Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmārkaṇḍeya uvāca |
evaṃ te kathitaṃ rājanpurāṇaṃ dharmasaṃhitam |
śivaprītyā yathā proktaṃ vāyunā devasaṃsadi || 1 ||
[Analyze grammar]

ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭistathaiva ca |
ādimadhyāvasāneṣu narmadāyāṃ pade pade || 2 ||
[Analyze grammar]

mayā dvādaśasāhasrī saṃhitā yā śrutā purā |
devadevasya gadataḥ sāmprataṃ kathitā tava || 3 ||
[Analyze grammar]

pṛṣṭastvayāhaṃ bhūpāla parvate'marakaṇṭake |
sthitaḥ saṃkṣepataḥ sarvaṃ mayā tatkathitaṃ tava || 4 ||
[Analyze grammar]

narmadācaritaṃ puṇyaṃ śṛṇu tasyāsti yatphalam |
yatphalaṃ sarvavedaiḥ syātsaṣaḍaṅgapadakramaiḥ || 5 ||
[Analyze grammar]

paṭhitaiśca śrutairvāpi tasmādbahutaraṃ bhavet |
satrayājī phalaṃ yatra labhate dvādaśābdikam || 6 ||
[Analyze grammar]

carite tu śrute devyā labhate tādṛśaṃ phalam |
sarvatīrtheṣu yatpuṇyaṃ snātvā sāgaramāditaḥ || 7 ||
[Analyze grammar]

sakṛtsnātvā tathā śrutvā narmadāyāṃ phalaṃ hi tat |
ādimadhyāvasānena narmadācaritaṃ śubham || 8 ||
[Analyze grammar]

yaḥ śṛṇoti naro bhaktyā tasya puṇyaphalaṃ śṛṇu |
sa prāpya śivasaṃsthānaṃ rudrakanyāsamāvṛtaḥ || 9 ||
[Analyze grammar]

rudrasyānucaro bhūtvā tenaiva saha modate |
etaddharmamupākhyānaṃ sarvaśāstreṣu sattamam || 10 ||
[Analyze grammar]

deśe vā maṇḍale vāpi vā grāme nagare'pi vā |
gṛhe vā tiṣṭhate yasya cāturvarṇyasya bhārata || 11 ||
[Analyze grammar]

sa brahmā sa śivaḥ sākṣātsa ca devo janārdanaḥ |
trividhaṃ kāraṇaṃ loke dharmapanthānamuttamam || 12 ||
[Analyze grammar]

devatānāṃ guruṃ śāstraṃ paramaṃ siddhikāraṇam |
śrutveśvaramukhātpārtha mayāpi tava kīrtitam || 13 ||
[Analyze grammar]

dakṣiṇe cottare kūle yāni tīrthāni kānicit |
pradhānataḥ supuṇyāni kathitāni viśeṣataḥ || 14 ||
[Analyze grammar]

sparśanāddarśanātteṣāṃ kīrtanācchravaṇāttathā |
mucyate sarvapāpebhyo rudralokaṃ sa gacchati || 15 ||
[Analyze grammar]

idaṃ yaḥ śṛṇuyānnityaṃ purāṇaṃ śivabhāṣitam |
brāhmaṇo vedavidyāvān kṣatriyo vijayī bhavet || 16 ||
[Analyze grammar]

dhanabhāgī bhavedvaiśyaḥ śūdro vai dharmabhāgbhavet |
saubhāgyaṃ santatiṃ svargaṃ nārī śrutvāpnuyāddhanam || 17 ||
[Analyze grammar]

brahmaghnaśca surāpaśca steyī ca gurutalpagaḥ |
māhātmyaṃ narmadāyāstu śrutvā pāpabahiṣkṛtāḥ || 18 ||
[Analyze grammar]

pāpabhedī kṛtaghnaśca svāmiviśvāsaghātakaḥ |
goghnaśca garadaścaiva kanyāvikrayakārakaḥ || 19 ||
[Analyze grammar]

ete śrutvaiva pāpebhyo mucyante nātra saṃśayaḥ |
ye punarbhāvitātmānaḥ śṛṇvanti satataṃ nṛpa || 20 ||
[Analyze grammar]

pūjayanta idaṃ devāḥ pūjitā guravaśca taiḥ |
narmadā pūjitā tena bhagavāṃśca maheśvaraḥ || 21 ||
[Analyze grammar]

tasmātsarvaprayatnena gandhapuṣpavibhūṣaṇaiḥ |
pūjitaṃ parayā bhaktyā śāstrametatphalapradam || 22 ||
[Analyze grammar]

lekhāpayitvā sakalaṃ narmadācaritaṃ śubham |
uttamaṃ sarvaśāstrebhyo yo dadāti dvijanmane || 23 ||
[Analyze grammar]

narmadāsarvatīrtheṣu snāne dāne ca yatphalam |
tatphalaṃ samavāpnoti sa naro nātra saṃśayaḥ || 24 ||
[Analyze grammar]

etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam |
svargadaṃ putradaṃ dhanyaṃ yaśasyaṃ kīrtivardhanam || 25 ||
[Analyze grammar]

sarvapāpaharaṃ pārtha duḥkhaduḥsvapnanāśanam |
paṭhatāṃ śṛṇvatāṃ rājan sarvakāmārthasiddhidam || 26 ||
[Analyze grammar]

śāntirastu śivaṃ cāstu lokāḥ santu nirāmayāḥ |
gobrāhmaṇebhyaḥ svastyastu dharmaṃ dharmātmajāśrayaḥ || 27 ||
[Analyze grammar]

narakāntakarī revā satīrthā viśvapāvanī |
narmadā dharmadā cāstu śarmadā pārtha te sadā || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 229

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: