Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
tatrāścaryamabhūtpūrvaṃ yattadbrāhmaṇasattamāḥ |
ahaṃ vaḥ kīrtayiṣyāmi purāṇe yadudāhṛtam || 1 ||
[Analyze grammar]

veṇurnāma mahīpālaḥ purāsītsūryavaṃśajaḥ |
sadaiva pāpasaṃyukto durmedhāḥ kāmapīḍitaḥ || 2 ||
[Analyze grammar]

śāsanāni pradattāni brāhmaṇānāṃ mahātmanām |
anyaiḥ pārthivaśārdūlaistena tāni hṛtānyalam || 3 ||
[Analyze grammar]

vidhvaṃsitāḥ striyo naikā vidhavāśca viśeṣataḥ || 4 ||
[Analyze grammar]

kumāryo rūpavatyaśca tathā nija kulodbhavāḥ || 4 ||
[Analyze grammar]

devatārādhanaṃ pūjāṃ kartuṃ naiva dadāti saḥ |
na ca yajñaṃ na homaṃ ca svādhyāyaṃ na ca pāpakṛt || 5 ||
[Analyze grammar]

provācātha janānsarvānmāṃ pūjayata sarvadā |
na māmabhyadhiko'nyo'sti devo vā brāhmaṇo'pi vā || 6 ||
[Analyze grammar]

mayā tuṣṭena sarveṣāṃ saṃpatsyati hṛdi sthitam |
iha lokeṣvasaṃdigdhaṃ śubhaṃ vā yadi vā'śubham || 7 ||
[Analyze grammar]

tena śastravihīnānāṃ viśvastānāṃ vadhaḥ kṛtaḥ |
saṃtyaktāḥ śaraṇaṃ prāptāḥ puruṣā bhayavihvalāḥ || 9 ||
[Analyze grammar]

naṣṭo mahāhavaṃ dṛṣṭvā śatrusaṃghānupasthitān |
kṣātraṃ dharmaṃ parityajya prāṇarakṣārthameva hi || 9 ||
[Analyze grammar]

acaurāḥ pragṛhītāśca caurāḥ saṃrakṣitāḥ sadā |
sādhavaḥ kleśitā nityaṃ teṣāṃ saṃharatā dhanam || 10 ||
[Analyze grammar]

na kṛtaṃ ca vrataṃ tena śraddhāpūtena cetasā |
na dattaṃ brāhmaṇebhyaśca na ca yaṣṭaṃ kadācana || 11 ||
[Analyze grammar]

evaṃ tasya narendrasya pāpāsaktasya nityaśaḥ |
kuṣṭhavyādhirabhūdugro vaṃśocchedaśca saddvijāḥ || 12 ||
[Analyze grammar]

tatastaṃ vyādhinā grastaṃ putrapautravivarjitam |
dāyādāḥ sahasopetā rājyaṃ jahrustataḥ param || 13 ||
[Analyze grammar]

taṃ ca nirvāsayāmāsustasmāddeśātpadātikam |
ekākinaṃ parityaktaṃ sarvairapi suhṛdgaṇaiḥ || 14 ||
[Analyze grammar]

so'pi sarvaiḥ parityaktastena pāpena karmaṇā |
kalatrairapi cātmīyaiḥ smṛtvā pūrvaviceṣṭitam || 15 ||
[Analyze grammar]

ekākī bhramamāṇo'tha so'pi kaṣṭavaśaṃ gataḥ |
kṣuttṛṣṇāsupariśrāṃtaḥ kṣetre'traiva samāgataḥ || 16 ||
[Analyze grammar]

tataḥ prāsādamāsādya suparṇākhyasamudbhavam |
yāvatprāptaḥ parityaktastāva tprāṇairupoṣitaḥ || 17 ||
[Analyze grammar]

tato divyavapurbhūtvāvimānavaramāśritaḥ |
jagāmaśivalokaṃ sa durlabhaṃ dhārmikairapi || 18 ||
[Analyze grammar]

sevyamānopsarobhiśca stūyamānaśca kinnaraiḥ |
gīyamānaśca gandharvaiḥ śivapārśve vyavasthitaḥ || 19 ||
[Analyze grammar]

atha taṃ saṃnidhau dṛṣṭvā gaurī papraccha sādaram |
ko'yaṃ deva samāyātaḥ sukṛtī tava mandire |
anena kiṃ kṛtaṃ karma yatprāpto'tra vibhūtidhṛk || 20 ||
[Analyze grammar]

śrībhagavānuvāca |
eṣa pāpasamācāraḥ sadā'sītpṛthivīpatiḥ |
veṇusaṃjño dharāpṛṣṭhe kuṣṭhavyādhisamākulaḥ || 21 ||
[Analyze grammar]

sa saṃtyakto nijairdāraiḥ śatruvargeṇa dharṣitaḥ |
bhramamāṇaḥ samāyātaḥ suparṇākhyasya mandire || 22 ||
[Analyze grammar]

upavāsapariśrāṃtaḥ sāṃnidhyaṃ mama yatra ca |
sarvaprāṇaiḥ parityaktastasminnāyatane śubhe || 23 ||
[Analyze grammar]

tatprabhāvādiha prāptaḥ satyametanma yoditam |
anyo'pyanaśanaṃ kṛtvā prāṇānyastatra saṃtyajet || 24 ||
[Analyze grammar]

sa sarvābhyadhikāṃ bhūtiṃ prāpnuyādvaravarṇini |
yānetānvīkṣase devi gaṇānme pārśvasaṃsthitān || 25 ||
[Analyze grammar]

etaistatra kṛtaṃ sarvairdevi prāyopaveśanam |
api kīṭapataṃgā ye paśavaḥ pakṣiṇo mṛgāḥ |
prāsāde tatra nirmuktāḥ prāṇairyāṃti mamāṃtikam || 26 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā pārvatī vākyaṃ proktaṃ devena śambhunā |
vismayāviṣṭahṛdayā sādhu sādhviti sā'bravīt || 27 ||
[Analyze grammar]

tataḥprabhṛti loke'tra puruṣā muktimicchavaḥ |
dūrato'pi samabhyetya svānprāṇāṃstatra tatyajuḥ || 28 ||
[Analyze grammar]

prāyopaveśanaṃ kṛtvā śraddhayā parayā yutāḥ |
gacchanti ca parāṃ siddhimapi pāpaparāyaṇāḥ || 29 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ sarvapātakanāśanam |
suparṇākhyasya māhātmyaṃ yanmayā svapituḥ śrutam || 30 ||
[Analyze grammar]

iti śrīskande mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe śrīhāṭakeśvarakṣetramāhātmye suparṇākhyamāhātmyavarṇanaṃnāma tryaśītitamo'dhyāyaḥ || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 83

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: