Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
yā sā karṇotpalānāma tvayāsmākaṃ prakīrtitā |
kiñcijjalāśrayaṃ prāpya tapastapati saṃsthitā |
tasyāḥ sarvaṃ samācakṣva yathā tapasi sā sthitā || 1 ||
[Analyze grammar]

sūta uvāca |
gaurīpādakṛtasthānā śraddhayā parayā yutā |
tāvattuṣṭiṃ gatā devī girijā śaṃkarapriyā || 2 ||
[Analyze grammar]

tataḥ provāca te putri tuṣṭāhaṃ vāṃchitaṃ vada |
yena yacchāmyasaṃdigdhaṃ yadyapi syātsudurlabham || 3 ||
[Analyze grammar]

karṇotpalovāca |
mama patyuḥ kṛte devi mama tātaḥ suduḥkhitaḥ |
rājyādbhraṣṭaḥ sukhāccāpi kuṭuṃbena vivarjitaḥ || 4 ||
[Analyze grammar]

tataścaiva tapastepe vairāgyaṃ paramaṃ gataḥ |
ahaṃ vārddhakyamāpannā kaumārye'pi ca saṃsthitā || 5 ||
[Analyze grammar]

tasmādbhavatu me bharttā kaścidrūpotkaṭaḥ smṛtaḥ |
sarveṣāṃ devamartyānāṃ tvatprasādātsureśvari || 6 ||
[Analyze grammar]

tathā syātparamaṃ rūpaṃ tāruṇyaṃ tvatprasādataḥ |
yathāsya jāyate saukhyaṃ tāpasasyāpi me pituḥ || 7 ||
[Analyze grammar]

devyuvāca |
māghamāsatṛtīyāyāṃ śanaiścaradine śubhe |
nakṣatre vasudaivatye rūpaṃ dhyātvātha yauvanam || 8 ||
[Analyze grammar]

tvayā snānaṃ prakartavyaṃ supuṇye'tra jalāśaye |
tato divya vapurbhūtvā yauvanena samanvitā |
bhaviṣyasi na saṃdehaḥ satyametanmayoditam || 9 ||
[Analyze grammar]

anyāpi yā mahābhāge nārī snānaṃ kariṣyati |
tasminnahani sāpyevaṃ rūpayuktā bhaviṣyati || 10 ||
[Analyze grammar]

sūta uvāca |
evamuktvātha sā devī gatā cādarśanaṃ tataḥ |
sāpi cānveṣayāmāsa tṛtīyāṃ śaninā saha || 11 ||
[Analyze grammar]

vasudevātmakenaiva nakṣatreṇa prayatnataḥ |
dhyāyamānā ca tāṃ devīṃ sarvakāmapradāyinīm || 12 ||
[Analyze grammar]

tataḥ katipayāhasya jātā sā yogasaṃyutā |
tṛtīyā yā yathoktā ca tayā devyā purā dvijāḥ || 13 ||
[Analyze grammar]

tataḥ sā rūpasaubhāgyaṃ yauvanaṃ vāṃchitaṃ patim |
dhyāyamānā jale tasminnarddharātre viveśa ca || 14 ||
[Analyze grammar]

tato divyavapurbhūtvā yauvanena samanvitā |
niṣkrāṃtā salilāttasmājjanavismayakāriṇī || 15 ||
[Analyze grammar]

etasminnaṃtare prāpto gaurīvākyaprabodhitaḥ |
tadarthaṃ bhagavānkāmaḥ patnyarthaṃ prītisaṃyutaḥ |
abravīcca mahābhāge kāmohaṃ svayamāgataḥ || 16 ||
[Analyze grammar]

pārvatyādeśitā bhāryā tasmānme bhava mā ciram || 17 ||
[Analyze grammar]

yasmātprītyā samāyātastavāṃtikamahaṃ śubhe |
tasmātprītiriti khyātā mama bhāryā bhaviṣyasi || 18 ||
[Analyze grammar]

karṇotpalovāca |
yadyevaṃ smara mattātaṃ taṃ gatvā prārthaya svayam |
svacchaṃdā syādyataḥ kanyā na kathaṃcitpravartitā || 19 ||
[Analyze grammar]

ya eṣa dṛśyate ramyaḥ prāsādo nāti dūrataḥ |
asyāṃte tiṣṭhate'smākaṃ tātastapasi saṃsthitaḥ || 20 ||
[Analyze grammar]

atrāhaṃ pūrvato gatvā tasya tiṣṭhāmi cāṃtike |
bhavānāgatya paścācca prārthayiṣyati māṃ tataḥ || 21 ||
[Analyze grammar]

bāḍhamityeva kāmokte gatā sā tatsamīpataḥ |
praṇipatya tataḥ prāha diṣṭyā tāta mayā punaḥ || 22 ||
[Analyze grammar]

saṃprāptaṃ yauvanaṃ kāṃtaṃ samārādhya harapriyām |
tasmātkuru vivāhaṃ me hṛtsthaṃ sukhamavāpnuhi || 23 ||
[Analyze grammar]

madarthe preṣito bharttā tayā devyā'tisundaraḥ |
puṣpa cāpaḥ svayaṃ prāptaḥ so'pi tāta tavāṃtikam || 24 ||
[Analyze grammar]

atha tāṃ sa samālokya svāṃ sutāṃ yauvanānvitām |
harṣeṇa mahatā yuktāṃ kāṃtayuktāṃ viśeṣataḥ |
abravīdadya me putri saṃjātaṃ tapasaḥ phalam || 25 ||
[Analyze grammar]

jīvitasya ca kalyāṇi yatvaṃ prāptā navaṃ vayaḥ |
bhartāraṃ ca tathābhīṣṭaṃ devyā dattaṃ manobhavam || 26 ||
[Analyze grammar]

etasminnaṃtare kāmastasyāṃtikamupādravat |
abravīddehi me bhūpa svāṃ kanyāṃ cāruhāsinīm || 27 ||
[Analyze grammar]

asyā arthe'hamādiṣṭaḥ svayaṃ gauryā nṛpottama |
kāmadeva iti khyātastrailokyaṃ yena mohitam || 28 ||
[Analyze grammar]

tatastāmarpayāmāsa tāṃ kanyāṃ sa mahīpatiḥ |
kṛtvāgniṃ sākṣiṇaṃ vākyādbrāhmaṇānāṃ dvijottamāḥ || 29 ||
[Analyze grammar]

sā cāsya cābhavatprītisthānaṃ yasmātsulocanā |
rateranaṃtarā tasmātprītināmā'bhavacchubhā || 30 ||
[Analyze grammar]

evaṃ tayā tapastaptaṃ tasmāttatra jalāśaye |
tannāmnā khyātimāyātaṃ samaste'tra mahītale || 31 ||
[Analyze grammar]

sakalaṃ māghamāsaṃ ca yā strī snānaṃ samācaret |
pumānvā prātarutthāya sa prayāgaphalaṃ labhet || 32 ||
[Analyze grammar]

rūpavāñjāyate dakṣaḥ sadā janmani janmani |
na viyogamavāpnoti kadātridbāṃdhavaiḥ saha || 33 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye karṇotpalātīrthamāhātmyavarṇanaṃ nāma saptaviṃśatyuttaraśatatamo'dhyāyaḥ || 127 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 127

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: