Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
agnitīrthasya māhātmyametadvaḥ parikīrtitam |
brahmakuṃḍasamutpattiradhunā śrūyatāṃ dvijāḥ || 1 ||
[Analyze grammar]

yadā saṃsthāpito brahmā mārkaṃḍena mahātmanā |
tadā vinirmitaṃ tatra kuṇḍaṃ śucijalānvitam || 2 ||
[Analyze grammar]

proktaṃ ca kārtike māsi kṛttikāsthe niśākare |
samyagbhīṣmavrataṃ kṛtvā snātvātra salile śubhe || 3 ||
[Analyze grammar]

pūjayiṣyati yo devaṃ padmayoniṃ tataḥ param |
sa śūdro'pi tanuṃ tyaktvā brahmayonau prayāsyati || 4 ||
[Analyze grammar]

brāhmaṇo'pi yadi snānaṃ tatra kuṇḍe kariṣyati |
kṛtvā bhīṣmavrataṃ samyagbrahmalokaṃ prayāsyati || 5 ||
[Analyze grammar]

evaṃ pravadatastasya mārkaṃḍeyasya sanmuneḥ |
śrutaṃ tatsakalaṃ vākyaṃ paśupālena kenacit || 6 ||
[Analyze grammar]

tataḥ śraddhāprayuktena tena tadbhīṣmapaṃcakam |
yathāvadvihitaṃ samyakkārtike māsi saṃsthite || 7 ||
[Analyze grammar]

tataśca kṛttikāyoge pūrṇimāyāṃ yathāvidhi |
saṃpūjya padmajaṃ paścātpūjitaḥ puruṣottamaḥ || 8 ||
[Analyze grammar]

tataḥ kālavipākena sa paṃcatvamupāgataḥ |
brāhmaṇasya gṛhe jātaḥ pure'traiva dvijottamāḥ |
jātismaraḥ prabhāyuktaḥ pitṛmātṛpratuṣṭidaḥ || 9 ||
[Analyze grammar]

evaṃ pragacchatastasya vṛddhiṃ tatra purottame |
pitṛmātṛsamudbhūto yādṛksneho vyavasthitaḥ || 10 ||
[Analyze grammar]

anyadehodbhave vāpi tasya śūdreparisthitaḥ |
sa tasya dhanasaṃpannaḥ sadaiva kurute dvijaḥ || 11 ||
[Analyze grammar]

upakārapradānaṃ ca yatkiṃcittasya saṃmatam |
anyasmindivase śūdraḥ sa pitā pūrvajanmanaḥ |
tasya pañcatvamāpannaḥ saṃprāpte cāyuṣaḥ kṣaye || 12 ||
[Analyze grammar]

atha tasya mahāśokaṃ sa kṛtvā tadanaṃtaram |
cakāra pretakāryāṇi niḥśeṣāṇi prabhaktitaḥ || 13 ||
[Analyze grammar]

atha tasya samālokya tādṛśaṃ tadviceṣṭitam |
pṛṣṭaḥ sa kautukāviṣṭaiḥ pitṛmātṛsutādibhiḥ || 14 ||
[Analyze grammar]

kasmāttvamasya nīcasya paśupālasya sarvadā |
atisnehasamāyukto niḥspṛhasyāpi śaṃsa naḥ || 15 ||
[Analyze grammar]

tasyāpi pretakāryāṇi mṛtasyāpi karoṣi kim |
etannaḥ sarvamācakṣva na cedguhyaṃ vyavasthitam || 16 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā kiṃcillajjāsamanvitaḥ |
tānabravīcchṛṇudhvaṃ ca kathayiṣyāmyasaṃśayam || 17 ||
[Analyze grammar]

ahamasyānyadehatve putra āsaṃ susaṃmataḥ |
paśupālanakarmajñaḥ prāṇebhyo vallabhaḥ sadā || 18 ||
[Analyze grammar]

kasyacittvatha kālasya mārkaṃḍasya mahāmuneḥ |
śrutaṃ pravadato vākyaṃ brahmakuṇḍasamudbhavam || 19 ||
[Analyze grammar]

kārtikyāṃ kṛttikāyoge bhīṣmapañcakakṛnnaraḥ |
samyakchraddhāsamutpanno yo'tra snānaṃ kariṣyati || 20 ||
[Analyze grammar]

dṛṣṭvā pitāmahaṃ devaṃ pūjayitvā janārdanam |
sa bhaviṣyati śūdro'pi brāhmaṇaścānyajanmani || 21 ||
[Analyze grammar]

tanmayā vihitaṃ samyaksnātvā tatra śubhāvahe |
sukuṇḍe kārtike māsi tena jāto'smi saddvijaḥ || 22 ||
[Analyze grammar]

candrodayasya viprarṣeranvaye bhuvi viśrute |
saṃsmaranpūrvikāṃ jāti tena sneho mama sthitaḥ |
tasyopari mahānnityaṃ śūdrasyāpi nirargalaḥ || 23 ||
[Analyze grammar]

ato'haṃ kṛttikāyoge kārtikyāṃ bhaktisaṃyutaḥ |
jñātvā karomi bhīṣmasya paṃcakaṃ vratamuttamam || 24 ||
[Analyze grammar]

sūta uvāca |
evaṃ tasya vacaḥ śrutvā te cānye ca dvijottamāḥ || |
bhīṣmasya pañcakaṃ cakruḥ samyakchraddhāsamanvitāḥ || 25 ||
[Analyze grammar]

tataḥprabhṛti tatkuṇḍaṃ vikhyātaṃ dharaṇītale |
sthitamuttaradigbhāge brahmakuṇḍamiti smṛtam || 26 ||
[Analyze grammar]

yaḥ snānaṃ sarvadā tatra brāhmaṇaḥ prakaroti vai |
sa saṃbhavati vipreṃdro jāyamānaḥ punaḥ punaḥ || 27 ||
[Analyze grammar]

itiśrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye brahmakuṇḍamāhātmyavarṇanaṃnāma dvinavatitamodhyāyaḥ || 92 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 92

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: