Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
andhako'pi parāṃ vidyāṃ jñātvā śukrārjitāṃ tadā |
kelīśvaryāḥ prasādaṃ ca bhaktijaṃ balavṛddhidam || 1 ||
[Analyze grammar]

avadhyatāmātmanaśca pitāmahavarodbhavam |
maheśvaraṃ samuddiśya kopaṃ cakre tataḥ param || 2 ||
[Analyze grammar]

dūtaṃ ca preṣayāmāsa kailāsaṃ parvataṃ prati |
gaccha dūta haraṃ brūhi mama vākyena sāṃpratam || 3 ||
[Analyze grammar]

śakramenaṃ parityajya sukhaṃ tiṣṭhātra parvate |
no ceddrutaṃ samāgatya sakailāsaṃ sabhāryakam || 4 ||
[Analyze grammar]

sagaṇaṃ ca raṇe hatvā sukhī sthāsyāmi naṃdane |
tvāmahaṃ nāśayiṣyāmi satyenātmānamālabhe || 5 ||
[Analyze grammar]

evamuktaḥ sa daityena dūto gatvā drutaṃ tataḥ |
provāca śaṃkaraṃ vākyaiḥ paruṣaiḥ sa viśeṣataḥ || 6 ||
[Analyze grammar]

tataḥ kopaparītātmā bhagavānvṛṣabhadhvajaḥ |
gaṇānsaṃpreṣayāmāsa vadhārthaṃ tasya durmateḥ || 7 ||
[Analyze grammar]

vīrabhadraṃ mahākālaṃ naṃdiṃ hastimukhaṃ tathā |
aghoraṃ ghoranādaṃ ca ghoraghaṃṭaṃ mahābalam || 8 ||
[Analyze grammar]

eteṣāmanugāścānye koṭirekā pṛthakpṛthak |
sarvānsaṃpreṣayāmāsa vadhārthaṃ tasya durmateḥ || 9 ||
[Analyze grammar]

atha saṃpreṣitāstena gaṇāste vikṛtānanāḥ |
harṣeṇa mahatāviṣṭā garjamānā yathā ghanāḥ || 10 ||
[Analyze grammar]

dhṛtāyudhā gatāḥ sarve yuddhārthaṃ yatra sā purī |
śakrasyāsāditā tena dānavena balīyasā || 11 ||
[Analyze grammar]

atha prāptāngaṇāndṛṣṭvā dānavāste dhṛtāyudhāḥ |
niścakramurvai sahasā yuddhārthamatigarvitāḥ || 12 ||
[Analyze grammar]

tataḥ samabhavadyuddhaṃ gaṇānāṃ dānavaiḥ saha |
parasparaṃ mahāraudraṃ mṛtyuṃ kṛtvā nivartanam || 13 ||
[Analyze grammar]

tato haragaṇāḥ sarve dānavaistai raṇājire |
jitā jagmurdiśo bhītā haravīkṣaṇatatparāḥ || 14 ||
[Analyze grammar]

haro'pi tāngaṇānbhagnāndṛṣṭvā kopādviniryayau |
haraṃ dṛṣṭvā tato daityā duddruvuste diśo daśa || 15 ||
[Analyze grammar]

andhako'pi haraṃ dṛṣṭvā yuddhārthaṃ saṃmukho yayau |
tato yuddhaṃ samabhavadaṃdhakasya hareṇa tu |
vṛtravāsavayoḥ pūrvaṃ yathā yuddhamabhūnmahat || 16 ||
[Analyze grammar]

cakranālīkanārācaistomaraiḥ khaḍgamudgaraiḥ |
evaṃ na śakyate haṃtuṃ dānavo vividhāyudhaiḥ || 17 ||
[Analyze grammar]

astrayuddhaṃ parityajya bāhu yuddhamupāgatau |
karaṃ kareṇa saṃgṛhya muṣṭipraharaṇau tadā || 18 ||
[Analyze grammar]

dānavenātha deveśo baṃdhenākramya pīḍitaḥ |
niṣpaṃdabhāvamāpannastato mūrcchāmupāgataḥ || 19 ||
[Analyze grammar]

mūrchāgataṃ tu tajjñātvā hyandhako niryayau gṛhāt |
tāvatsthāṇuḥ kṣaṇāllabdhvā cetanāmāttakārmukaḥ || 20 ||
[Analyze grammar]

āyasīṃ lakuṭīṃ gṛhya prabhurbhārasahasi kām |
dānavendraṃ tataḥ prāpya tāḍayāmāsa mūrdhani || 21 ||
[Analyze grammar]

so'pi khaḍgena deveśaṃ tāḍayāmāsa vegataḥ |
atha devo'pi sasmāra kauberāstraṃ mahāhave || 22 ||
[Analyze grammar]

astreṇa tena hṛdaye tāḍayāmāsa dānavam |
tataḥ sa tāḍitastena rudhirodgāramudvaman || 23 ||
[Analyze grammar]

patito'dhomukho bhūtvā tataḥ śūlena bheditaḥ |
śūlāgrasaṃsthitaḥ pāpaścakravadbhramate tataḥ || 24 ||
[Analyze grammar]

andhako'pi tadātmānaṃ tathāvasthamavekṣya ca |
tato vāgbhiḥ supuṣṭābhirastauddevaṃ maheśvaram || 25 ||
[Analyze grammar]

andhaka uvāca |
namaste jagatāṃ dhātre śarvāya triguṇātmane |
vṛṣabhāsanasaṃsthāya śaśāṃkakṛtabhūṣaṇa || 26 ||
[Analyze grammar]

namaḥ khaṭvāṃgahastāya namaḥ śūladharāya ca |
namo ḍamarukodaṇḍakapālānaladhāriṇe || 27 ||
[Analyze grammar]

smaradehavināśāya mūrtyaṣṭakamayātmane |
namaḥ svarūpadehāya hyarūpabahurū piṇe || 28 ||
[Analyze grammar]

uttamāṃgavināśāya viriṃceḥ sṛṣṭikāriṇe |
smaśānavāsine nityaṃ namo bhairavarūpiṇe || 29 ||
[Analyze grammar]

sarvagaḥ sarvakartā ca tvaṃ hartā nānya eva hi |
tvaṃ bhūmistvaṃ rajaścaiva tvaṃ jyotistvaṃ tamastathā || 30 ||
[Analyze grammar]

tvaṃ vapuḥ sarvabhūtānāṃ jīvabhūto maheśvara |
astaudevaṃ dānavendro devaśūlāgra saṃsthitaḥ || 31 ||
[Analyze grammar]

sūta uvāca |
evaṃ tasya stutiṃ śrutvā parituṣṭo maheśvaraḥ |
tataḥ provāca taṃ harṣācchūlāgrasthaṃ danūttamam || 32 ||
[Analyze grammar]

śrībhagavānuvāca |
nedaṃ vīravrataṃ daitya yacchatrukarapīḍanāt |
procyante sāmavākyāni viśeṣāddaityajanmanā || 33 ||
[Analyze grammar]

andhaka uvāca |
nirviṇṇo'smi suraśreṣṭha triśūlā'graṃ samāśritaḥ |
tasmātsūdaya māṃ yena drutaṃ syānme vyathākṣayaḥ || 34 ||
[Analyze grammar]

śrībhagavānuvāca |
na te'sti maraṇaṃ daitya kathaṃcicciṃtitaṃ mayā |
tenetthaṃ vidhṛtaṃ vyomni bhittvā śūlena vakṣasi || 35 ||
[Analyze grammar]

tasmāttvaṃ gaṇatāṃ gaccha sāṃprataṃ pāpavarjitaḥ |
tyaktvā dānavajaṃ bhāvaṃ śraddhayā parayā yutaḥ || 36 ||
[Analyze grammar]

andhaka uvāca |
gato me dānavo bhāvaḥ sāṃprataṃ tava kiṃkaraḥ |
bhaviṣyāmi na sandehaḥ satyenātmānamālabhe || 37 ||
[Analyze grammar]

śaṃkara uvāca |
parituṣṭo'smi te vatsa brūhi yatte'bhivāṃchitam |
prārthayasva prayacchāmi yadyapi syātsudurlabham || 38 ||
[Analyze grammar]

andhaka uvāca |
anenaiva tu rūpeṇa śṛlāgrasthitamattanum |
yo martyorccāṃ prakṛtvā te sthāpayiṣyati bhūtale || 39 ||
[Analyze grammar]

tasya mokṣastvayā deyo madvākyātsurasattama |
tathetyuktvā maheśastaṃ śūlāgrātpramumoca ha |
asthiśeṣaṃ kṛśāṃgaṃ ca cāmuṇḍāsadṛśaṃ dvijāḥ || 40 ||
[Analyze grammar]

tataḥ sa gaṇatāṃ prāpto gītaṃ cakre manoharam |
purato devadevasya pārvatyāśca viśeṣataḥ || 41 ||
[Analyze grammar]

bhṛṃgavadraṭanaṃ yasmāttasya śrotrasukhā vaham |
bhṛṃgīriṭi iti proktastataḥ sa tripurāriṇā || 42 ||
[Analyze grammar]

evaṃ sa gaṇatāṃ prāpto devadevasya śūlinaḥ |
viśvāsyaḥ sarvakṛtyeṣu tatparaṃ samapadyata || 43 ||
[Analyze grammar]

tataḥprabhṛti loke'tra devadevo maheśvaraḥ |
tādṛśenaiva rūpeṇa sthāpyate bhūtale janaiḥ || 44 ||
[Analyze grammar]

prāpyate'tra parā siddhistatprasādādalau kikī |
kasyacittvatha kālasya rājyādbhraṣṭo mahīpatiḥ || 45 ||
[Analyze grammar]

surathākhyaḥ prasiddho'tra sūryavaṃśasamudbhavaḥ |
tato vasiṣṭhamāsādya sa cātmīyaṃ puro hitam |
provāca praṇato bhūtvā bāṣpavyākulalocanaḥ || 46 ||
[Analyze grammar]

tvayā nāthena me brahmansaṃsthitenā'pi śatrubhiḥ |
balācca yaddhṛtaṃ rājyaṃ manda bhāgyasya sāṃpratam || 47 ||
[Analyze grammar]

tasmātkuru prasādaṃ me yena me rājyasaṃsthitiḥ |
bhūyo'pi tvatprasādena nānyā me vidyate gatiḥ || 48 ||
[Analyze grammar]

vasiṣṭha uvāca |
yadyevaṃ te mahārāja madvākyātsatvaraṃ vraja |
hāṭakeśvarajaṃ kṣetraṃ sarvasiddhipradāyakam || 49 ||
[Analyze grammar]

tatra bhairavarūpeṇa sthāpayitvā maheśvaram |
bhujodyatograśūlāgraviddhāndhakakalevaram || 50 ||
[Analyze grammar]

nārasiṃhena maṃtreṇa tataḥ pūjaya taṃ nṛpa |
raktapuṣpaistathā dhūpai raktaiścaivānulepanaiḥ || 51 ||
[Analyze grammar]

tataḥ sadvīrya māsādya tejovīryasamanvitaḥ |
haniṣyasyakhilāñchatrūṃstatprasādādasaṃśayam || 52 ||
[Analyze grammar]

paraṃ śaucasametena saṃpūjyo bhagavāṃstvayā |
anyathā prāpsyase vighnānsatyametanmayoditam || 53 ||
[Analyze grammar]

atha tasya vacaḥ śrutvā sa rājā satvaraṃ yayau |
tatra kṣetre tato devaṃ sthāpayāmāsa bhairavam || 54 ||
[Analyze grammar]

tataḥ saṃpūjayāmāsa nārasiṃhena bhaktitaḥ |
mantreṇa prayato bhūtvā brahmacaryaparāyaṇaḥ || 55 ||
[Analyze grammar]

tato daśasahasrāṃte tasya maṃtrasya saṃkhyayā |
bhairavastuṣṭimāpannaḥ provā ca tadanantaram || 56 ||
[Analyze grammar]

śrībhairava uvāca |
parituṣṭo'smi te rājanmaṃtreṇānena pūjitaḥ |
tasmātprārthaya yacceṣṭaṃ yena sarvaṃ dadāmyaham || 57 ||
[Analyze grammar]

suratha uvāca |
śatrubhirme hṛtaṃ rājyaṃ tvatprasādātsureśvara |
tanme bhavatu bhūyo'pi śatrubhiḥ parivarjjitam || 58 ||
[Analyze grammar]

anyo'pi yaḥ pumānitthaṃ tvāmihāgatya pūjayet |
anenaiva tu maṃtreṇa tasya siddhistvayā vibho || 59 ||
[Analyze grammar]

deyā deva sahasrāṃte yathā mama sureśvara |
tatheti taṃ pratijñāya gataścādarśanaṃ haraḥ || 60 ||
[Analyze grammar]

suratho'pi nijaṃ rājyaṃ prāpa hatvā raṇe ripūn || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 151

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: