Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
yattvayā kathitaṃ sūta na mṛtā sā kumārikā |
hatā raudraprahāraiśca kautukaṃ tanmahattaram || 1 ||
[Analyze grammar]

yato bhūyaḥ prasaṃjātā yoginī haratuṣṭidā |
yattvārthaṃ sarvamācakṣva kāraṇaṃ ca tadadbhutam || 2 ||
[Analyze grammar]

sūta uvāca |
sā praviṣṭā samaṃ tena supuṇyamamareśvaram |
māghakṛṣṇacaturdaśyāṃ na mṛtyuryatra vidyate || 3 || || |
api caivāyuṣaḥ śeṣe kimutākālato dvijāḥ |
tena no nidhanaṃ prāptā hatāpi sudṛḍhaṃ tadā || 4 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
amareśvara ityukto yo devo hyamaratvadaḥ |
kena saṃsthāpito hyatra kiṃprabhāvaśca kīrtaya || 5 ||
[Analyze grammar]

sūta uvāca |
aditiśca ditiścaiva prajāpatisute śubhe |
kṛte purātirūpāḍhye kaśyapena mahātmanā || 6 ||
[Analyze grammar]

adityāṃ vibudhā jātā diteścaiva tu daityapāḥ || |
teṣāṃ sāpatnyabhāvena mahadvairamupasthitam |
atha daityaiḥ surā dhvastāḥ kṛtāścānye parāṅmukhāḥ |
anye tu bhayasaṃtrastā diśo jagmuḥ kṣatāṃgakāḥ || 8 ||
[Analyze grammar]

tato duḥkhasamāyuktā devamātātra saṃsthitā |
tapaścakre divānaktaṃ śivadhyānaparāyaṇā || 9 ||
[Analyze grammar]

evaṃ tasyāstapaḥsthāyā gate yugacatuṣṭaye |
nirbhidya dharaṇīpṛṣṭhaṃ śivaliṃgaṃ samutthitam || 10 ||
[Analyze grammar]

tatastasmai kṛtānandā stutvā stotraiḥ pṛthagvidhaiḥ |
aṣṭāṃgapraṇipātena namaścakre samāhitā || 11 ||
[Analyze grammar]

etasminnaṃtare vāṇī saṃjātā gaganāṃgaṇe |
śarīrarahitā divyā meghagambhīraniḥsvanā || 12 ||
[Analyze grammar]

varaṃ prārthaya kalyāṇi yaste hṛdi vyavasthitaḥ |
prasanno'haṃ pradāsyāmi tavādya śaśiśekharaḥ || 13 ||
[Analyze grammar]

aditiruvāca |
mama putrāḥ suraśreṣṭha hanyante yudhi dānavaiḥ |
tatkuruṣva gatāyāsānavadhyānraṇamūrdhani || 14 ||
[Analyze grammar]

śrībhagavānuvāca |
etalliṃgaṃ madīyaṃ ye spṛṣṭvā yāsyaṃti saṃyuge |
avadhyāste bhaviṣyanti yāvatsaṃvatsaraṃ śubhe || 15 ||
[Analyze grammar]

anyo'pi mānavo yo'tra caturdaśyāṃ samāhitaḥ |
māghamāsasya kṛṣṇāyāṃ prakariṣyati jāgaram || 16 ||
[Analyze grammar]

so'pi saṃvatsaraṃ yāvadbhaviṣyati nirāmayaḥ |
api mṛtyudine prāpte yo'sminnāyatane śubhe || 17 ||
[Analyze grammar]

āgamiṣyati taṃ mṛtyurdūrātparihariṣyati |
evamuktvātha sā vāṇī virarāma tataḥ param || 18 ||
[Analyze grammar]

aditiścāpi santuṣṭā hataśeṣānsutāṃstataḥ |
samānīyātha talliṃgaṃ teṣāmeva nyadarśayat |
kathayāmāsa tatsarvaṃ māhātmyaṃ yadvaroditam || 19 ||
[Analyze grammar]

tataste vibudhāḥ sarve talliṃgaṃ praṇipatya ca |
pratijagmustuṣṭiyuktāḥ śastrāṇyādāya tānprati || 20 ||
[Analyze grammar]

yatra te dānavā hṛṣṭāḥ sthitāḥ śakrapade śubhe |
svargabhogasamāyuktā nandanāṃtarvyavasthitāḥ || 21 ||
[Analyze grammar]

atha te dānavā dṛṣṭvā saṃprāptāṃstridivaukasaḥ |
sahasā saṃgarārthāya nānāśastradharānbahūn || 22 ||
[Analyze grammar]

rathavaryānsamāruhya dhṛtaśastrāstravarmaṇaḥ |
yuddhārthaṃ sammukhā jagmurgarjamānā ghanā iva || 23 ||
[Analyze grammar]

tataḥ samabhavadyuddhaṃ devānāṃ dānavaiḥ saha |
roṣapreritacittānāṃ mṛtyuṃ kṛtvā nivartanam || 24 ||
[Analyze grammar]

tataste vibudhāḥ sarve haralabdhavarāstadā |
jaghnurdaityānasaṃkhyātācchitaiḥ śastrairanekadhā || 25 ||
[Analyze grammar]

hataśeṣāśca ye teṣāṃ te tyaktvā tridaśālayam |
palāyanakṛtotsāhāḥ praviṣṭā makarālayam || 26 ||
[Analyze grammar]

tataḥ śakraḥ samāpede svarājyaṃ dānavairhṛtam |
yadāsītpūrvakāle tatsamagraṃ hatakaṇṭakam || 27 ||
[Analyze grammar]

tataste dānavāḥ śeṣā jñātvā talliṃgasaṃbhavam |
māhātmyaṃ vṛṣanāthasya kṣetrasyāsyodbhavasya ca || 28 ||
[Analyze grammar]

śukreṇa kathitaṃ sarvaṃ māghakṛṣṇe niśāgame |
caturdaśyāṃ śucirbhūtvā yastalliṃgaṃ prapūjayet |
kālāghrāto'pi na prāṇaiḥ sa pumāṃstyajyate kvacit || 29 ||
[Analyze grammar]

tasmādyūyaṃ samāsādya talliṃgaṃ taddine niśi |
pūjayadhvaṃ mahābhāgā yena syurmṛtyuvarjitāḥ || 30 ||
[Analyze grammar]

yāvatsaṃvatsarasyātaṃ satyametanmayoditam |
yathā te devasaṃghāśca tatprabhāvādasaṃśayam || 31 ||
[Analyze grammar]

atha taṃ dānavendrāṇāṃ maṃtraṃ jñātvā sureśvaraḥ |
nāradādbrāhmaṇaḥ putrādbhayatrastamanāstataḥ || 32 ||
[Analyze grammar]

maṃtraṃ cakre samaṃ devaistatra devasya rakṣaṇe |
yathā syādudyamaḥ samyaktasminnahani sarvadā || 33 ||
[Analyze grammar]

koṭayastu trayastriṃśaddevānāṃ sāyudhāstataḥ |
rakṣārthaṃ tasya liṃgasya tasminkṣetre vyavasthitāḥ |
māghakṛṣṇacaturdaśyāṃ susaṃnaddhāḥ prahāriṇaḥ || 34 ||
[Analyze grammar]

atha te dānavā dṛṣṭvā tāndevāṃstatra saṃsthitān |
bhayasaṃtrastamanaso dudruvuḥ sarvato diśam || 35 ||
[Analyze grammar]

atha prabhāte vimale prodgate ravimaṇḍale |
bhūya eva surāḥ sarve maṃtraṃ cakruḥ parasparam || 36 ||
[Analyze grammar]

yadyetatkṣetramutsṛjya gamiṣyāmaḥ surālayam |
liṃgametatsamabhyetya pūjayiṣyaṃti dānavāḥ || 37 ||
[Analyze grammar]

tato'vadhyā bhaviṣyaṃti te'pi sarve yathā vayam |
tasmādatraiva tiṣṭhāmastrayastriṃśatpranāyakāḥ || 38 ||
[Analyze grammar]

koṭīnāmeva sarveṣāṃ śeṣā gacchantu tatra ca |
sahasrākṣeṇa saṃyuktāḥ svarge svapararakṣakāḥ || 39 ||
[Analyze grammar]

tato'ṣṭau vasavastatra dvādaśārkāstathaiva ca |
ekādaśāpare rudrā nāsatyau dvau ca sundarau || 4 ||
[Analyze grammar]

ete talliṃgarakṣārthaṃ tasminkṣetre vyavasthitāḥ |
śeṣāḥ śakrasamāyuktāḥ prajagmustridaśālayam || 41 ||
[Analyze grammar]

sūta uvāca |
evaṃ prabhāvaṃ liṃgaṃ tu devadevasya śūlinaḥ |
bhavadbhiḥ paripṛṣṭaṃ yadadityā sthāpitaṃ purā || 42 ||
[Analyze grammar]

yasmānna vidyate mṛtyustena dṛṣṭena dehinām |
amarākhyaṃ tato liṃgaṃ vikhyātaṃ bhuvanatraye || 43 ||
[Analyze grammar]

yasmindeśe'pi sā kanyā hatā tena dvijanmanā |
jābālinā sukruddhena tasya devasya maṃdire || 44 ||
[Analyze grammar]

āsīttatra dine kṛṣṇā māghamāsa caturdaśī |
tena no nidhanaṃ prāptā suhatā'pi tapasvinī || 45 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ tasya liṃgasya sambhavam |
māhātmyaṃ brāhmaṇaśreṣṭhāḥ sarvapātakanāśanam || 46 ||
[Analyze grammar]

yaścaitatpaṭhate bhaktyā tasya liṃgasya saṃnidhau |
apamṛtyubhayaṃ tasya kathaṃcinnaiva jāyate || 47 ||
[Analyze grammar]

tasyāgre'sti śubhaṃ kuṇḍaṃ pūritaṃ svacchavāriṇā |
adityā nirmitaṃ devyā snānārthaṃ cātmanaḥ kṛte || 48 ||
[Analyze grammar]

snānaṃ kṛtvā narastasminyastalliṃgaṃ prapaśyati |
karoti jāgaraṃ rātrau tasminneva dinedine |
so'dyāpi vatsaraṃ yāvannāpamṛtyumavāpnuyāt || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 145

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: