Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
evaṃ sambodhitā tena sā bhāryā vijane gatā |
kanyāpradānasya ruciḥ saṃjātā tadanantaram || 1 ||
[Analyze grammar]

tataḥ sa pādau prakṣālya maṇibhadrasya satvaram |
udakaṃ sākṣataṃ haste kanyādānakṛte dadau || 2 ||
[Analyze grammar]

so'pi hastakṛte toye taṃ kṣatriyamuvāca ha |
adyaiva kuru me śīghraṃ vivāhaṃ kanyayā saha || 3 ||
[Analyze grammar]

yasmādicchāmi saṃsthātuṃ tena te gṛhamāgataḥ |
kṣatriya uvāca |
nātra nakṣatramarhaṃ tu na kiṃcidbhagadaivatam || 4 ||
[Analyze grammar]

vivāhasya na vārastu prasupte madhusūdane |
asminkāle tu saṃprāpte yā kanyā pariṇīyate || 5 ||
[Analyze grammar]

sā ca saṃvatsarānmadhye dhruvaṃ vaidhavyamāpnuyāt |
evaṃ daivajñamukhyānāṃ śrutaṃ pravadatāṃ mayā || 6 ||
[Analyze grammar]

tasmācchubhe tu saṃprāpte nakṣatre bhagadaivate |
tvaṃ vivāhaya me kanyāṃ protthite madhusūdane |
yena kṣemaṃkarī te syāttathā putraprapautriṇī || 7 ||
[Analyze grammar]

maṇibhadra uvāca |
nakṣatraṃ vahnidaivatyaṃ prasupto madhusūdanaḥ || 8 ||
[Analyze grammar]

sāṃprataṃ vatsarāṃto'yaṃ vivāhe vihite sati |
kāmāgnirutthitaḥ kāye sāṃprataṃ māṃ prabādhate || 9 ||
[Analyze grammar]

tasmātkuru prasādaṃ me kanyāvivahitena tu |
tava vittaṃ pradāsyāmi sukhī yena bhaviṣyasi || 10 ||
[Analyze grammar]

sūta uvāca |
tasmācca vittalobhena kṣatriyo dvijasattamāḥ |
vivāhaṃ kārayāmāsa tatkṣaṇādeva sa dvijāḥ || 11 ||
[Analyze grammar]

dadau kanyāṃ suduḥkhārtāmaśrupūrṇekṣaṇāṃ sthitām |
sannidhau vahniviprāṇāṃ tadā tena vivāhitā || 12 ||
[Analyze grammar]

nītvā nijagṛhaṃ paścātkāmadharme niyojitā |
anicchaṃtīmapi satīṃ tāmatīva nirargalaḥ || 13 ||
[Analyze grammar]

so'pi niṣkāmatāṃ prāpya nirbhartsya ca muhurmuhuḥ |
bhāṣikābhiranekābhistāpayitvā ca bhāminīm || 14 ||
[Analyze grammar]

śāṃtiṃ nītā tatastena pratyūṣe samupasthite |
bhṛtyavargaḥ samasto'pi tato niḥsārito gṛhāt || 15 ||
[Analyze grammar]

irṣyādharmaṃ samāsthāya paramaṃ dvijasattamāḥ |
eka eva kṛtastena dvārapālo napuṃsakaḥ || 16 ||
[Analyze grammar]

proktaṃ na ca tvayā deyaḥ praveśo'tra gṛhe mama |
bhṛtyasya bhikṣukasyaiva vṛddhasya vratinastathā || 17 ||
[Analyze grammar]

evaṃ kṛtvā vidhānaṃ tu tataścakre janaiḥ samam |
vyavahārakriyāḥ sarvā dravyalakṣaiḥ sahasraśaḥ || 18 ||
[Analyze grammar]

śvaśurasyāpi no dattaṃ kiṃcittena durātmanā |
bhāryāyāḥ śvetavastrāṇi muktvā'nyannaiva kiṃcana || 19 ||
[Analyze grammar]

yāmadvaye'pi saṃprāpte dinasya gṛhamāgataḥ |
mitamannaṃ tata stasyā bhojanārthaṃ prayacchati || 20 ||
[Analyze grammar]

yāvanmātraṃ ca sā bhuṃkta ekaviprānvitaḥ svayam |
bhuktvā caiva tato yāti vyavahārakṛte bahiḥ || 21 || || 8 ||
[Analyze grammar]

āgacchati punarharmyaṃ saṃdhyākāla upasthite |
sā'pi tiṣṭhati harmyasthā patnī tasya durātmanaḥ || 22 ||
[Analyze grammar]

vairāgyaṃ paramaṃ prāptā duḥkhaśokasamanvitā || |
matsīva patitā toyādanyasmiṃstu sthalāṃtike || 23 ||
[Analyze grammar]

cakravākī vimukteva saṃprāpte divasakṣaye |
haṃsī haṃsaviyukteva mṛgīva mṛgavarjitā || 24 ||
[Analyze grammar]

so'pi nityaṃ dadau bhojyaṃ viprasyaikasya ca dvijāḥ |
procya taṃ brāhmaṇaṃ pūrvaṃ sāmapūrvamidaṃ vacaḥ || 25 ||
[Analyze grammar]

adhovaktreṇa bhoktavyaṃ sadā vipra gṛhe mama || |
yadi paśyasi me bhāryāṃ saṃprāpsyasi viḍaṃbanām || 26 ||
[Analyze grammar]

evaṃ viḍaṃbitāstena hyūrdhvavaktrāvalokinaḥ |
ye cānye bhayasaṃtrastā na yāṃti ca tadālayam || 27 ||
[Analyze grammar]

kasyacittvatha kālasya puṣponāma dvijottamaḥ |
tīrthayātrāprasaṃgena saṃprāptastatpuraṃ prati || 28 ||
[Analyze grammar]

pūrve vayasi saṃsthaśca darśanīyatamākṛtiḥ |
kṣutkṣāmaḥ supariśrāṃto madhyāhne samupasthite || 29 ||
[Analyze grammar]

paribhramati vai nṛṇāṃ sa gṛhāṇi samaṃtataḥ |
maṇibhadraḥ samādiṣṭastasya kenāpi bhojyadaḥ || 3 ||
[Analyze grammar]

tatastaṃ prārthayāmāsa gatvā bhojyaṃ ca sa dvijāḥ |
tenāpi sa dvijaḥ proktastadāsau dvijasattamāḥ || 31 ||
[Analyze grammar]

adhovaktreṇa bhoktavyaṃ tvayā vīkṣyā na me priyā |
no cedviḍaṃbanāṃ vipra saṃprāpsyasi na saṃśayaḥ || 32 ||
[Analyze grammar]

evaṃ jñātvā mahābhāga yatkṣemaṃ tatsamācara || 33 ||
[Analyze grammar]

puṣpa uvāca |
kṣutkṣāmasya na me kāryaṃ paradāravilokanaiḥ |
vedādhyayanayuktasya tīrthayātrāratasya ca || 34 ||
[Analyze grammar]

maṇibhadra uvāca |
tadāgaccha mayā sārdhaṃ sāṃprataṃ mama maṃdiram |
viśeṣāttava dāsyāmi bhojanaṃ dakṣiṇānvitam || 35 ||
[Analyze grammar]

evaṃ tau saṃvidaṃ kṛtvā yayaturbrāhmaṇottamāḥ |
haṭṭamārge gatau tatra yatra ṣaṃḍho vyava sthitaḥ || 36 ||
[Analyze grammar]

tatpārśve brāhmaṇaṃ dhṛtvā praviṣṭo gṛhamadhyataḥ |
bhāryayā śrapayāmāsa dhānyaṃ mānamitaṃ tadā || 37 ||
[Analyze grammar]

tato devārcanaṃ kṛtvā vaiśvadevāṃta āgatam |
puṣpamāhūya tatpādau prakṣālya ca niveśya ca || 38 ||
[Analyze grammar]

kṛtvārcanavidhiṃ tasya dattvānnaṃ ca susaṃskṛtam |
upaviśya tataḥ paścādbhojanārthaṃ tato dvijāḥ |
puṣpo'pi vīkṣate tasyāḥ pādau paṃkajasaṃnibhau || 39 ||
[Analyze grammar]

yathāyathā sa kautukyādvīkṣate yauvanāśritaḥ |
kautukyāttena ca tatastasyā vaktraṃ nirīkṣitam || 40 ||
[Analyze grammar]

tataścākārayāmāsa maṇibhadraḥ prakopataḥ |
taṃ ṣaṇḍhamuktavāñjāraṃ tvamenaṃ ca viḍaṃbaya || 41 ||
[Analyze grammar]

tatastena dvijaśreṣṭhāḥ sa puṣpo mūrdhni tāḍitaḥ || 42 ||
[Analyze grammar]

adho nipatitaṃ bhūmau rudhireṇa pariplutam |
caraṇābhyāṃ samākṛṣya dūto mārgaṃ samāśritaḥ || 43 ||
[Analyze grammar]

yāvaccatuṣpathaṃ nīto yatra saṃcarate janaḥ |
hāhākāro mahānāsīttasminpuravare tadā || 44 ||
[Analyze grammar]

sarveṣāmeva paurāṇāṃ tadavasthaṃ vilokya tam |
tato'nyaiḥ śītatoyena sobhiṣikto dayānvitaiḥ || 45 ||
[Analyze grammar]

kṛtvā vāyupradānaṃ ca gamitaścetanāṃ prati |
sa prāpya cetanāṃ kṛcchrāttattoyāttānathābravīt || 46 ||
[Analyze grammar]

na mayā vihitaṃ cauryaṃ paradārā na sevitāḥ |
paśyadhvaṃ maṇibhadreṇa yathāhaṃ kleśito janāḥ || 47 ||
[Analyze grammar]

tīrthayātrāparo vipro brahmacaryaparāyaṇaḥ |
bhojanārthaṃ samāmantrya nīto'vasthāmimāṃ tataḥ || 48 ||
[Analyze grammar]

kiṃ nāsti vātra bhūpālo yenaitadasamaṃjasam |
brāhmaṇasya viśeṣeṇa nirdoṣasya mahājanāḥ || 49 ||
[Analyze grammar]

janā ūcuḥ |
bahavastena pāpena viprāḥ pūrvaṃ viḍaṃbitāḥ |
rājaprasādayuktena cerṣyāṃ prāpya śarīriṇā || 50 ||
[Analyze grammar]

ko'pi rājaprasādānna kiṃcidbrūte'sya sammukham |
tasmāduttiṣṭha gacchāmo dāsyāmaste'śanaṃ vayam || 51 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgara khaṇḍe hāṭakeśvarakṣetramāhātmye puṣpādityamāhātmye maṇibhadrakṛtapuṣpabrāhmaṇaviḍaṃbanavarṇanaṃnāma ṣaṭpañcāśaduttaraśatatamo'dhyāyaḥ || 156 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 156

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: