Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 189 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchettu rājendra tīrthaṃ paramaśobhanam |
udīrṇo yatra vārāho hyabhavaddharaṇīdharaḥ || 1 ||
[Analyze grammar]

dhanvadaṃṣṭrāṃ karālāgrāṃ bibhracca pṛthivīmimām |
sa eva pañcamaḥ prokto vārāho muktidāyakaḥ || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathamudīrṇarūpo'bhūdvārāho dharaṇīdharaḥ |
vārāhatvaṃ gataḥ kena pañcamaḥ kena saṃjñitaḥ || 3 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
ādikalpe purā rājankṣīrode bhagavān hariḥ |
śete sa bhogiśayane yoganidrāvimohitaḥ || 4 ||
[Analyze grammar]

babhūva nṛpatiśreṣṭha gatvā vai devasaṃnidhau |
avocadbhārakhinnāhaṃ gamiṣyāmi rasātalam || 5 ||
[Analyze grammar]

dṛṣṭvā devāḥ samudvignā gatā yatra janārdanaḥ |
tuṣṭuvurvāgbhiriṣṭābhiḥ keśavaṃ jagatpatim || 6 ||
[Analyze grammar]

devā ūcuḥ |
namo namaste deveśa surārtihara sarvaga |
viśvamūrte namastubhyaṃ trāhi sarvānmahadbhayāt || 7 ||
[Analyze grammar]

ityukto daivatairdevo hyuvāca kimupasthitam |
kāryaṃ vadadhvaṃ me devā yatkṛtyaṃ mā ciraṃ kṛthāḥ || 8 ||
[Analyze grammar]

devā ūcuḥ |
dharā dharitrī bhūtānāṃ bhārodvignā nimajjati |
tāmuddhara hṛṣīkeśa lokānsaṃsthāpaya sthitau || 9 ||
[Analyze grammar]

evamuktaḥ suraiḥ sarvaiḥ keśavaḥ parameśvaraḥ |
vārāhaṃ rūpamāsthāya sarvayajñamayaṃ vibhuḥ || 10 ||
[Analyze grammar]

daṃṣṭrākarālaṃ piṅgākṣaṃ samākuñcitamūrdhajam |
kṛtvā'nantaṃ pādapīṭhaṃ daṃṣṭrāgreṇoddharanbhuvam || 11 ||
[Analyze grammar]

saparvatavanāmurvīṃ samudraparimekhalām |
uddhṛtya bhagavān viṣṇurudīrṇaḥ samajāyata || 12 ||
[Analyze grammar]

darśayanpañcadhātmānamuttare narmadātaṭe |
tathādyaṃ koralāyāṃ tu dvitīyaṃ yodhanīpure || 13 ||
[Analyze grammar]

jayakṣetrābhidhāne tu jayeti parikīrtitam |
asurānmohayalliṅgastṛtīyaḥ parikīrtitaḥ || 14 ||
[Analyze grammar]

pāvanāya jagaddhetoḥ sthito yasmācchaśiprabhaḥ |
atastu nṛpaśārdūla śveta ityābhidhīyate || 15 ||
[Analyze grammar]

uddhṛtya jagatāṃ devīmudīrṇo bhṛgukacchake |
tataḥ pañcama udīrṇo varāha iti saṃjñitaḥ || 16 ||
[Analyze grammar]

iti pañcavarāhāste kathitaḥ pāṇḍunandana |
yugapaddarśanaṃ caiṣāṃ brahmahatyāṃ vyapohati || 17 ||
[Analyze grammar]

jyeṣṭhe māsi site pakṣa ekādaśyāṃ viśeṣataḥ |
gatvā hyādivarāhaṃ tu samprāpte daśamīdine || 18 ||
[Analyze grammar]

haviṣyamannaṃ bhuñjīyāllaghusāyaṃ gate ravau |
rātrau jāgaraṇaṃ kuryādvārāhe hyādisaṃjñake || 19 ||
[Analyze grammar]

tataḥ prabhāte hyuṣasi saṃsnātvā narmadājale |
saṃtarpya pitṛdevāṃśca tilairyavavimiśritaiḥ || 20 ||
[Analyze grammar]

dhenuṃ dadyāddvije yogye sarvābharaṇabhūṣitām |
nirmamo nirahaṅkāro dānaṃ dadyāddvijātaye || 21 ||
[Analyze grammar]

gatvā sampūjayeddevaṃ vārāhaṃ hyādisaṃjñitam |
anena vidhinā pūjya paścādgacchejjayaṃ tvaran || 22 ||
[Analyze grammar]

tvaritaṃ tu jayaṃ gatvā pūrvakaṃ vidhimācaret |
aśvaṃ dadyāddvijāgryāya jayapūrvābhinirgatam || 23 ||
[Analyze grammar]

liṅge caiva tilā deyāḥ śvete hiraṇyameva ca |
udīrṇe ca bhuvaṃ dadyātpūrvakaṃ vidhimācaret || 24 ||
[Analyze grammar]

anastamita āditye varāhānpañca paśyataḥ |
yatphalaṃ labhate pārtha tadihaikamanāḥ śṛṇu || 25 ||
[Analyze grammar]

brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ |
ebhistu saha saṃyogo viśvastānāṃ ca vañcanam || 26 ||
[Analyze grammar]

svasṛduhitṛbhaginīkuladāropabṛṃhaṇam |
ā janmamaraṇādyāvatpāpaṃ bharatasattama || 27 ||
[Analyze grammar]

tīrthapañcakapūtasya vaiṣṇavasya viśeṣataḥ |
yugapaccavinaśyeta tūlarāśirivānalāt || 28 ||
[Analyze grammar]

nārāyaṇānusmaraṇājjapadhyānādviśeṣataḥ |
vipraṇaśyanti pāpāni girikūṭasamānyapi || 29 ||
[Analyze grammar]

dṛṣṭvā pañca varāhānvai pauruṣe mahati sthitaḥ |
āplavannarmadātoye śrāddhaṃ kṛtvā yathāvidhi || 30 ||
[Analyze grammar]

udayāstamanādarvāgyaḥ paśyelloṭaṇeśvaram |
kalevaravimuktaḥ sa ityevaṃ śaṅkaro'bravīt || 31 ||
[Analyze grammar]

muktiṃ prayāti sahasā duṣprāpāṃ parameśvarīm |
pauruṣe kriyamāṇe'pi na siddhirjāyate yadi || 32 ||
[Analyze grammar]

bruvanti svargagamanamapi pāpānvitasya ca |
yatra tatra gatasyaiva bhavetpañcavarāhakī || 33 ||
[Analyze grammar]

jyeṣṭhasyaikādaśītithau dhruvaṃ tatra vasennaraḥ |
ādiṃ jayaṃ tathā śvetaṃ liṅgamudīrṇameva ca || 34 ||
[Analyze grammar]

āśritya tasyā draṣṭavyā varāhāstu yatastataḥ |
jyeṣṭhasyaikādaśītithau viṣṇunā prabhuviṣṇunā || 35 ||
[Analyze grammar]

vārāhaṃ rūpamāsthāya uddhṛtā dharaṇī vibho |
puṇyātpuṇyatamā tena hyaśeṣāghaughanāśinī || 36 ||
[Analyze grammar]

dṛṣṭvā pañcavarāhānvai kroḍamudīrṇarūpiṇam |
pūjayitvā vidhānena paścājjāgaraṇaṃ caret || 37 ||
[Analyze grammar]

sapañcavartikān dīpān ghṛtenojjvālya bhaktitaḥ |
purāṇaśravaṇairnṛtyairgītavādyaiḥ sumaṅgalaiḥ || 38 ||
[Analyze grammar]

vedajāpyaiḥ pavitraiśca kṣapayitvā ca śarvarīm |
yatpuṇyaṃ labhate martyo hyājamīḍha śṛṇuṣva tat || 39 ||
[Analyze grammar]

revājalaṃ puṇyatamaṃ pṛthivyāṃ tathā ca devo jagatāṃ patirhariḥ |
ekādaśī pāpaharā narendra bahvāyāsairlabhyate mānavānām || 40 ||
[Analyze grammar]

ekaikaśo brahmahatyādikāni śaktāni hantuṃ pāpasaṅghāni rājan |
naite sarve yugapadvai sametā hantuṃ śaktāḥ kiṃ na tadbrūhi rājan || 41 ||
[Analyze grammar]

yathedamuktaṃ tava dharmasūno śrutaṃ ca yacchaṅkarāccandramauleḥ |
śrutvedamicchanmucyate sarvapāpaiḥ paṭhanpadaṃ yāti hi vṛtraśatroḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 189

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: