Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
evaṃ saṃsthāpya gāṃgeyaḥ puṇyaṃ devacatuṣṭayam |
tataḥ saṃsthāpayāmāsa gaṃgāṃ tripathagāminīm || 1 ||
[Analyze grammar]

kūpikāyāṃ mahābhāga śivaliṃgasya pūrvataḥ |
tataḥ provāca tānhṛṣṭaḥ saṃpūjya dvijasattamān || 2 ||
[Analyze grammar]

asyāṃ yaḥ puruṣaḥ snānaṃ kṛtvā māṃ vīkṣayiṣyati |
sarvapāpavinirmuktaḥ śivalokaṃ prayāsyati || 3 ||
[Analyze grammar]

kariṣyati tathā yastu śapathaṃ cātra mānavaḥ |
asatyaṃ yāsyati kṣipraṃ sa yamasya gṛhaṃ prati || 4 ||
[Analyze grammar]

evamuktvā mahābhāgo bhīṣmaḥ kurupitāmahaḥ |
jagāma svapuraṃ tasmāddharṣeṇa mahatā vṛtaḥ || 5 ||
[Analyze grammar]

sūta uvāca |
tatrāsīcchūdrasaṃbhūtaḥ pauṃḍrakonāma nāmataḥ |
bālabhāve samaṃ mitraiḥ sa krīḍati divāniśam || 6 ||
[Analyze grammar]

hāsyabhāvācca mitrasya pustakaṃ tena coritam |
mitraiḥ pṛṣṭaḥ pauṇḍrakaḥ sa prāha naiva mayā hṛtam || 7 ||
[Analyze grammar]

pustakaṃ caiva yuṣmākaṃ cintanīyaṃ sadaiva tat |
bhavadbhiryatnamāsthāya dṛśyatāṃ kvāpi pustakam || 8 ||
[Analyze grammar]

kṛtāśca śapathāstatra snātvā bhāgīrathījale |
aduṣṭacetasā tena dattaṃ tatpustakaṃ hṛtam || 9 ||
[Analyze grammar]

punaśca ruciraṃ hāsyaṃ kṛtvā tena samaṃ bahu |
athāsāvabhavatkuṣṭhī tatkṣaṇādeva garhitaḥ || 10 ||
[Analyze grammar]

sa tyakto bāṃdhavaiḥ sarvaiḥ kalatrairapi vallabhaiḥ |
tato vairāgyamāpanno bhṛgupātaṃ papāta saḥ || 11 ||
[Analyze grammar]

jātaśca tatprabhāvena kuṣṭhena parivarjitaḥ |
śāstracauryakṛtāddoṣānmūkarūpaḥ sa hāsyakṛt || 12 ||
[Analyze grammar]

na kāryaḥ śapathastasmāttasyāgre'pi laghurdvijāḥ |
api hāsyopacāreṇa ātmanaḥ sukhamicchatā || 13 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śivagaṃgāmāhātmyavarṇanaṃnāma aṣṭapañcāśattamo'dhyāyaḥ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 58

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: