Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
yadetadbhavatā proktaṃ tatra rāmeṇa nirmitaḥ |
rāmeśvarastathā sītā tena tatra vinirmitā || 1 ||
[Analyze grammar]

tathā ca lakṣmaṇārthāya nirmitastena saṃśrayaḥ |
etanmahadviruddhaṃ te pratibhāti vaco'khilam || 2 ||
[Analyze grammar]

tvayā sūta purā proktaṃ rāmo lakṣmaṇasaṃyutaḥ |
sītayā sahitaḥ prāptaḥ kṣetre'tra prasthito vane || 3 ||
[Analyze grammar]

śrāddhaṃ kṛtvā gayāśīrṣe lakṣmaṇena viruddhya ca |
punaḥ saṃprasthito'raṇyaṃ krodhāviṣṭaśca taṃ prati || 4 ||
[Analyze grammar]

yattvayoktaṃ tadā tena nirmito'tra maheśvaraḥ |
etacca sarvamācakṣva saṃdehaṃ sūtanandana || 5 ||
[Analyze grammar]

sūta uvāca |
atra me nāsti saṃdeho yuṣmākaṃ ca punaḥ sthitaḥ |
tato vakṣyāmyaśeṣeṇa śrūyatāṃ dvijasattamāḥ |
etatkṣetraṃ punaścādyaṃ na kṣayaṃ yāti kutracit || 6 ||
[Analyze grammar]

anyasmindivase prāpte sa tadā raghunaṃdanaḥ |
yadā virodhamāpannaḥ sārdhaṃ saumitriṇā saha || 7 ||
[Analyze grammar]

etatpunardinaṃ cānyadyatra tena pratiṣṭhitaḥ |
rāmeśvaraḥ svayaṃ bhaktyā duḥkhitena mahātmanā || 8 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
anyasmindivase tatra kasminkāle raghūttamaḥ |
saṃprāptastasya kiṃ duḥkhaṃ saṃjātaṃ tatprakīrtaya || 9 ||
[Analyze grammar]

sūta uvāca |
kṛtvā sītāparityāgaṃ rāmo rājīvalocanaḥ |
lokāpavādasaṃtrastastato rājyaṃ cakāra saḥ || 10 ||
[Analyze grammar]

kṛtvā svarṇamayīṃ sītāṃ patnīṃ yajñaprasiddhaye |
na sa cakre mahābhāgo bhāryāmanyāṃ kathaṃcana || 1 ||
[Analyze grammar]

daśavarṣasahasrāṇi daśavarṣaśatāni ca |
brahmacaryeṇa cakre sa rājyaṃ nihatakaṃṭakam || 12 ||
[Analyze grammar]

tato varṣasahasrāṃte prāpte caikādaśe dvijāḥ |
devadūtaḥ samāyāto rāmasya sadanaṃ prati || 3 ||
[Analyze grammar]

tenoktaṃ devarājena preṣito'haṃ tavāṃtikam |
tasmātkuru samālokaṃ vijane tvaṃ mayā saha || 14 ||
[Analyze grammar]

evamuktastadā tena dūtena raghunaṃdanaḥ |
paraṃ rahaḥ samāsādya mantraṃ cakre tataḥ param || 5 ||
[Analyze grammar]

tasyaivamupaviṣṭasya maṃtrasthāne mahātmanaḥ |
bahutvādiṣṭalokasya na rahasyaṃ prajāyate || 16 ||
[Analyze grammar]

tataḥ kopaparītātmā dūtaḥ provāca sādaram |
vihasya janasaṃsargaṃ dṛṣṭvaikāṃte'pi saṃsthite || 17 ||
[Analyze grammar]

yathā daṃṣṭrācyutaḥ sarpo nāgo vā madavarjitaḥ |
ājñāhīnastathā rājā mānavaiḥ paribhūyate || 18 ||
[Analyze grammar]

seyaṃ tava raghuśreṣṭha nājñāsti prativedmyaham |
śakrālāpamapi tvaṃ ca naikāṃte śrotumarhasi || 19 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā kopasaṃraktalocanaḥ |
triśākhāṃ bhṛkuṭīṃ kṛtvā tataḥ sa prāha lakṣmaṇam || 20 ||
[Analyze grammar]

mamātra saṃniviṣṭasya sahānena prajalpataḥ |
yadi kaścinnaro mohādāgamiṣyati lakṣmaṇa |
svahastena na saṃdehaḥ sūdayiṣyāmi taṃ drutam || 21 ||
[Analyze grammar]

na hanmi yadi taṃ prāptamatra me dṛṣṭigocaram |
tanmā bhūnme gatiḥ śreṣṭhā dharmiṇāṃ yā prapadyate || 22 ||
[Analyze grammar]

evaṃ jñātvā prayatnena tvayā bhāvyamasaṃśayam |
rājadvāri yathā kaścinna mayā vadhyate'dhunā || 23 ||
[Analyze grammar]

tamomityeva saṃprocya lakṣmaṇaḥ śubhalakṣaṇaḥ |
rājadvāraṃ samāsādya cakāra vijanaṃ tataḥ || 24 ||
[Analyze grammar]

devadūto'pi rāmeṇa samaṃ cakre tataḥ param |
maṃtraṃ śakrasamādiṣṭaṃ tathānyaiḥ svargavāsibhiḥ || 25 ||
[Analyze grammar]

devadūta uvāca |
tvaṃ rāvaṇavināśārthamavatīrṇo dharātale |
sa ca vyāpādito duṣṭaḥ pāpastrailokyakaṃṭakaḥ || 26 ||
[Analyze grammar]

kṛtaṃ sarvaṃ mahābhāga deva kṛtyaṃ tvayā'dhunā |
tasmātsaṃtu sanāthāste devāḥ śakrapurogamāḥ || 27 ||
[Analyze grammar]

yadi te rocate citte noparodhena sāṃpratam |
prasādaṃ kuru devānāṃ tasmādāgaccha satvaram |
svargalokaṃ parityajya martyalokaṃ suniṃditam || 28 ||
[Analyze grammar]

sūta uvāca |
etasminnaṃtare prāpto durvāsā munisattamaḥ |
provācātha kṣudhāviṣṭaḥ kvāsau kvāsau raghūttamaḥ || 29 ||
[Analyze grammar]

lakṣmaṇa uvāca |
vyagraḥ sa pārthivaśreṣṭho devakāryeṇa kenacit |
tasmādatraiva vipreṃdra muhūrtaṃ paripālaya || 30 ||
[Analyze grammar]

yāvatsāṃtvayate rāmo dūtaṃ śakrasamudbhavam |
mamopari dayāṃ kṛtvā vinayāvanatasya hi || 31 ||
[Analyze grammar]

durvāsā uvāca |
yadi yāsyati no dṛṣṭiṃ mama drāksa raghūttamaḥ |
śāpaṃ dattvā kulaṃ sarvaṃ taddhakṣyāmi na saṃśayaḥ || 32 ||
[Analyze grammar]

mamāpi darśanādanyanna kiṃcidvidyate guru |
kṛtyaṃ lakṣmaṇa yāvattvamanyanmūḍha़ prakatthase || 33 ||
[Analyze grammar]

tacchrutvā lakṣmaṇaścitte ciṃtayāmāsa duḥkhitaḥ |
varaṃ me mṛtyurekasya mā bhūyātkulasaṃkṣayaḥ || 34 ||
[Analyze grammar]

evaṃ sa niścayaṃ kṛtvā tato rāmamupādravat |
uvāca daṃḍavadbhūmau praṇipatya kṛtāṃjaliḥ || 35 ||
[Analyze grammar]

durvāsā muniśārdūlo deva te dvāri tiṣṭhati |
darśanārthī kṣudhāviṣṭaḥ kiṃ karomi praśādhi mām || 36 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā tato dūtamuvāca tam |
gatvemaṃ brūhi deveśaṃ mama vākyādasaṃśayam |
ahaṃ saṃvatsarasyāṃta āgamiṣyāmi teṃ'tike || 37 ||
[Analyze grammar]

evamuktvā visṛjyātha taṃ dūtaṃ prāha lakṣmaṇam |
praveśaya drutaṃ vatsa taṃ tvaṃ durvāsasaṃ munim || 38 ||
[Analyze grammar]

tataścārghyaṃ ca pādyaṃ ca gṛhītvā sammukho yayau |
rāmadevaḥ prahṛṣṭātmā sacivaiḥ parivāritaḥ || 39 ||
[Analyze grammar]

dattvārghyaṃ vidhivattasya praṇipatya muhurmuhuḥ |
provāca rāmadevo'tha harṣagadgadayā girā || 40 ||
[Analyze grammar]

svāgataṃ te muniśreṣṭha bhūyaḥ susvāgataṃ ca te |
etadrājyamamī putrā vibhavaśca tava prabho || 41 ||
[Analyze grammar]

kṛtvā mama prasādaṃ ca gṛhāṇa munisattama |
dhanyo'smyanugṛhīto'smi yattvaṃ me gṛhamāgataḥ |
pūjyo lokatrayasyāpi niḥśeṣatapasāṃnidhiḥ || 42 ||
[Analyze grammar]

muniruvāca |
cāturmāsyavrataṃ kṛtvā nirāhāro raghūttama |
adya te bhavanaṃ prāpya āhārārthaṃ bubhukṣitaḥ || 43 ||
[Analyze grammar]

tasmāttvaṃ yaccha me śīghraṃ bhojanaṃ raghunaṃdana |
nānyena kāraṇaṃ kiṃcitsaṃnyastasya dhanādinā || 44 ||
[Analyze grammar]

tatastaṃ bhojayāmāsa śraddhāpūtena cetasā |
svayamevāgrataḥ sthitvā mṛṣṭānnairvividhaiḥ śubhaiḥ || 45 ||
[Analyze grammar]

lehyaiścoṣyaistathā carvyaiḥ khādyaireva pṛthagvidhaiḥ |
yāvadicchā munestasya tathānnairvividhairapi || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 99

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: