Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
yadetadbhavatā proktaṃ devadevena viṣṇunā |
mādhavīṃ bhaginīṃ prāpya janmāṃtaramupasthitām || 1 ||
[Analyze grammar]

aśvavaktrāṃ kariṣyāmi tapasā suśubhānanām |
sā kathaṃ vihitā tena tapastaptaṃ tathā katham |
sarvaṃ vistarato brūhi paraṃ kautūhalaṃ hi naḥ || 2 ||
[Analyze grammar]

sūta uvāca |
nāradasya samākarṇya taṃ sandeśaṃ surodbhavam |
gatvā viṣṇuḥ suraiḥ sārddhaṃ pracakre maṃtraniścayam || 3 ||
[Analyze grammar]

bhārāvataraṇārthāya dānavānāṃ vadhāya ca |
vasudevagṛhe śrīmāndvāparāṃte tato hariḥ || 4 ||
[Analyze grammar]

devakyā jaṭhare devaḥ saṃjāto daityadarpahā |
tathānyā rohiṇīnāma bhāryā tasya ca yā'bhavat || 5 ||
[Analyze grammar]

tasyāṃ jajñe halīnāma balabhadraḥ pratāpavān |
tṛtīyā suprabhānāma vasudevapriyā ca yā || 6 ||
[Analyze grammar]

tasyāṃ sā mādhavī jajñe aśvavaktrasvarūpadhṛk |
tāṃ dṛṣṭvā vikṛtākārāṃ sutāṃ jātāṃ ca suprabhā |
vāsudevasamāyuktā viṣādaṃ paramaṃ gatā || 7 ||
[Analyze grammar]

atha te yādavāḥ sarve kṛtaśāntikapauṣṭikāḥ |
svastisvastīti saṃtrastāḥ procurbhūyātkule'tra naḥ || 8 ||
[Analyze grammar]

evaṃ sā yauvanopetā tathā duḥkhasamanvitā |
na kaścidvarayāmāsa vājivaktrāṃ vilokya tām || 9 ||
[Analyze grammar]

tataśca bhagavānviṣṇurjñātvā tāṃ bhaginīṃ tathā |
mātaraṃ pitaraṃ caiva tathā duḥkhasamanvitau || 10 ||
[Analyze grammar]

tāmādāya gatastūrṇaṃ baladevasamanvitaḥ |
hāṭakeśvaraje kṣetre tapastaptuṃ tataḥ param || 11 ||
[Analyze grammar]

brahmāṇaṃ toṣayāmāsa samyagyajñaparāyaṇaḥ |
vrataiśca vividhairdānairbrāhmaṇānāṃ ca tarpaṇaiḥ || 12 ||
[Analyze grammar]

tatastuṣṭiṃ gato brahmā varṣāṃte tasya śārṅgiṇaḥ |
uvāca varado'smīti prārthayasvābhivāṃchitam || 13 ||
[Analyze grammar]

viṣṇuruvāca |
eṣā me bhaginī deva jātā'śvavadanā kila |
tava prasādātsadvaktrā bhūyādetanmamepsitam || 14 ||
[Analyze grammar]

śrībrahmovāca |
eṣā śubhānanā sādhvī matprasādādbhaviṣyati |
subhadrā nāma vikhyātā vīrasūḥ pativallabhā || 15 ||
[Analyze grammar]

etadrūpāṃ pumānyo'tra pūjayiṣyati bhaktitaḥ |
etāṃ viṣṇo tvayā sārdhaṃ tathānena ca sīriṇā || 16 ||
[Analyze grammar]

dvādaśyāṃ māghamāsasya gaṃdhapuṣpānulepanaiḥ |
so'pyavāpsyati yaccitte vartate nātra saṃśayaḥ || 17 ||
[Analyze grammar]

yā nārī patinā tyaktā vaṃdhyā vā bhaktisaṃyutā |
tṛtīyādivase caitāṃ pūjayiṣyati keśava || 18 ||
[Analyze grammar]

bhaviṣyati suputrāḍhyā subhagā sā sukhānvitā |
aiśvaryasahitā nityaṃ sarvaiḥ samuditā guṇaiḥ || 19 ||
[Analyze grammar]

evamuktvā caturvaktro virarāma tataḥ param |
vāsudevo'pi hṛṣṭātmā yayau dvāravatīṃ purīm || 20 ||
[Analyze grammar]

tāmādāya viśālākṣīṃ caṃdrabiṃbasamānanām |
baladevasamāyukto hyanujñāpya pitāma ham || 21 ||
[Analyze grammar]

sūta uvāca |
evaṃ sā mādhavī viprāḥ subhagārūpamāsthitā |
avatīrṇā dharāpṛṣṭhe lakṣmīśāpaprapīḍitā || 22 ||
[Analyze grammar]

upayeme sutaḥ pāṃḍoryāṃ pārthaścāruhāsinīm |
jajñe tasyāḥ suto vīro'bhimanyuriti viśrutaḥ || 23 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ mādhabījanmasambhavam |
suparṇākhyasya devasya kathāsaṃgāddvijottamāḥ || 24 ||
[Analyze grammar]

yaścaitatpaṭhate martyo bhaktyā yuktaḥ śṛṇoti vā |
mucyate sa naraḥ pāpāttaddinaikasamudbhavāt || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 84

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: