Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| ṛṣaya ūcuḥ |
mahākālasya māhātmyaṃ vistareṇa mahāmate |
asmākaṃ sūtaja brūhi sarvaṃ vetti yato bhavān || 1 ||
[Analyze grammar]

sūta uvāca |
āsītpūrvaṃ mahīpāla ikṣvākukulanandanaḥ |
rudrasena iti khyātaḥ sarvaśatruniṣūdanaḥ || 2 ||
[Analyze grammar]

samudra iva gāṃbhīrye saumyatve śaśisaṃnibhaḥ |
vīrye yathā sahasrākṣo rūpe kandarpasannibhaḥ || 3 ||
[Analyze grammar]

tasya kāṃtīti vikhyātā purī sarvaguṇānvitā |
rājadhānyabhavacchreṣṭhā proccaprākāratoraṇā || 4 ||
[Analyze grammar]

tathaivāsītpriyā tasya bhāryā paramasaṃmatā |
khyātā padmavatīnāma rūpaudārya guṇānvitā || 5 ||
[Analyze grammar]

sa tayā sahito rājā vaiśākhyā divase sadā |
samabhyeti nijasthānātsainyenālpena saṃvṛtaḥ || 6 ||
[Analyze grammar]

camatkārapure kṣetre pīṭhe tatra dvijottamāḥ |
mahākālasya devasya purato rātrijāgaram |
karoti śraddhayā yuktaḥ sabhāryaḥ sa mahīpatiḥ || 7 ||
[Analyze grammar]

upavāsaparo bhūtvā dhyāyamāno maheśvaram |
gītavādyena hṛdyena nṛtyena dvijasattamāḥ |
dharmākhyānena viprāṇāṃ vedādhyayanavistaraiḥ || 8 ||
[Analyze grammar]

tataḥ prātaḥ samutthāya snātvā dhautāṃbaraḥ śuciḥ |
dadau dānāni viprebhyastapasvibhyo viśeṣataḥ || 9 ||
[Analyze grammar]

dīnāṃdhakṛpaṇebhyaśca tathānyebhyaḥ sahasraśaḥ |
varṣevarṣe sadaivaṃ sa samabhyetya mahīpatiḥ |
vaiśākhyāṃ jāgaraṃ tasya devasya purato'karot || 10 ||
[Analyze grammar]

yathāyathā sa bhūpālaḥ kurute rātrijāgaram |
mahākālāgratastasya tathā vṛddhiḥ prajāyate || 11 ||
[Analyze grammar]

śatravo vilayaṃ yāṃti lakṣmīrvṛddhiṃ pragacchati |
ekadā sa samāyātastatra yāvanmahīpatiḥ || 12 ||
[Analyze grammar]

tatraiva divase tāvanmahākālasya cāgrataḥ |
apaśyadbrāhmaṇaśreṣṭhānnānādigbhyaḥ samāgatān || 13 ||
[Analyze grammar]

vedādhyayanasaṃpannānvrataniṣṭhāparāyaṇān |
eke tatra kathāścakruḥ supuṇyā brāhmaṇottamāḥ || 14 ||
[Analyze grammar]

rājarṣīṇāṃ purāṇānāṃ devarṣīṇāṃ tathā pare |
tīrthānāṃ ca tathā cānye brahmarṣīṇāṃ tathā pare |
yajñānāṃ sāgarāṇāṃ ca dvīpānāṃ ca manoharāḥ || 15 ||
[Analyze grammar]

atha tānpṛthivīpālaḥ sa praṇamya yathākramam |
upaviṣṭaḥ sabhāmadhye taiḥ sarvaiścābhinaṃditaḥ || 16 ||
[Analyze grammar]

kasmiṃścidatha saṃprāpte kathāṃte te munīśvarāḥ |
papracchurbhūmipālaṃ tu kautūhalasamanvitāḥ || 17 ||
[Analyze grammar]

vaiśākhīdivase rājaṃstvaṃ sadābhyetya dūrataḥ |
varṣevarṣe'sya devasya purato rātrijāgaram || 18 ||
[Analyze grammar]

prakaroṣi prayatnena tyaktvānyāḥ sakalāḥ kriyāḥ |
snānadānādikā yāśca nirdiṣṭāḥ śāstraciṃtakaiḥ || 19 ||
[Analyze grammar]

na te yadi rahasyaṃ syāttadā'śeṣaṃ prakīrtaya |
nūnaṃ tvaṃ vetsi tatsarvaṃ yatphalaṃ rātrijāgare || 20 ||
[Analyze grammar]

rājovāca |
rahasyaṃ paramaṃ caiva yatpṛṣṭo'haṃ dvijottamāḥ |
yuṣmābhiḥ kīrtayiṣyāmi tathāpyakhilameva hi || 210 ||
[Analyze grammar]

ahamāsaṃ vaṇigjātyā purā vai vaidiśe pure |
nirdhano baṃdhubhirmuktaḥ paribhūtaḥ padepade || 22 ||
[Analyze grammar]

kasyacittvatha kālasya bhagavānpākaśāsanaḥ |
vaidiśe nākarodvṛṣṭiṃ sapta varṣāṇi paṃca ca || 23 ||
[Analyze grammar]

tato vṛṣṭinirodhena sarve lokāḥ kṣudhārdditāḥ |
annābhāvānmṛtāḥ kecitkeciddeśāṃtare gatāḥ || 24 ||
[Analyze grammar]

tato'haṃ svāṃ samādāya patnīṃ kṣutkṣāmagātrikām |
aśrupūrṇamukhīṃ dīnāṃ praskhalantīṃ padepade || 25 ||
[Analyze grammar]

saurāṣṭraṃ manasi dhyātvā prasthitastadanantaram |
subhikṣaṃ lokataḥ śrutvā jīvanāya dvijottamāḥ || 26 ||
[Analyze grammar]

krameṇa gacchamāno'tha bhikṣānnakṛtabhojanaḥ |
ānartaviṣayaṃ prāptaścamatkārapurāṃtike || 27 ||
[Analyze grammar]

tatra ramyaṃ mayā dṛṣṭaṃ padminīkhaṇḍamaṃḍitam |
saraḥ svacchodakāpūrṇaṃ jalapakṣibhirāvṛtam || 28 ||
[Analyze grammar]

tato'haṃ tatsamāsādya snātaḥ śītena vāriṇā |
kṣudhārtaśca tṛṣārtaśca śramārtaśca viśeṣataḥ || 29 ||
[Analyze grammar]

athāhaṃ bhāryayā prokto gṛhāṇeśa jalāśayāt |
jalajāni krayārthāya yena syādadya bhojanam || 30 ||
[Analyze grammar]

etatsaṃdṛśyate dūrātpuraṃdarapuropamam |
puraśreṣṭhaṃ samāsādya vikrayaṃ kartumarhasi || 3 ||
[Analyze grammar]

tato mayā gṛhītāni padmāni dvijasattamāḥ |
vikrayārthaṃ prabhūtāni vācchamānena bhojanam || 32 ||
[Analyze grammar]

camatkārapuraṃ prāpya tato'haṃ dvijasattamāḥ |
bhrāṃtastrikeṣu sarveṣu catvareṣu gṛheṣu ca || 33 ||
[Analyze grammar]

na kaścitpratigṛhṇāti tāni padmāni mānavaḥ |
mama bhāgyavaśālloko jātaḥ krayaparāṅmukhaḥ || 34 ||
[Analyze grammar]

atha kṣutkṣāmakaṇṭhasya śrāṃtasya mama bhāskaraḥ |
astācalamanuprāptaḥ saṃdhyākālastato'bhavat || 35 ||
[Analyze grammar]

tato vairāgyamāpannaḥ supto'haṃ bhagnamaṃdire |
tāni padmāni bhūpṛṣṭhe nidhāya saha bhāryayā || 36 ||
[Analyze grammar]

athārdharātre saṃprāpte śruto gītadhvanirmayā |
tataśca ciṃtitaṃ citte jāgaro'yamasaṃśayam || 37 ||
[Analyze grammar]

tasmādgacchāmi cetkaścitpadmānyetāni me naraḥ |
mūlyena pratigṛhṇāti bhojanaṃ jāyate tataḥ || 38 ||
[Analyze grammar]

evaṃ viniścayaṃ kṛtvā padmānyādāya satvaram |
sabhāryaḥ prasthitastatra yatra gītasya niḥsvanaḥ || 39 ||
[Analyze grammar]

tataścāyatane tasminprāpto'haṃ munipuṃgavāḥ |
apaśyaṃ devadeveśaṃ mahākālaṃ prapūjitam |
agrasthitairdvijaśreṣṭhairjapagītaparāyaṇaiḥ || 40 ||
[Analyze grammar]

eke nṛtyaṃ prakurvaṃti gītamanye japaṃ pare |
anye homaṃ dvijaśreṣṭhā dharmākhyānamathāpare || 41 ||
[Analyze grammar]

tataḥ kaścinmayā pṛṣṭaḥ kriyate jāgaro'tra kim |
ka ete jāgarāsaktā lokāḥ kīrtaya me drutam || 42 ||
[Analyze grammar]

tenoktameṣa devasya mahākālasya jāgaraḥ |
kriyate brāhmaṇairbhaktyā upavāsaparāyaṇaiḥ || 43 ||
[Analyze grammar]

adya puṇyatithirnāma vaiśākhī puṇyadā parā |
yasyāmasya puro bhaktyā naraḥ kuryātprajāgaram |
mahākālasya devasya saukhyaṃ prāpnotyasaṃśayam || 44 ||
[Analyze grammar]

saṃti padmāni me yaccha mūlyamādāya bhadraka |
bhojanārthamahaṃ dadmi kaladhautapalatrayam || 45 ||
[Analyze grammar]

tato'vadhāritaṃ citte mayā brāhmaṇasattamāḥ |
pūjayāmi mahākālaṃ padmairetaiḥ sureśvaram || 46 ||
[Analyze grammar]

na mayā sukṛtaṃ kiṃcidanyadehāṃtare kṛtam |
niyataṃ tena saṃbhūta itthaṃbhūto'smi durgataḥ || 47 ||
[Analyze grammar]

paraṃ kṣutkṣāmakaṃṭheyaṃ bhāryā me priyavādinī |
annābhāvānna saṃdehaḥ prātaryāsyati saṃkṣayam || 48 ||
[Analyze grammar]

evaṃ ciṃtayamānasya mama sā dayitā tataḥ |
provāca madhuraṃ vākyaṃ vinayāvanatā sthitā || 49 ||
[Analyze grammar]

mā nātha kuru padmānāṃ vikrayaṃ dhanalobhataḥ |
kuruṣva ca hitaṃ vākyaṃ yatte vakṣyāmi sāṃpratam || 50 ||
[Analyze grammar]

upavāso balājjātaḥ sasyābhāvādasaṃśayam |
asmākaṃ jāgaraṃ cāpi bhaviṣyati bubhukṣayā || 51 ||
[Analyze grammar]

tatrobhābhyāṃ kṛtaṃ snānaṃ divā sarasi śobhane |
gharmārttābhyāṃ śramārttābhyāṃ kṛtadevārcanaṃ tathā || 52 ||
[Analyze grammar]

tasmāddevaṃ mahākālaṃ pūjayāmo'dhunā vayam |
padmairetaiḥ paraṃ śreya āvayoryena jāyate || 53 ||
[Analyze grammar]

rājovāca |
ubhābhyāmatha hṛṣṭābhyāṃ pūjito'yaṃ maheśvaraḥ |
taiḥ padmaiḥ sattvamāsthāya kṛtvā pūjāṃ dvijottamāḥ || 54 ||
[Analyze grammar]

kṣutpīḍayā samāyātā naiva nidrā kathaṃcana |
svalpāpi maṃdire cātra sthitayorharasannidhau || 55 ||
[Analyze grammar]

tataḥ prabhātasamaye prodgate ravimaṃḍale |
mṛto'haṃ kṣudhayāviṣṭaḥ sthāne'traiva dvijottamāḥ || 56 ||
[Analyze grammar]

atha sā dayitā mahyaṃ tadādāya kalevaram |
harṣeṇa mahatāviṣṭā praviṣṭā havyavāhanam || 57 ||
[Analyze grammar]

tatprabhāvādahaṃ jātaḥ kāṃtīnātho mahīpatiḥ |
daśārṇādhipateḥ kanyā sāpi jātismarā satī || 58 ||
[Analyze grammar]

tataḥ svayaṃvaraṃ prāptā māṃ vijñāya nijaṃ patim |
mayāpi saiva vijñāya pūrvapatnī samāhṛtā || 59 ||
[Analyze grammar]

etasmātkāraṇādasya mahākālasya jāgaram |
varṣevarṣe ca vaiśākhyāṃ karomi dvijasattamāḥ || 60 ||
[Analyze grammar]

anayā priyayā sārdhaṃ puṣpadhūpānulepanaiḥ |
pūjayitvā mahākālaṃ satyametanmayoditam || 61 ||
[Analyze grammar]

kṛto viprā mayā tveṣa sa tadā rātrijāgaraḥ |
yathāpyetatphalaṃ jātaṃ devasyāsya prabhāvataḥ || 62 ||
[Analyze grammar]

adhunā śraddhayā yukto yathoktavidhinā tataḥ |
yatkaromi na jānāmi kiṃ me saṃyacchate phalam || 63 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ mayā satyaṃ dvijottamāḥ |
yena satyena tenaiṣa mahākālaḥ prasīdatu || 64 ||
[Analyze grammar]

sūta uvāca |
etacchrutvā dvijaśreṣṭhā vismayotphullalocanāḥ |
pracakrurjapatestasya sādhuvādānanekaśaḥ || 65 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
satyamuktaṃ mahīpāla tvayaitadakhilaṃ vacaḥ |
mahākālaprasādena na kiṃciddurlabhaṃ bhuvi || 66 ||
[Analyze grammar]

tasmādviśeṣataḥ sarve varṣevarṣe vayaṃ nṛpa |
kariṣyāmo'sya devasya śraddhayā rātrijāgaram || 67 ||
[Analyze grammar]

tataḥ sa pārthivaste ca sarva eva dvijātayaḥ |
pracakrurjāgaraṃ tasya mahākālasya saṃnidhau || 68 ||
[Analyze grammar]

viśeṣāddharṣasaṃyuktā vividhairgītavādanaiḥ |
dharmākhyānaiśca nṛtyaiśca vedoccāraiḥ pṛthagvidhaiḥ |
tadārabhya nṛpāḥ sarve pracakrurvismayānvitāḥ || 69 ||
[Analyze grammar]

tataḥ prabhāte vimale samutthāya sa bhūpatiḥ |
pūjayitvā mahākālaṃ tāṃśca sarvāndvijottamān |
anujñāpya yayau hṛṣṭaḥ sasainyaḥ svapuraṃ prati || 70 ||
[Analyze grammar]

tataḥ kālena saṃprāpya dehāntaṃ sa mahīpatiḥ |
saṃprāptaḥ paramaṃ sthānaṃ jarāmaraṇavarjitam || 71 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ mahākālasamudbhavam |
māhātmyaṃ brāhmaṇa śreṣṭhāḥ sarvapātakanāśanam || 72 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe śrīhāṭakeśvarakṣetramāhātmye mahākāleśvaramāhātmyavarṇanaṃnāma saptacatvāriṃśattamo'dhyāyaḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 47

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: