Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
athānyadapi tatrāsti mukhāraṃ tīrthamuttamam |
yatra te munayaḥ śreṣṭhā viprāścaureṇa saṃgatāḥ || |
yatra siddhiṃ samāpannaḥ sa caurastatprabhāvataḥ |
vālmīkiriti vikhyāto rāmāyaṇanibaṃdhakṛt || 2 ||
[Analyze grammar]

camatkārapure pūrvaṃ māṃḍavyānvaya saṃbhavaḥ |
lohajaṃgho dvijo hyāsītpitṛmātṛparāyaṇaḥ || 3 ||
[Analyze grammar]

tasyaikā cābhavatpatnī prāṇebhyo'pi garīyasī |
pativratā patiprāṇā patipriyahite ratā || 4 ||
[Analyze grammar]

atha tasya sthitasyātra brahmavṛttyābhivartataḥ |
jagāma sumahānkālaḥ pitṛmātṛratasya ca || 5 ||
[Analyze grammar]

ekadā bhagavāñchakro na vavarṣa dharātale |
ānartaviṣaye kṛtsne yāvadvādaśavatsarāḥ || 6 ||
[Analyze grammar]

tataḥ sa kaṣṭamāpanno lohajaṃgho dvijottamāḥ |
na prāpnoti kvacidbhikṣāṃ na ca kiṃcitpratigraham || 7 ||
[Analyze grammar]

tatastau pitarau dvau tu dṛṣṭvā kṣutparipīḍitau |
bhāryāṃ ca ciṃtayāmāsa duḥkhena mahatānvitaḥ || 8 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi kathaṃ syāddarśanaṃ mama |
etābhyāmapi vṛddhābhyāṃ patnyāścaiva viśeṣataḥ || 9 ||
[Analyze grammar]

tataḥ sa duḥkhasaṃyuktaḥ phalārthaṃ prayayau vane |
na ca kiṃcidavāpnoti sarve śuṣkā mahīruhāḥ || 10 ||
[Analyze grammar]

athāpaśyatsa vṛddhāṃ strīṃ stokasasyasamanvitām |
gacchamānāṃ tathā tena śrameṇa mahatānvitām || |
tatastatsasyamādāya vastrāṇi ca sa nirdayaḥ |
jagāma svagṛhaṃ hṛṣṭaḥ pitṛbhyāṃ ca nyavedayat || 12 ||
[Analyze grammar]

sa evaṃ labdhalakṣo'pi dasyukarmaṇi nityaśaḥ |
kṛtvā cauryaṃ pupoṣātha nijameva kuṭumbakam || 13 ||
[Analyze grammar]

subhikṣe cāpi saṃprāpte nānyatkarma karoti saḥ |
brāhmīṃ vṛttiṃ parityaktvā cauryakarma samācarat || 14 ||
[Analyze grammar]

kasyacittvatha kālasya tīrthayātrāprasaṃgataḥ |
tatra saptarṣayaḥ prāptā marīcipramukhā dvijāḥ || 15 ||
[Analyze grammar]

tatastānvijane dṛṣṭvā drohakopasamanvitaḥ |
yaṣṭimudyamya vegena tiṣṭhadhvamiti cābravīt || 16 ||
[Analyze grammar]

triśikhāṃ bhṛkuṭīṃ kṛtvā satvaraṃ samupādravat |
bhartsamānaḥ sa paruṣairvākyaistāṃstāḍayanniva || 17 ||
[Analyze grammar]

tataste munayo dṛṣṭvā yamadūtopamaṃ ca tam |
yajñopavītasaṃyuktaṃ procuste kṛpayānvitāḥ || 18 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
aho tvaṃ brāhmaṇo'sīti tatkasmādatigarhitam |
karoṣi karma caitaddhi mlecchakṛtyaṃ tu bāliśa || 19 ||
[Analyze grammar]

vayaṃ ca munayaḥ śāṃtāstyaktā'śeṣaparigrahāḥ |
nāsmākamapi pārśvasthaṃ kiṃcidgṛhṇāti yadbhavanān || 20 ||
[Analyze grammar]

lohajaṃgha uvāca |
etāni śubhracīrāṇi valkalānyajināni ca |
upānahasametāni śīghraṃ yacchaṃtu me dvijāḥ || 21 ||
[Analyze grammar]

no ceddhatvāprahāreṇa yaṣṭyā vajropamena ca |
prāpayiṣyasyasaṃdigdhaṃ dharmarājaniveśanam || 22 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
sarvaṃ dāsyāmahe tubhyaṃ vayaṃ tāvanmalimluca |
kiṃvadantīṃ vadāsmākaṃ yāṃ pṛcchāmaḥ kutūhalāt || 23 ||
[Analyze grammar]

kimarthaṃ kuruṣe cauryaṃ tvaṃ vipro'si sunirghṛṇaḥ |
kiṃ jito vyasanai raudraiḥ kiṃ vā vyādhadvijo bhavān || 24 ||
[Analyze grammar]

lohajaṃgha uvāca |
vyasanārthaṃ na me kṛtyametaccauryasamudbhavam |
kuṭumbārthaṃ vijānītha dharmametanna saṃśayaḥ || 25 ||
[Analyze grammar]

pitarau mama vārddhakye vartamānau vyavasthitau |
tathā pativratā patnī gṛhadharmavicakṣaṇā || 26 ||
[Analyze grammar]

upārjjayāmi yatkiñcidahametena karmaṇā |
tatsarvaṃ tatkṛte nūnaṃ satyenātmānamālabhe || 27 ||
[Analyze grammar]

tasmānmuṃcatha prāksarvaṃ vibhavaṃ kiṃ vṛthoktibhiḥ |
kṛtābhiḥ sphurate hasto mamāyaṃ hantumeva hi || 28 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
yadyevaṃ caura tadgatvā tvaṃ pṛcchasva kuṭumbakam |
mamapāpāṃśabhāgī tvaṃ kiṃ bhaviṣyasi kiṃ na vā || 29 ||
[Analyze grammar]

yadi te saṃvibhāgena pāpasyāṃśo'pi gacchati |
tatkuruṣvāthavā pāpa durvahaṃ te bhaviṣyati || 30 ||
[Analyze grammar]

sakalaṃ raurave raudre patitasya sudurmate |
vayaṃ tvā brāhmaṇaṃ matvā brūma etadasaṃśayam || 31 ||
[Analyze grammar]

kṛpāviṣṭāḥ sahāsmābhiḥ sañjāte'pi sudarśane |
munīnāṃ yatacittānāṃ darśanāddhi śubhaṃ bhavet || 32 ||
[Analyze grammar]

ekaḥ pāpāni kurute phalaṃ bhuṃkte mahājanaḥ |
bhoktāro vipramucyaṃte kartā doṣeṇa lipyate || 33 ||
[Analyze grammar]

sūta uvāca |
sa teṣāṃ tadvacaḥ śrutvā cauraḥ kiṃcidbhayānvitaḥ |
satyametanna saṃdeho yadetairvyāhṛtaṃ vacaḥ || 34 ||
[Analyze grammar]

tasmātpṛcchāmi tadgatvā nijameva kuṭumbakam |
yadi syātsaṃvibhāgo me pāpāṃśasya karomi vai || 39 ||
[Analyze grammar]

etatkarma na gṛhṇaṃti yadi vā saṃtyajāmyaham |
mahadbhayaṃ samutpannaṃ mama cetasi sāṃpratam || 36 ||
[Analyze grammar]

yadi yūyaṃ na cānyatra prayāsyatha munīśvarāḥ |
palāyanaparā bhūtvā tadgatvā nijamaṃdiram || 37 ||
[Analyze grammar]

pṛcchāmi poṣyavargaṃ ca yuṣmadvākyaṃ viśeṣataḥ |
yadi tatpātakāṃśaṃ me grahīṣyati kuṭumbakam |
tadyuṣmākaṃ grahīṣyāmi yatkiṃcitpārśvasaṃsthitam || 38 ||
[Analyze grammar]

athavā pratiṣedhaṃ me pāpasyāsya kariṣyati |
tattyajiṣyāmyasaṃdigdhaṃ sarvānvaḥ saparicchadān || 39 ||
[Analyze grammar]

tataste śapathānkṛtvā tasya pratyayakāraṇāt |
tasyopari dayāṃ kṛtvā mumucustaṃ gṛhaṃ prati || 40 ||
[Analyze grammar]

so'pi gatvā'tha papraccha pragatvā pitaraṃ nijam |
śṛṇu tāta vaco'smākaṃ tataḥ pratyuttaraṃ kuru || 41 ||
[Analyze grammar]

yatkṛtvāhamakṛtyāni cauryādīni sahasraśaḥ |
puṣṭiṃ karomi te nityas tadbhāgaste'sti vā na vā || 42 ||
[Analyze grammar]

pāpasya mama prabrūhi pṛcchato'tra yathātatham |
atra me saṃśayo jātastasmācchīghraṃ prakīrtaya || 43 ||
[Analyze grammar]

pitovāca |
bālye putra mayā nītastvaṃ puṣṭiṃ vyākulātmanā |
śubhā'śubhāni kṛtyāni kṛtvā snigdhena cetasā || 44 ||
[Analyze grammar]

etadarthaṃ punaryena vārdhakye samupasthite || |
gāṃ pālayasi bhūyo'pi kṛtvā karma śubhā'śubham || 45 ||
[Analyze grammar]

na tasya vidyate bhāgastava svalpo'pi putraka |
śubhasya vā'tha pāpasya sāṃprataṃ ca tathā mama || 46 ||
[Analyze grammar]

ātmanaiva kṛtaṃ karma svayamevopabhujyate |
śubhaṃ vā yadi vā pāpaṃ bhoktāronyajanāḥ smṛtāḥ || 47 ||
[Analyze grammar]

sādhutvenātha cauryeṇa kṛṣyā vā vāṇijena vā |
tvamupānayase bhojyaṃ na me cintā prajāyate || 48 ||
[Analyze grammar]

tasmānnaitaddhṛdi sthāpyaṃ karmaniṃdyaṃ kariṣyasi |
yattasyāṃśaṃ prabhoktā tvaṃ vayaṃ sarve prabhuṃjakāḥ || 49 ||
[Analyze grammar]

sūta uvāca |
sa etadvacanaṃ śrutvā vyākulenānttarātmanā |
papraccha mātaraṃ gatvā tamevārthaṃ prayatnataḥ || 50 ||
[Analyze grammar]

tatastayāpi taccoktaṃ yatpitrā tasya jalpitam |
asāmānyaṃ śubhe pāpe kṛtye tasya dvijottamāḥ || 51 ||
[Analyze grammar]

tataḥ papraccha tāṃ bhāryāṃ gatvā duḥkhasamanvitaḥ |
sā'pyuvāca tatastādṛkpāpaṃ gurujanodbhavam || 52 ||
[Analyze grammar]

tataḥ sa śokasaṃtaptaḥ paścāttāpena saṃyutaḥ |
garhayanneva cātmānaṃ yayau te yatra tāpasāḥ || 53 ||
[Analyze grammar]

tataḥ praṇamya tānsarvānkṛtāṃjalipuṭaḥ sthitaḥ |
gamyatāṃ gamyatāṃ viprāḥ kṣamyatāṃ kṣamyatāṃ mama || 54 ||
[Analyze grammar]

yanmayā maurkhyamāsthāya yuṣmannirbhartsanā kṛtā |
supāpmanā vimūḍhena tasmātkāryā kṣamādya me || 55 ||
[Analyze grammar]

yuṣmadīyaṃ vacaḥ kṛtsnaṃ madgurubhyāṃ prajalpitam |
bhāryayā ca dvijaśreṣṭhāstena me duḥkhamāgatam || 56 ||
[Analyze grammar]

tasmātkurvaṃtu me sarve prasādaṃ munisattamāḥ |
upadeśapradānena yena pāpaṃ kṣapāmyaham || 57 ||
[Analyze grammar]

mayā karma kṛtaṃ niṃdyaṃ sadaiva dvijasattamāḥ |
striyo'pi ca dvijeṃdrāśca tāpasāśca viśeṣataḥ || 58 ||
[Analyze grammar]

ye ye dīnatarā lokā na samarthāḥ prayodhitum |
te mayā muṣitāḥ sarve na samarthāḥ kadācana || 59 ||
[Analyze grammar]

kuṭumbārthaṃ vimūḍhena sādhusaṃgavivarjinā |
yathaiva paṭhatā śāstraṃ tanme'dya patitaṃ hṛdi || 60 ||
[Analyze grammar]

yadi na syādbhavadbhirme darśanaṃ cādya sattamāḥ |
tadanyānyapi pāpāni kartāhaṃ syāṃ na saṃśayaḥ || 61 ||
[Analyze grammar]

teṣāṃ madhyagataścāsītpulaho nāma sanmuniḥ |
hāsyaśīlaḥ sa taṃ prāha viplavārthaṃ dvijottamam || 62 ||
[Analyze grammar]

ahaṃ te kīrtayiṣyāmi mantramekaṃ suśobhanam |
yaṃ dhyāyañjapyamānastvaṃ siddhiṃ yāsyasi śāśvatīm || 63 ||
[Analyze grammar]

jāṭaghoṭetimantro'yaṃ sarvasiddhipradāyakaḥ ||
tamenaṃ japa vipra tvaṃ divārātramataṃdritaḥ || 64 ||
[Analyze grammar]

tato yāsyasi saṃsiddhiṃ durlabhāṃ tridaśairapi || 65 ||
[Analyze grammar]

evamuktvātha te viprāstīrthayātrāṃ tato yayuḥ |
so'pi tatraiva caurastu sthito japaparāyaṇaḥ || 66 ||
[Analyze grammar]

ananyamanasā tena prārabdhaḥ sa tadā japaḥ |
yathā'bhavatsamādhistho yenāvasthāṃ parāṃ gataḥ || 67 ||
[Analyze grammar]

tasyaivaṃ smaramāṇasya taṃ mantraṃ brāhmaṇasya ca |
niścalatvaṃ gataḥ kāyaḥ kārye ca niścalaḥ sthitaḥ || 68 ||
[Analyze grammar]

tataḥ kālena mahatā valmīkena samāvṛtaḥ |
samaṃtādbrāhmaṇaśreṣṭhā dhyānasthasya mahātmanaḥ || 69 ||
[Analyze grammar]

tau mātāpitarau tasya sā ca bhāryā manasvinī |
yātā mṛtyuvaśaṃ sarve tamanveṣya prayatnataḥ || 70 ||
[Analyze grammar]

na vijñātaśca tatrasthaḥ saṃnyastaḥ sa mahāvrataḥ |
saṃsārabhāvanirmuktastasmānmunisamāgamāt || 71 ||
[Analyze grammar]

kasyacittvatha kālasya tena mārgeṇa te punaḥ |
tīrthayātrāprasaṃgena munayaḥ samupasthitāḥ || 72 ||
[Analyze grammar]

procuścaitaddvijāḥ sthānaṃ yatra caureṇa saṃgamaḥ |
āsīdvastena raudreṇa brāhmaṇacchadmadhāriṇā || 73 ||
[Analyze grammar]

tato valmīkamadhyasthaṃ śuśruvurnisvanaṃ ca te |
jāṭaghoṭetimaṃtrasya tasyaiva ca mahātmanaḥ || 74 ||
[Analyze grammar]

atha bhūmyāṃ prahārāste sasvanuḥ sarvatodiśam |
te valmīkaṃ tato dṛṣṭvā taṃ cauraṃ tasya madhyagam || 75 ||
[Analyze grammar]

japamānaṃ tu taṃ mantraṃ pulahena niveditaḥ |
hāsyarūpeṇa yastasya siddhiṃ ca dvijasattamāḥ || 76 ||
[Analyze grammar]

yadvā satyamidaṃ proktamācāryaiḥ śāstradṛṣṭibhiḥ |
stokaṃ siddhikṛte tasya yasmātsiddhirupasthitā || 77 ||
[Analyze grammar]

mantre tīrthe dvije deve daivajñe bheṣaje gurau |
yādṛśī bhāvanā yasya siddhirbhavati tādṛśī || 78 ||
[Analyze grammar]

atha taṃ vīkṣya saṃsiddhaṃ kumantreṇāpi taskaram |
te viprā vismayāviṣṭāḥ kṛpāviṣṭā viśeṣataḥ || 79 ||
[Analyze grammar]

samādhyarhaistato dravyaistailaistadbheṣajairapi || 80 ||
[Analyze grammar]

mamardustasya tadgātraṃ samādhisthaṃ ciraṃ dvijāḥ |
tataḥ sa cetanāṃ labdhā ālokya ca muhurmuhuḥ |
provāca vismayāviṣṭastānmunīnprakṛtāniti || 81 ||
[Analyze grammar]

lohajaṃgha uvāca |
kimarthaṃ na gatā yūyaṃ mayā muktā dvijottamāḥ |
nāhaṃ kiṃcidgrahīṣyāmi yuṣmadīyaṃ kathaṃcana |
kuṭuṃbārthaṃ yatastasmādvrajadhvaṃ svecchayā'dhunā || 82 ||
[Analyze grammar]

munaya ūcuḥ |
cirakālādvayaṃ prāptāḥ punarbhrāṃtvā'tra kānane |
samādhisthena na jñātaḥ kālo'tītastvayā bahu || 83 ||
[Analyze grammar]

tau mātāpitarau vṛddhau tvayā muktau kṣayaṃ gatau |
tvaṃ ca saṃsiddhimāpannaḥ parāmasmatprasādataḥ || 84 ||
[Analyze grammar]

valmīkāṃtaḥ sthito yasmātsaṃsiddhiṃ paramāṃ gataḥ |
valmīkirnāma vikhyātastasmālloke bhaviṣyasi || 85 ||
[Analyze grammar]

atrasthena yato muṣṭāstvayā lokāḥ purā dvija |
mukhārākhyaṃ tatastīrthametatkhyātiṃ gamiṣyati || 86 ||
[Analyze grammar]

ye'tra snānaṃ kariṣyaṃti śrāvaṇyāṃ śraddhayā dvijāḥ |
kṣālayiṣyaṃti te pāpaṃ caurya karmasamudbhavam || 87 ||
[Analyze grammar]

sūta uvāca |
evamuktvātha te viprāstamāmaṃtrya muniṃ tataḥ |
praṇatāstena saṃjagmurvāṃchitāśāṃ tataḥ param || 88 ||
[Analyze grammar]

tapaḥsthaḥ so'pi tatraiva vālmīkiriti yaḥ smṛtaḥ || 89 ||
[Analyze grammar]

munīnāṃ pravaraḥ śreṣṭhaḥ saṃjātaśca tataḥ param |
adyāpi tiṣṭhate mūrtaḥ sa tatrastho munīśvaraḥ || 90 ||
[Analyze grammar]

yastaṃ prapūjayedbhaktyā sa kavirjāyate bhuvam |
aṣṭamyāṃ ca viśeṣeṇa samyakchraddhāsamanvitaḥ || 91 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye mukhāratīrthotpattivarṇanaṃnāma caturviṃśatyuttaraśatatamo'dhyāyaḥ || 124 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 124

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: