Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
athānyadapi tatrāsti gomukhākhyaṃ suśobhanam |
yadgovaktrātpurā labdhaṃ sarvapātakanāśanam || 1 ||
[Analyze grammar]

purāsīdatra gopālaḥ kaścitkuṣṭhasamāvṛtaḥ |
camatkārapuraṃ vipra atīva kṣāmatāṃ gataḥ || 2 ||
[Analyze grammar]

kasyacittvatha kālasya tena mārgeṇa gokulam |
madhyāhnasamaye prāptaṃ caṃdre citrāsamanvitaḥ || 3 ||
[Analyze grammar]

ekādaśyāṃ tṛṣārttaṃ ca bhāskare vṛṣasaṃsthite |
ekayāpi tato dhenvā tṛṇastambamatīva hi |
nīlamālokitaṃ tatra dūrādetya praharṣitā || 4 ||
[Analyze grammar]

dantairdrutaṃ samutpāṭya yāvadākarṣati dvijāḥ |
tāvattajjaḍamārgeṇa toyadhārā vinirgatā || 5 ||
[Analyze grammar]

athāsvādya tṛṇaṃ tasmāttṛṣārtā ca śanaiḥśanaiḥ |
papau toyaṃ suviśrabdhā susvādu kṣīrasaṃnibham || 6 ||
[Analyze grammar]

tasyā vegena tattoyaṃ pibantyāstatrabhūtale |
gartā jātā suvistīrṇā salilena samāvṛtā || 7 ||
[Analyze grammar]

tato'nyāḥ śataśo gāvaḥ papustoyaṃ munirmalam |
tṛṣārttāstaddvijaśreṣṭhāḥ pīyūṣarasasaṃnibham || 8 ||
[Analyze grammar]

yathāyathā gatā gāvastatra toyaṃ pibaṃti tāḥ |
sā gartā vaktrasaṃsparśādvṛddhiṃ yāti tathā tathā || 9 ||
[Analyze grammar]

tataśca gokule kṛtsne jāte tṛṣṇāvivarjite |
gopālo'pi tṛṣārtastu tasmiṃstoye viveśa ca || 10 ||
[Analyze grammar]

aṃgaṃ prakṣālya pītvāpo yāvanniṣkrāmati drutam |
tāvatpaśyati gātraṃ svaṃ dvādaśārkasamaprabham || 11 ||
[Analyze grammar]

tato vismayamāpanno gatvā svīyaṃ niketanam |
vṛtāṃtaṃ kathayāmāsa lokānāṃ purato'khilam || 12 ||
[Analyze grammar]

tṛṇastambaṃ yathā dhenvā tatrotpāṭya praśaktitaḥ |
yathā vinirgataṃ toyaṃ yathā tenāvagāhitam || 13 ||
[Analyze grammar]

taddṛṣṭvā mānavāḥ sarve gatvā divyaṃ jalaṃ ca tat |
vyādhigrastā viśeṣeṇa snānaṃ cakruḥ samāhitāḥ || 4 ||
[Analyze grammar]

bhavaṃti ca vinirmuktā rogaiḥ pāpaiśca tatkṣaṇāt |
apāpāśca punaryāṃti tatkṣaṇāttridivālayam || 15 ||
[Analyze grammar]

tataḥprabhṛti tatkhyātaṃ tīrthaṃ gomukhasaṃjñitam |
gomukhādbhūtale jātaṃ yataścaivaṃ dvijottamāḥ || 16 ||
[Analyze grammar]

atha bhītaḥ sahasrākṣastaddṛṣṭvā svargadāyakam |
akleśena manuṣyāṇāṃ pūrayāmāsa pāṃsubhiḥ || 17 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kiṃ tatkāraṇamādiṣṭaṃ yena tattādṛśaṃ jalam |
tasmātsthānādviniṣkrāṃtaṃ sūtaputra vadasva naḥ || 18 ||
[Analyze grammar]

sūta uvāca |
atra pūrvaṃ tapastaptamambarīṣeṇa bhūbhujā |
putra śokābhibhūtena toṣito garuḍadhvajaḥ || 19 ||
[Analyze grammar]

tasya putraḥ suvikhyātaḥ suvarcā iti viśrutaḥ |
eko babhūva vṛddhatve kathaṃciddvijasattamāḥ || 20 ||
[Analyze grammar]

pūrvakarmavipākena sa bālo'pi ca tatsutaḥ |
kuṣṭhavyādhisamākrāṃtaḥ pitṛmātṛsuduḥkhadaḥ || 21 ||
[Analyze grammar]

atha tatkāmikaṃ kṣetraṃ sa gatvā pṛthivīpatiḥ |
cakāra roganāśāya svaputrārthaṃ mahattapaḥ || 22 ||
[Analyze grammar]

tatastuṣṭiṃ gatastasya svayameva janārdanaḥ |
pradāya darśanaṃ vākyaṃ tataḥ provāca sādaram || 23 ||
[Analyze grammar]

parituṣṭo'smi te vatsa tasmāccitte'bhivāṃchitam |
prārthayasva prayacchāmi varaṃ putra na saṃśayaḥ || 24 ||
[Analyze grammar]

rājovāca |
mamāyaṃ saṃmataḥ putro grastaḥ kuṣṭhena keśava |
bālo'pi tatkuruṣvāsya kuṣṭhavyādhiparikṣayam || 25 ||
[Analyze grammar]

śrībhagavānuvāca |
eṣa āsītpurā rājā meghavāhanasaṃjñitaḥ |
brahmaṇyaśca kṛtajñaśca sarvaśāstrārthapāragaḥ || 26 ||
[Analyze grammar]

kasyacittvatha kālasya brāhmaṇo'nena ghātitaḥ |
aṃtaḥpure niśākāle praviṣṭo jārakarmakṛta || 27 ||
[Analyze grammar]

atha paśyati yāvatsa prabhāte'bhyudite ravau |
yajñopavītasaṃyuktastāvatsa dvijarūpadhṛk || 28 ||
[Analyze grammar]

atha taṃ brāhmaṇaṃ matvā ghṛṇāviṣṭaḥ suduḥkhitaḥ |
gatvā kāśīpurīṃ paścāttapaścakre samāhitaḥ || 29 ||
[Analyze grammar]

rājye putraṃ samādhāya vairāgyaṃ paramaṃ gataḥ |
niyato niyatāhāro bhikṣānnakṛtabhojanaḥ || 30 ||
[Analyze grammar]

tataḥ kālena saṃprāpto yamasya sadanaṃ prati |
vipāpmāpi ca cihnena yukto'yaṃ pṛthivīpatiḥ || 31 ||
[Analyze grammar]

brahmaghātodbhavenaiva bālabhāve'pi saṃsthite |
ye'tra kuṣṭhasamāyuktā dṛśyaṃte mānavā bhuvi |
tairnūnaṃ brāhmaṇāghāto vihitaścānyajanmani || 32 ||
[Analyze grammar]

hāṭakeśvaraje kṣetre yo gatvā śrāddhamācaret |
pitṝṇāṃ caiva sarveṣāmanṛṇaḥ sa prajāyate || 33 ||
[Analyze grammar]

na brāhmaṇavadhādbāhyaṃ kuṣṭhavyādhiḥ prajāyate |
etatsatyaṃ vijānīhi vadato mama bhūpate || 34 ||
[Analyze grammar]

aṃbarīṣa uvāca |
etadarthaṃ surādhīśa mayā tvaṃ pūjitaḥ prabho |
prasanne tvayi deveśa nāsādhyaṃ vidyate bhuvi || 35 ||
[Analyze grammar]

evamuktastatastena bhagavānmadhusūdanaḥ |
pātālajāhnavītoyaṃ sa sasmāra samādhinā || 36 ||
[Analyze grammar]

sā dhyātā sahasā tena viṣṇunā prabhaviṣṇunā |
kṛtvā tu vivaraṃ sūkṣmaṃ viniṣkrāṃtā'tha tatkṣaṇāt || 37 ||
[Analyze grammar]

tataḥ provāca vacanamaṃbarīṣaṃ caturbhujaḥ |
nimajjatu sutaste'tra supuṇye jāhnavījale || 38 ||
[Analyze grammar]

yena kuṣṭhavinirmuktastatkṣaṇādeva jāyate |
tathā brahmavadhodbhūtaiḥ pātakairupapātakaiḥ || 39 ||
[Analyze grammar]

etasminneva kāle tu samānīya sutaṃ nṛpaḥ |
snāpayāmāsa tattoyaiḥ pratyakṣaṃ śārṅgadhanvanaḥ || 40 ||
[Analyze grammar]

tataḥ sa bālakaḥ sadyaḥ snātamātro dvijottamāḥ |
kuṣṭhavyādhivinirmukto jāto bālārkasaṃnibhaḥ || 41 ||
[Analyze grammar]

tataḥ praṇamya taṃ devaṃ harṣeṇa mahatā'nvitaḥ |
pitrā samaṃ jagāmātha svakīyaṃ bhavanaṃ dvijāḥ || 42 ||
[Analyze grammar]

tasmingate mahīpāle saputre tatkṣaṇāddhariḥ |
tadraṃdhraṃ pūrayāmāsa yathā no vetti kaścana || 43 ||
[Analyze grammar]

etasmātkāraṇātpūrvaṃ tattoyaṃ sarvapāpahṛt |
yadgomukhena bhūyo'pi bhūtale prakaṭīkṛtam || 44 ||
[Analyze grammar]

adyāpi tajjalasparśātsupavitro dharātale |
yaḥ snānaṃ sūryavāreṇa kurute'rkodayaṃ prati |
tasya nāśaṃ drutaṃ yāṃti galagaṃḍādikā iha || 49 ||
[Analyze grammar]

vyādhayopi mahāraudrā dadrupāmā samudbhavāḥ |
upasargodbhavāścaiva visphoṭakavicarcikā || 46 ||
[Analyze grammar]

niṣkāmastu punarmartyo yaḥ snānaṃ tatra bhaktitaḥ |
kurute yāti lokaṃ sa devadevasya cakriṇaḥ || 47 ||
[Analyze grammar]

yasmindine samānītā sā gaṃgā tatra viṣṇunā |
tasmindine vṛṣe sūryaḥ sthitaścitrāsu caṃdramāḥ || 48 ||
[Analyze grammar]

tithiścaikādaśī caiva devadevasya śārṅgiṇaḥ |
govaktreṇa tṛṇastaṃbaṃ yasmiṃścaiva tu vāsare |
samākṛṣṭaṃ ca tatraiva yoga evaṃ vyavasthitaḥ || 49 ||
[Analyze grammar]

tathānye'pi dine tasminyadi toyamavāpya ca |
snānaṃ karoti sadbhaktyā tatphalaṃ so'pi cāpnuyāt || 50 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye gomukhatīrthamāhātmyavarṇanaṃnāma trinavatitamo'dhyāyaḥ || 93 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 93

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: