Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
evaṃ saṃbodhitastaistu lokaiḥ puṣpastadā dvijāḥ |
tānabravīttataḥ kuddho na kariṣyāmi bhojanam || 1 ||
[Analyze grammar]

yāvanna cāsya pāpasya kariṣyāmi pratikriyām |
tadvadadhvaṃ mahābhāgā devo vā devatā'thavā || 2 ||
[Analyze grammar]

tathānye siddhamantrā vā sadyaḥ pratyayakārakāḥ |
ārādhitā yathā sadyo mānuṣāṇāṃ varapradāḥ || 3 ||
[Analyze grammar]

janā ūcuḥ |
eko devaḥ sthitaścātra sadyaḥpratyayakārakaḥ |
tathaikā devatā cātra śrūyate jagatī tale || 4 ||
[Analyze grammar]

puṣpa uvāca |
ko'sau devaḥ kiyaddūre kasminsthāne vyavasthitaḥ |
tathā ca devatā brūta dayāṃ kṛtvā mamopari || 5 ||
[Analyze grammar]

janā ūcuḥ |
camatkārapure sūryo yājñavalkyapratiṣṭhitaḥ |
asti vipra śruto'smābhiḥ sadyaḥ pratyayakārakaḥ || 6 ||
[Analyze grammar]

sūryavāreṇa saptamyāṃ phalahastaḥ pradakṣiṇām |
yaḥ karoti narastasya hyaṣṭottaraśataṃ dvija || 7 ||
[Analyze grammar]

tasya siddhipradaḥ samyaṅmanasā vāṃchitaṃ dadet |
tathānyā śāradā nāma devī kāśmīrasaṃsthitā || 8 ||
[Analyze grammar]

upavāsakṛtereva sāpi siddhipradāyinī |
tacchrutvā vacanaṃ teṣāṃ janānāṃ sa dvijottamāḥ || 9 ||
[Analyze grammar]

samuddiśya camatkāraṃ tasmātsthānāttataḥ param |
camatkārapuraṃ prāpya saptamyāṃ sūryavāsare || 10 ||
[Analyze grammar]

tatrāgatya tataḥ snātvā śucirbhūtvā samāhitaḥ |
gataḥ saṃti ṣṭhate yatra yājñavalkyakṛto raviḥ || 11 ||
[Analyze grammar]

tataḥ pradakṣiṇāḥ kṛtvā aṣṭottaraśataṃ mitāḥ |
nālikerāṇi cādāya śraddhayā parayāḥ yutaḥ || 12 ||
[Analyze grammar]

tataḥ kṣutkṣāmakaṃṭhaḥ sa pariśrāṃtastadagrataḥ |
upaviṣṭo japaṃ kurvansūryeṣṭaiḥ stavanaistadā || 13 ||
[Analyze grammar]

maṃḍalabrāhmaṇādyaiśca tāraṃ svaramupāśritaḥ |
saptayuṃjara vādyaiśca agnireveti bhaktitaḥ || 14 ||
[Analyze grammar]

ādityavratasaṃjñādyaiḥ sāmabhirdṛḍhabhaktibhāk |
kṣurikāmaṃtrapūrvaiśca tathaivātharvaṇodbhavaiḥ || 15 ||
[Analyze grammar]

yāvadanyorkavārastu naiva tuṣṭo divākaraḥ |
paurṇamāsīdine prāpte vairāgyaṃ paramaṃ gataḥ || 16 ||
[Analyze grammar]

tataḥ puṣpo vidhāyātha snānaṃ dhautāṃbaraḥ śuciḥ |
bhūnāmnā sādhya bhūmiṃ ca sthaṃḍilārthaṃ dvijottamāḥ || 17 ||
[Analyze grammar]

sthaṃḍilaṃ hastamātraṃ ca sthaṃḍile pratyakalpayat |
agnimīḷetimaṃtreṇa tato'gniṃ sa nidhāya ca || 18 ||
[Analyze grammar]

tṛṇaiḥ paristṛṇāmītikṛtvopastaraṇaṃ tataḥ |
ābrahmanniti mantreṇa dattvā brahmāsanaṃ tataḥ || 19 ||
[Analyze grammar]

sutrāmāṇamiti procya samidhaḥsthāpanaṃ ca yat |
prokṣaṇīpātramāsādya prokṣaṇaṃ kṛtavāṃstataḥ || 20 ||
[Analyze grammar]

pātrāṇāmatha sarveṣāṃ sruvādīnāṃ yathākramam |
tataḥ prakalpayāmāsa haviḥsthāne nijāṃ tanum || 21 ||
[Analyze grammar]

nyāyaṃ tu devatāsthāne sa ācāryavidhānataḥ |
grahaṇaṃ prokṣaṇaṃ caiva sūryāya tveti cottaram || 22 ||
[Analyze grammar]

ayaṃ ta idhma ātmeti japtvātha samidhaṃ tataḥ |
agnisometi mantrābhyāṃ hutvā cājyāhutī tataḥ || 23 ||
[Analyze grammar]

kṛtvā vyāhṛtihomaṃ tu bhūrbhuvaḥ sveti bho dvijāḥ |
ye te śateti mantrādyairhutvātraiva ca dāruṇam || 24 ||
[Analyze grammar]

āhvayāmāsa vahniṃ ca pratyakṣo bhava deva me |
evaṃ mantreṇa kṛtvā taṃ saṃmukhaṃ jvalanaṃ tataḥ || 25 ||
[Analyze grammar]

kālīkarālikādyāśca saptajihvāśca yāḥ smṛtāḥ |
tāsāmāhvānakaṃ kṛtvā tato dīpte havirbhuji || 26 ||
[Analyze grammar]

juhāva ca sa māṃsāni svāni cotkṛttya śastrataḥ |
lomabhyaḥ svāheti vidiśo digbhyo dattvā tataḥ param || 27 ||
[Analyze grammar]

agnaye sviṣṭakṛtaiti yāvadātmānamākṣipet |
tāvaddhṛtaḥ sa sūryeṇa svahastena samaṃtataḥ || 28 ||
[Analyze grammar]

dhṛtaśca sādaraṃ tena mā vipra kuru sāhasam |
nedṛgghomaḥ kṛtaḥ kvāpi kadācitkenaciddvija || 29 ||
[Analyze grammar]

tuṣṭo'haṃ ca mahābhāga brūhi kiṃ karavāṇi te |
adeyamapi dāsyāmi yatte manasivartate || 30 ||
[Analyze grammar]

puṣpa uvāca |
yadi tuṣṭosi deveśa yadi deyo varo mama |
taddeyaṃ guṭikāyugmaṃ yadarthaṃ prārthayāmyaham || 31 ||
[Analyze grammar]

vaidiśe nagare cāsti maṇibhadro mahādhanī |
kubjāṃgaḥ kṣatriyo deva jarāvalisamanvitaḥ || 32 ||
[Analyze grammar]

abrahmaṇyo mahānīcaḥ kīnāśo janadūṣitaḥ |
dvayorekāṃ yadā vaktre sadā caiva karomyaham || 33 ||
[Analyze grammar]

tadā me tādṛśaṃ rūpamavikalpaṃ bhavatviti |
yadā punargṛhītvā tāṃ dvitīyāṃ prakṣipāmyaham || 34 ||
[Analyze grammar]

tataśca sahajaṃ rūpaṃ mama bhūyātsureśvara |
vaidiśe nagare cāsti maṇibhadraḥ sureśvara || 35 ||
[Analyze grammar]

aparaṃ tasya yatkiṃciddhanadhānyādikaṃ gṛhe |
tatsarvaṃ viditaṃ me syāttathā deva prajāyatām || 36 ||
[Analyze grammar]

kiṃ vānena bahūktena tasya mitrāṇi bāṃdhavāḥ |
vyavahārāstathā sarve prakaṭāḥ syuḥ sadaiva hi || 37 ||
[Analyze grammar]

na kaścijjāyate tatra vikalpaḥ kasyacitkvacit |
mama tasyādhama syāpi sarvakṛtyeṣu sarvadā || 38 ||
[Analyze grammar]

bhāskara uvāca |
gṛhāṇa tvaṃ mahābhāga guṭikādvitayaṃ śubham |
śuklaṃ kṛṣṇaṃ ca vaktrasthaṃ vibheda jananaṃ mahat || 39 ||
[Analyze grammar]

śuklayā tasya rūpaṃ ca tava nūnaṃ bhaviṣyati |
kṛṣṇayāpi punaḥ svaṃ ca saṃprāpsyasi mahādvija || 40 ||
[Analyze grammar]

puṣpa uvāca |
aparaṃ vada me deva saṃdehaṃ hṛdaye sthitam |
yattvāṃ pṛcchāmi deveśa tava kīrtivivardhanam || 41 ||
[Analyze grammar]

mayā śrutaṃ suraśreṣṭha saptamyāṃ sūryavāsare |
yaste pradakṣiṇānāṃ ca kuryādaṣṭottaraṃ śatam |
tasya tvaṃ tatkṣaṇādeva phalahastasya siddhidaḥ || 42 ||
[Analyze grammar]

mūrkhasyāpi ca pāpasya sarvadoṣānvitasya ca |
caturvedasya me kasmāttīrthayātrāparasya ca || 43 ||
[Analyze grammar]

saptarātre gate tuṣṭo homa evaṃvidhe kṛte || 44 ||
[Analyze grammar]

śrīsūrya uvāca |
tāmasena tu bhāvena tvavā sarvamidaṃ kṛtam |
tena sarvaṃ vṛthā jātaṃ tvayā sarvaṃ ca yatkṛtam || 49 ||
[Analyze grammar]

yatkiṃcitkriyate vipra tāmasaṃ bhāvamāśritaiḥ |
tatsarvaṃ jāyate vyarthaṃ kiṃ na vetti bhavā nidam || 46 ||
[Analyze grammar]

evamuktvā tataḥ sūryastasya gātrāṇyupāspṛśat |
khaṃḍitāni svahastena nirvraṇāni kṛtāni ca || 47 ||
[Analyze grammar]

abravīcca punaḥ puṣpaṃ prasanna vadanaḥ sthitaḥ |
anenaiva vidhānena yaḥ karoti kuśaṃḍikām || 48 ||
[Analyze grammar]

somyabhāvaṃ samāśritya samidbhiścārkasaṃbhavaiḥ |
tilākṣatairviśeṣeṇa homaṃ yastu samācaret || 49 ||
[Analyze grammar]

chandaṛṣisamopetamekaṃ yāvatsahasrakam |
tasya dāsyāmyahaṃ hṛtsthamadhikebhyo'dhikaṃ phalam || 5 ||
[Analyze grammar]

evamuktvā sahasrāṃśustatraivāṃ taradhīyata |
dīpavallakṣito naiva kena mārgeṇa nirgataḥ || 51 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye sūryasakāśātpuṣpabrāhmaṇasya varalabdhivarṇanaṃnāma saptapañcāśaduttaraśatatamo'dhyāyaḥ || 157 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 157

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: