Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
śukrastasya vacaḥ śrutvā citte kṛtvā dayāṃ tataḥ |
hāṭakeśvarajaṃ kṣetraṃ gatvā siddhipradāyakam || 1 ||
[Analyze grammar]

cakāra vidhivaddhomaṃ svamāṃsena hutāśane |
maṃtrairātharvaṇai raudraiḥ kuṇḍaṃ kṛtvā trikoṇakam || 2 ||
[Analyze grammar]

evaṃ saṃjuhvatastasya tena vai vidhinā tadā |
yathā rudreṇa saṃtuṣṭā devī kelīśvarī tadā || 3 ||
[Analyze grammar]

taṃ provāca sametyāśu śukraṃ daityapurohitam |
mā tvaṃ bhārgavaśārdūla kuru māṃsaparikṣayam || 4 ||
[Analyze grammar]

bhāvitā'haṃ trinetreṇa tatkiṃ brūhi karomi te || 5 ||
[Analyze grammar]

śukra uvāca |
yathā rudrasya sāhāyyaṃ tvayātra vihitaṃ śubhe |
aṃdhakasyā'pi kartavyaṃ tathaivaiṣa varo mama || 6 ||
[Analyze grammar]

ye keciddānavā yuddhe bhakṣitāśca vināśitāḥ |
asya sainyasya te sarve punarjīvaṃtu satvaram || 7 ||
[Analyze grammar]

devyuvāca |
jīvayiṣyāmi tānsarvāndānavānnihatānraṇe |
navasaṃbhakṣitānvipra praviṣṭānyoginīmukhe || 8 ||
[Analyze grammar]

evamuktvā dadau tasmai sā devī harṣitānanā |
nāmnā'mṛtavatīṃ vidyāṃ yayā jīvaṃti te mṛtāḥ || 9 ||
[Analyze grammar]

tataḥ śukraḥ prahṛṣṭātmā gatvāṃdhakamuvāca ha |
siddhā kelīśvarī devī yathā śambhostathā mama || 10 ||
[Analyze grammar]

tayā dattā śubhā vidyā mama daityā mṛtāśca ye |
tānsarvāṃstatprabhāvena yojayiṣyāmi jīvite || 11 ||
[Analyze grammar]

tvayā'syāḥ satataṃ bhaktiḥ kāryā dānava sattama |
aṣṭamyāṃ ca viśeṣeṇa caturdaśyāṃ ca sarvadā || 12 ||
[Analyze grammar]

eṣā sā paramā śaktiryayā vyāptamidaṃ jagat |
kevalaṃ bhaktisādhyā sā na daṇḍena kathaṃcana || 13 ||
[Analyze grammar]

evamuktastu śukreṇa sa tadā dānavādhipaḥ |
tāṃ devīṃ pūjayāmāsa bhāvabhaktisamanvitaḥ || 14 ||
[Analyze grammar]

stutvā ca vividhaiḥ stotraistataḥ provāca sādaram |
tathānyā mātaraḥ sarvā yathājyeṣṭhaṃ yathākramam || 15 ||
[Analyze grammar]

ajñānādyanmayā devi kṛtaḥ kopastavopari |
marṣaṇīyastathā so'dya dīnasya praṇatasya ca || 16 ||
[Analyze grammar]

śrīdevyuvāca |
parituṣṭā'smi te vatsa prabhāvādbhārgavasya ca |
varaṃ varaya tasmāttvaṃ na vṛthā darśanaṃ mama || 17 ||
[Analyze grammar]

andhaka uvāca |
anenaiva tu rūpeṇa ye tvāṃ dhyāyaṃti dehinaḥ |
pūjayaṃti ca sadbhaktyā saṃsthāpya pratimāṃ tava |
teṣāṃ siddhiḥ pradātavyā tvayā hṛdayavāṃchitā || 18 ||
[Analyze grammar]

devyuvāca |
yo māmanena rūpeṇa sthāpayiṣyati mānavaḥ |
tasya mokṣaṃ pradāsyāmi pāpasyāpi na saṃśayaḥ || 19 ||
[Analyze grammar]

yo'ṣṭamyāṃ ca caturdaśyāṃ mama pūjāṃ kariṣyati |
tasmai svargaṃ pradāsyāmi pāpasyāpi danūttama || 20 ||
[Analyze grammar]

kevalaṃ darśanaṃ yaśca dhyānaṃ vā me kariṣyati |
tasya rājyaṃ pradāsyāmi bhogānmānuṣasaṃbhavān || 21 ||
[Analyze grammar]

evamuktvā'tha sā devī tataścādarśanaṃ gatā |
taiśca mātṛgaṇaiḥ sārdhaṃ paśyatastasya tatkṣaṇāt || 22 ||
[Analyze grammar]

śakro'pi dānavānsarvāṃstayā saṃsiddhayā tataḥ |
mṛtānsaṃjīvayāmāsa daiteyānnavabhakṣitān || 23 ||
[Analyze grammar]

taiḥ sametya sa daityendraḥ prahṛṣṭenāṃtarātmanā |
tāṃ purīṃ prāpya śakrasya rājyaṃ cakre divāniśam || 24 ||
[Analyze grammar]

tāṃ devīṃ dhyāyamānastu pūjayāno divāniśam |
aṣṭamyāṃ ca caturdaśyāṃ viśeṣeṇa mahābalaḥ || 25 ||
[Analyze grammar]

atha tasyāḥ prabhāvaṃ taṃ jñātvā vyāsasamudbhavaḥ |
sthāne'tra sthāpayāmāsa saṃsiddhiṃ pa parāṃ gataḥ || 26 ||
[Analyze grammar]

sūta uvāca ||
evaṃ kelīśvara devī saṃjātā parameśvarī |
tasmātsthāpyā ca pūjyā ca dhyeyā caiva viśeṣataḥ || 27 ||
[Analyze grammar]

evaṃ devyā naro yaśca paṭhate vā śṛṇoti vā |
vācyamānaṃ sa mucyeta vyasanena garīyasā || 28 ||
[Analyze grammar]

bhraṣṭarājyo'thavā rājā yaḥ śṛṇotyaṣṭamīdine |
sa rājyaṃ labhate bhūyo nikhilaṃ hatakaṃṭakam || 29 ||
[Analyze grammar]

yuddhakāle ca saṃprāpte yaścaitacchṛṇuyānnaraḥ |
sa hatvā śatrusaṃghātaṃ vijayaṃ ca samāpnuyāt || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 150

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: