahnigatā'niśam || 51 ||
[Analyze grammar]

vaṃcayitvā tu pitaraṃ gṛhītāsmi tataḥ param |
na kiṃcitpāpmanā dattaṃ jalpayitvā dhanaṃ bahu || 52 ||
[Analyze grammar]

dvitīyena tu me puṃsā martyaloke sukhaṃ kṛtam |
dattvā vastrāṇi citrāṇi tathaivābharaṇāni ca || 53 ||
[Analyze grammar]

pradāsyati ca tātasya suvarṇaṃ kathitaṃ ca yat |
yadgṛhṇāmi svahastena maṇibhadraṃ dvitīyakam || 54 ||
[Analyze grammar]

evaṃ niścitya manasā dṛṣṭvā raktapariplutam |
prathamaṃ maṇibhadraṃ sā jagṛhe'tha dvitīyakam || 55 ||
[Analyze grammar]

abravīcca tato vākyaṃ sarvalokasya śṛṇvataḥ |
ahaṃ tātena dattāsya vivāhe agnisaṃnidhau || 56 ||
[Analyze grammar]

dvitīyo'yaṃ durācāro veṣakartā samā gataḥ |
māṃ ca prārthayate guptāṃ nānācāraiḥ pṛthagvidhaiḥ || 57 ||
[Analyze grammar]

tatastu pārthivaḥ kruddhastasya śākhāvalaṃbanam |
ādideśa dvijaśreṣṭhā maṇibhadrasya durmateḥ || 58 ||
[Analyze grammar]

etasminnaṃtare so'tha vadhakānāṃ samarpitaḥ |
taṃ vṛkṣaṃ nīyamānastu ślokānetāṃstadāpaṭhat || 59 ||
[Analyze grammar]

nirdayatvaṃ tathā drohaṃ kuṭilatvaṃ viśeṣataḥ |
aśaucaṃ nirghṛṇatvaṃ ca strīṇāṃ doṣāḥ svabhāvajāḥ || 60 ||
[Analyze grammar]

antarviṣamayā hyetā bahirbhāge manoramāḥ |
guñjāphalasamākārā yoṣitaḥ sarva daivahi || 61 ||
[Analyze grammar]

uśanā veda yacchāstraṃ yacca veda bṛhaspatiḥ |
manvādayastathānye'pi strībuddhestatra kiṃca na || 62 ||
[Analyze grammar]

pīyūṣamadhare vāsaṃ hṛdi hālāhalaṃ viṣam |
āsvādyate'dharastena hṛdayaṃ ca prapīḍyate || 63 ||
[Analyze grammar]

alaktako yathā rakto naraḥ kāmī tathaiva ca |
hṛtasārastathā so'pi pādamūle nipā tyate || 64 ||
[Analyze grammar]

saṃsāraviṣavṛkṣasya kukarmakusumasya ca |
narakārtiphalasyoktā mūlameṣā nitaṃbinī || 65 ||
[Analyze grammar]

kasya no jāyate trāso dṛṣṭvā dūrā dapi striyam || 66 ||
[Analyze grammar]

saṃsārabhramaṇaṃ nārī prathame'pi samāgame |
vahnipradakṣiṇanyāyavyājenaiva pradarśayet || 67 ||
[Analyze grammar]

etāstu nirghṛṇatvena nirdaya tvena nityaśaḥ |
viśeṣājjāḍyakṛtyena dūṣayaṃti kulatrayam || 68 ||
[Analyze grammar]

kulatrayagṛhaṃ kīrtyā nijayā dhavalīkṛtam |
kṛṣṇaṃ karotyakṛ tyena nārī dīpaśikheva tu || 69 ||
[Analyze grammar]

dharmavṛkṣasya vātālī cittapadmaśaśiprabhā |
sṛṣṭā kāmārṇavagrāhī kena mokṣadṛḍhārgalā || 70 ||
[Analyze grammar]

kārā saṃtānakūṭasya saṃsāravanavāgurā |
svargamārgamahāgartā puṃsāṃ strī vedhasā kṛtā || 71 ||
[Analyze grammar]

vedhasā baṃdhanaṃ kiṃcinnṛṇāmanyadapaśyatā |
strīrūpeṇa tataḥ ko'pi pāśo'yaṃ sudṛḍhaḥ kṛtaḥ || 72 ||
[Analyze grammar]

ityevaṃ bahudhā so'pi vilalāpa suduḥkhitaḥ |
strīcintāṃ bahudhā kṛtvā ātmānaṃ cāpyagarhayat || 73 ||
[Analyze grammar]

aho kubuddhinā naiva labdhaṃ saṃsārajaṃ phalam |
na kadācinmayā dattaṃ tṛṣṇāvyākulacetasā || 74 ||
[Analyze grammar]

aiśvarye'pi sthite bhūri na mayā sukṛtaṃ kṛtam |
kadācinnaiva japtaṃ ca na hutaṃ ca hutāśane || 75 ||
[Analyze grammar]

athavā satyamevoktaṃ kenāpi ca mahātmanā |
kṛpaṇena samo dātā na bhūto na bhaviṣyati |
aspṛṣṭvāpi ca vittaṃ svaṃ yaḥ parebhyaḥ prayacchati || 76 ||
[Analyze grammar]

śaraṇaṃ kiṃ prapannānāṃ viṣavanmārayaṃti kim |
na dīyate na bhujyaṃte kṛpaṇena dhanāni ca || 77 ||
[Analyze grammar]

dānaṃ bhogo nāśastisro gatayo bhavaṃti vittasya |
yo na dadāti na bhuṃkte tasya tṛtīyā gatirbhavati || 78 ||
[Analyze grammar]

dhaninopyadānavibhavā gaṇyaṃte dhuri daridrāṇām |
nahi haṃti yatpipāsāmataḥ samudro'pi marureva || 79 ||
[Analyze grammar]

atyupayuktāḥ sadbhirgatāgatairaharahaḥ sunirviṇṇāḥ |
kṛpaṇajanasaṃnikāśaṃ saṃprāpyārthāḥ svapaṃtīha || 80 ||
[Analyze grammar]

prāptānna labhaṃte te bhogānbhoktuṃ svakarmaṇā kṛpaṇāḥ |
mukhapākaḥ kila bhavati drākṣāpāke balibhujānām || 81 ||
[Analyze grammar]

dātavyaṃ bhoktavyaṃ sati vibhave saṃcayo na kartavyaḥ |
paśyeha madhukarīṇāṃ saṃcitamarthaṃ haraṃtyanye || 82 ||
[Analyze grammar]

yācitaṃ dvijavare na dīyate saṃcitaṃ kratuvare na yojyate |
tatkadaryaparirakṣitaṃ dhanaṃ caurapārthivagṛheṣu bhujyate || 83 ||
[Analyze grammar]

tyāgo guṇo vittavatāṃ vittaṃ tyāgavatāṃ guṇaḥ |
parasparaviyuktau tu vitta tyāgau viḍambanam || 84 ||
[Analyze grammar]

kiṃ tayā kriyate lakṣmyā yā vadhūriva kevalā |
yā na veśyeva sāmānyā pathikairapi bhujyate || 85 ||
[Analyze grammar]

arthoṣmaṇā bhavetprāṇo bhavedbhakṣyairvinā nṛṇām |
yataḥ saṃdhāryate bhūmiḥ kṛpaṇasyoṣmaṇā hi sā || 86 ||
[Analyze grammar]

kṛpaṇānāṃ prasādena śeṣo dhārayate mahīm |
yataste bhūgataṃ vittaṃ kurvate tasya coṣmaṇā || 87 ||
[Analyze grammar]

evaṃ bahuvidhā vācaḥ pralapanmaṇibhadrakaḥ |
nītvā taiḥ pārthivoddiṣṭaiḥ puruṣaiḥ paruṣākṣaram |
bahudhā pralapaṃ ścaiva kṛtaḥ śākhāvalaṃbanaḥ || 88 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye maṇibhadropākhyāne maṇibhadranidhanavarṇanaṃnāmāṣṭapaṃcāśaduttaraśatatamo'dhyāyaḥ || 158 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 158

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: