Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tasyāpi nātidūrasthaṃ sāṃbādityaṃ sureśvaram |
dṛṣṭvā kāmānavāpnoti sarvānmartyo hṛdi sthitān || 1 ||
[Analyze grammar]

yastu māghasya śuklāyāṃ saptamyāṃ ravivāsare |
bhaktyā saṃpaśyate martyo narakānna sa paśyati || 2 ||
[Analyze grammar]

āsītpūrvaṃ dvijo nāma gālavaḥ sa mahāmuniḥ |
svādhyāyanirato nityaṃ vedavedāṃgapāragaḥ || 3 ||
[Analyze grammar]

śucivrataparaḥ śāṃto devadvijaparāyaṇaḥ |
kṛtajñaśca suśīlaśca yajñakarmavicakṣaṇaḥ || 4 ||
[Analyze grammar]

tasyaivaṃ vartamānasya saṃprāptaṃ paścimaṃ vayaḥ |
aputrasya dvijaśreṣṭhāstato duḥkhaṃ vyajāyata || 5 ||
[Analyze grammar]

tataḥ sarvaṃ parityajya gṛhakṛtyaṃ sa bhaktimān |
sūryamārādhayāmāsa kṣetre'traiva samāhitaḥ || 6 ||
[Analyze grammar]

vaṭavṛkṣaṃ samāśritya śraddhayā parayā yutaḥ |
sthāpayitvā raverarcāṃ yathoktāṃ paṃcarātrike || 7 ||
[Analyze grammar]

varṣāsvākāśaśāyī ca hemaṃte jalasaṃśrayaḥ |
paṃcāgnisādhako grīṣme nirāhāro jitendriyaḥ || 8 ||
[Analyze grammar]

tataḥ paṃcadaśe varṣe saṃprāpte bhagavānraviḥ |
vaṭavṛkṣaṃ samāśritya samīpasthamuvāca tam || 9 ||
[Analyze grammar]

śrīsūrya uvāca |
varadosmyadya bhadraṃ te varaṃ prārthaya gālava |
atidurlabhamapyāśu tava dāsyāmyasaṃśayam || 10 ||
[Analyze grammar]

gālava uvāca |
aputro'haṃ suraśreṣṭha paścime vayasi sthitaḥ |
tasmāddehi sutaṃ mahyaṃ vaṃśavṛddhikaraṃ param || 11 ||
[Analyze grammar]

śrīsūrya uvāca |
vaṃśavṛddhikaro vipra putrastava bhaviṣyati |
tejasvī ca yaśasvī ca śāstrajño veda pāragaḥ || 2 ||
[Analyze grammar]

yeyaṃ tvayā kṛtā me'rcā sāṃbasūryasya saṃnidhau |
sāṃbasūryābhidhāno'yaṃ bhaviṣyati dharātale || 3 ||
[Analyze grammar]

anyo'pi śradrayopeto ya enaṃ pūjayiṣyati |
saptamyāṃ sūryavāreṇa yāvaddvādaśa bhāskarāḥ || 4 ||
[Analyze grammar]

saptamyaśca dvijaśreṣṭha nirāhārastu bhaktitaḥ yā |
sa prāpsyati na saṃdehaḥ putraṃ vaṃśavivardhanam || 15 ||
[Analyze grammar]

evamuktvā ca saptāśvo virarāma divākaraḥ |
gālavo'pi prahṛṣṭātmā jagāma nijamaṃdiram || 16 ||
[Analyze grammar]

nātidīrgheṇa kālena tatastasyābhava tatsutaḥ |
yathoktastena devena sarvalakṣaṇalakṣitaḥ || 17 ||
[Analyze grammar]

tataścakre pitā nāma vaṭeśvara iti svayam |
vaṭasthena yato dattaḥ saṃtuṣṭenāṃśumālinā || 18 ||
[Analyze grammar]

vaṭeśvarasutāndṛṣṭvā pautrāṃśca dvijasattamāḥ |
gālavaḥ sūryamāpannaḥ kṛtvā suvipulaṃ tapaḥ || 19 ||
[Analyze grammar]

vaṭeśvaro'pi saṃjñāya pitrā saṃsthāpitaṃ ravim |
tadarthaṃ kārayāmāsa prāsādaṃ sumanoharam || 20 ||
[Analyze grammar]

tataḥprabhṛti loke ca sa vaṭādityasaṃjñitaḥ |
putraprado hyaputrāṇāṃ vikhyāto bhuvanatraye || 21 ||
[Analyze grammar]

saptamyāṃ sūryavāreṇa upavāsaparāyaṇaḥ |
yastaṃ pūjayate bhaktyā saptarmārdvādaśa kramāt |
sa prāpnoti sutaṃ śreṣṭhaṃ svavaṃśasya vivardhanam || 22 ||
[Analyze grammar]

niṣkāmo vā naro yastu taṃ pūjayati mānavaḥ |
sa mokṣamāpnuyānnūnaṃ durlabhaṃ tridaśairapi || 23 ||
[Analyze grammar]

atha gāthā purā gītā nāradena surarṣiṇā |
dṛṣṭvā putrapradaṃ devaṃ vaṭādityaṃ sureśvaram || 24 ||
[Analyze grammar]

api varṣaśatā nārī vaṃdhyā vā durbhagāpi vā |
sāṃbasūryaprasādena sadyo garbhavatī bhavet || 25 ||
[Analyze grammar]

kiṃ dānaiḥ kiṃ vratairdhyānaiḥ kiṃ japaiḥ sopavāsakaiḥ |
putrārthaṃ vidyamāne'tha sāṃbasūrye sureśvare || 26 ||
[Analyze grammar]

varṣamekaṃ naro bhaktyā yaḥ paśyetsūryavāsare |
kṛtakṣaṇo'tra putraṃ sa labhate cottamaṃ sukham || 27 ||
[Analyze grammar]

tasmātsarvaprayatnena taṃ devaṃ yatnato dvijāḥ |
paśyedātmahitārthāya svavaṃśaparivṛddhaye || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 56

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: