Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca || |
tathānyā lohayaṣṭistu tasminkṣetre'tiśobhanā |
muktā paraśurāmeṇa bhaṃktvā nijakuṭhārakam || 1 ||
[Analyze grammar]

tāṃ dṛṣṭvā mānavaḥ samyagupavāsaparāyaṇaḥ |
mucyate hi svakātpāpāttatkṣaṇādvijasattamāḥ || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kutaḥ paraśurāmeṇa bhaṃktvā nijakuṭhārakam |
nirmitā lohayaṣṭiḥ sā tatrotsṛṣṭā ca sā kutaḥ || 3 ||
[Analyze grammar]

sūta uvāca |
yadā rāmo hradaṃ kṛtvā tarpayitvā nijānpitṝn |
gatāmarṣo dvijendrāṇāṃ dattvā yajñe vasundharām || 4 ||
[Analyze grammar]

tataḥ saṃprasthito hṛṣṭo dhṛtvā manasi sāgaram |
snānārthaṃ taṃ samādāya kuṭhāraṃ bhāskaraprabham || 5 ||
[Analyze grammar]

tadā sa munibhiḥ proktaḥ sarvaistatkṣetravāsibhiḥ |
vāṃchadbhistu hitaṃ tasya sadā śamaparāyaṇaiḥ || 6 ||
[Analyze grammar]

rāmarāma mahābhāga yaddhārayasi pāṇinā |
śastraṃ pūrṇe pratijño'pi tanna yuktaṃ bhavettava || 7 ||
[Analyze grammar]

anena karasaṃsthena tava kopaḥ kathaṃcana |
na yāsyati śarīrasthastasmādenaṃ parityaja || 9 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā tato rāmaḥ kṛtāṃjaliḥ |
provāca vinayopetaḥ prahasaṃstāndvijottamān || 9 ||
[Analyze grammar]

kuṭhāraścaiva vipreṃdrā rudratejodbhavena ca |
lohena nirmitaḥ pūrvamakṣayo viśvakarmaṇā || 94 ||
[Analyze grammar]

tadahaṃ saṃparityajya kathamenaṃ dvijottamāḥ || 9 ||
[Analyze grammar]

kṣattradharmaparo'pyevaṃ pragacchāmi digaṃtaram || 1 ||
[Analyze grammar]

yadi cainaṃ mayā muktaṃ kuṭhāraṃ ca dvijottamāḥ |
grahīṣyati paraḥ kaścinmama vadhyo bhaviṣyati || 12 ||
[Analyze grammar]

nāparādhamimaṃ śaktaḥ soḍha़ुṃ cāhaṃ kathaṃcana |
api brāhmaṇamukhyasya janasyānyasya kā kathā || 13 ||
[Analyze grammar]

tathāpi nāsti te śāṃtirmukte'pyasmindvijottamāḥ |
gṛhīte'pi ca yuṣmābhistasmādrakṣyaḥ prayatnataḥ || 14 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
yadyevaṃ tvaṃ mahābhāga rakṣārthaṃ saṃprayacchasi |
asmākaṃ tatra bhaṃktvāśu piṃḍaṃ kṛtvā samarpaya || 15 ||
[Analyze grammar]

yena rakṣāmahe sarve paramaṃ yavamāśritāḥ |
na ca gṛhṇāti vā kaścidgate kālāṃtare'pi ca || 16 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā rāmaḥ śastrabhṛtāṃ varaḥ |
cakre lohamayīṃ yaṣṭiṃ taṃ bhaṃktvā sa kuṭhārakam || 17 ||
[Analyze grammar]

tataḥ sa brāhmaṇeṃdrāṇāmarpayāmāsa sādaram |
rakṣārthaṃ bhārgavaśreṣṭho vinayāvanataḥ sthitaḥ || 18 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
lohayaṣṭimimāṃ rāma tvatkuṭhārasamudbhavām |
vayaṃ saṃrakṣayiṣyāmaḥ pūjayiṣyāma eva hi || 19 ||
[Analyze grammar]

yathā śaktimayī kīrtiḥ skandasyātra pratiṣṭhitā |
lohayaṣṭimayī tadvattava rāma bhaviṣyati || 20 ||
[Analyze grammar]

bhraṣṭarājyastu yo rājā enāmārādhayiṣyati |
svaṃ rājyamacirātprāpya sa pratāpī bhaviṣyati || 21 ||
[Analyze grammar]

vidyākṛte dvijo vā yaḥ sadaināṃ pūjayiṣyati |
sa vidyāṃ paramāṃ prāpya sarvajñatvaṃ prapatsyate || 22 ||
[Analyze grammar]

aputro vā naro yo'tha nārī vā pūjayiṣyati |
etāṃ yaṣṭiṃ tvadīyāṃ ca putravānsa bhaviṣyati || 23 ||
[Analyze grammar]

upavāsaparo bhūtvā yaścaināṃ pūjayiṣyati |
āśvinasyāsite pakṣe caturdaśyāṃ viśeṣataḥ || 24 ||
[Analyze grammar]

sa prāpsyati sadā kāmānabhīṣṭānmanasi sthitān || 24 ||
[Analyze grammar]

evaṃ śrutvā tato rāmasteṣāmeva dvijanmanām |
praṇamya prayayau tūrṇaṃ samudrasadanaṃ prati || 25 ||
[Analyze grammar]

te'pi viprāstatastasyāścakruḥ prāsādamuttamam |
tatra saṃsthāya tāṃ cakrustataḥ pūjāsamāhitāḥ || 26 ||
[Analyze grammar]

prāpnuvaṃti ca tatpārśvātkāmāneva hṛdi sthitān |
sustokenā'pi kālena durlabhāstridaśairapi || 27 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye lohayaṣṭimāhātmyavarṇanaṃ nāma caturṇavatitamo'dhyāyaḥ || 94 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 94

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: