Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
ādityānāṃ ca sarveṣāṃ vasurudrādikāśvinām |
pratyekaśaḥ samācakṣva nāmāni tvaṃ mahāmate || 1 ||
[Analyze grammar]

sūta uvāca |
vṛṣadhvajaśca śarvaśca mṛgavyādhastṛtīyakaḥ |
ajaikapādahirbudhnyaḥ pinākī ṣaṣṭha eva hi || 2 ||
[Analyze grammar]

dahanaśceśvaraścaiva kapālī navamastathā |
vṛṣākapistu daśamo rudrastryaṃbaka eva ca || 3 ||
[Analyze grammar]

dhuro dhruvaśca somaśca makhaścaivānilo'nalaḥ |
pratyūṣaśca prabhāsaśca vasavo'ṣṭau prakīrtitāḥ || 4 ||
[Analyze grammar]

varuṇaśca tathā sūryo bhānuḥ khyātaśca tāpanaḥ |
iṃdraścaivāryamā caiva dhātā caiva bhagastathā || 5 ||
[Analyze grammar]

gabhastirdharmarājaśca svarṇaretā divākaraḥ |
mitraśca vāsudevaśca dvādaśaite ca bhāskarāḥ || 6 ||
[Analyze grammar]

nāsatyaścaiva dasraśca khyātāvetau tathāśvinau |
devavaidyau mahābhāgau tvāṣṭrīgarbhasamudbhavau || 7 ||
[Analyze grammar]

trayastriṃśatsamākhyātā ete ye suranāyakāḥ |
kṣetre'traivāsthitā nityaṃ dānavānāṃ vadhāya ca || 8 ||
[Analyze grammar]

yastānsaṃpūjayedbhaktyā puruṣaḥ saṃyateṃdriyaḥ |
yathoktadivase prāpte nāpamṛtyuḥ prajāyate || 9 ||
[Analyze grammar]

aṣṭamyāṃ ca caturdaśyāṃ rudrāḥ pūjyā vicakṣaṇaiḥ |
tasminkṣetre viśeṣeṇa vāṃchadbhiḥ paramaṃ padam || 10 ||
[Analyze grammar]

daśamyāṃ vasavaḥ pūjyāstathāṣṭamyāṃ viśeṣataḥ |
svargaṃ samīhamānaiśca vilāsairvividhaistathā || 11 ||
[Analyze grammar]

saptamyāmatha ṣaṣṭhyāṃ ca pūjanīyā divākarāḥ |
ye vāṃchanti narāḥ sattvaṃ paripaṃthivivarjitam || 12 ||
[Analyze grammar]

devavaidyau tathā pūjyau dvādaśyāṃ vyādhisaṃkṣayam |
ye vāṃchanti sadā martyā nīrujā sambhavaṃti te || 13 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye'mareśvarakuṇḍamāhātmyavarṇanaṃ nāma ṣaṭcatvāriṃśadadhikaśatatamo'dhyāyaḥ || 146 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 146

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: