Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
evaṃ taṃ niḥspṛhaṃ jñātvā gṛhaṃ prati nijātmajam |
piṃgalā duḥkhasaṃyuktā vyāsametaduvāca ha || 1 ||
[Analyze grammar]

ahaṃ tapaścariṣyāmi putrārthaṃ dvijasattama |
anujñāṃ dehi me yena toṣayāmi maheśvaram |
putro yena bhavenmahyaṃ vaṃśavṛddhikaraḥ paraḥ || 2 ||
[Analyze grammar]

evaṃ sā niścayaṃ kṛtvā labdhvānujñāṃ munestataḥ |
kṣetrametatsamāsādya tapastepe pativratā || 3 ||
[Analyze grammar]

saṃsthāpya śaṃkaraṃ devaṃ tadagre nirmalodakam |
kṛtvā vāpīṃ suvistīrṇāṃ snānātpātakanāśanīm || 4 ||
[Analyze grammar]

tatastasyā gatastuṣṭiṃ bhagavāṃstripurāṃtakaḥ |
varado'smīti tāṃ prāha prahṛṣṭenāṃtarātmanā || 5 ||
[Analyze grammar]

śrīmahādeva uvāca |
parituṣṭo'smi te bhadre varaṃ varaya suvrate |
yaḥ sthito hṛdaye nityaṃ nādeyaṃ vidyate mama || 6 ||
[Analyze grammar]

vaṭikovāca |
sutaṃ dehi suraśreṣṭha mama vaṃśavivardhanam |
cittāhlādakaraṃ nityaṃ suśīlaṃ vinayānvitam || 7 ||
[Analyze grammar]

śrīmahādeva uvāca |
bhaviṣyati na saṃdehastava putraḥ suśobhane |
yādṛktvayā mahābhāge prārthitastadviśeṣataḥ || 8 ||
[Analyze grammar]

anyāpi mānuṣī yā'tra vāpyāṃ snātvā samāhitā |
pañcamyāṃ vatsaraṃ yāvacchuklapakṣe hyupasthite |
pūjayiṣyati malliṃgaṃ yaccādya sthāpitaṃ tvayā || 9 ||
[Analyze grammar]

sātha lapsyati satputraṃ dattvā phalamanuttamam |
yā ca daurbhāgyasaṃyuktā tṛtīyādivase'tra vai || 10 ||
[Analyze grammar]

snātvā'tra salile paścānmalliṃgaṃ pūjayiṣyati |
sā saubhāgya samopetā varṣāṃte ca bhaviṣyati || 11 ||
[Analyze grammar]

yaḥ punaḥ puruṣaścātra snātvā māṃ pūjayiṣyati |
sakāmo lapsyate kāmānvikāmo mokṣameva ca || 12 ||
[Analyze grammar]

evamuktvā mahādevastataścādarśanaṃ gataḥ |
sā'pi lebhe sutaṃ vyāsātkapiṃjalamiti śrutam || 13 ||
[Analyze grammar]

yādṛktena purā prokto devadevena śūlinā |
yenaiva sthāpitā cātra devī kelīvarī purā |
sarvasiddhipradā loke tatra yā'rādhitā purā || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 148

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: