Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 188 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tataḥ paraṃ mahārāja catvāriṃśatkramāntare |
śālagrāmaṃ tato gacchetsarvadaivatapūjitam || 1 ||
[Analyze grammar]

yatrādidevo bhagavānvāsudevastrivikramaḥ |
svayaṃ tiṣṭhati lokātmā sarveṣāṃ hitakāmyayā || 2 ||
[Analyze grammar]

nāradena tapastaptvā kṛtā śālā dvijanmanām |
siddhikṣetraṃ bhṛgukṣetraṃ jñātvā revātaṭe svayam || 3 ||
[Analyze grammar]

śālagrāmābhidho devo viprāṇāṃ tvadhivāsitaḥ |
sādhūnāṃ copakārāya vāsudevaḥ pratiṣṭhitaḥ || 4 ||
[Analyze grammar]

yogināmupakārāya yogidhyeyo janārdanaḥ |
śālagrāmeti tenaiva narmadātaṭamāśritaḥ || 5 ||
[Analyze grammar]

māsi mārgaśire śuklā bhavatyekādaśī yadā |
snātvā revājale puṇye taddinaṃ samupoṣayet || 6 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kuryātsampūjya ca janārdanam |
punaḥ prabhātasamaye dvādaśyāṃ narmadājale || 7 ||
[Analyze grammar]

snātvā saṃtarpya devāṃśca pitṝnmātṝṃstathaiva ca |
śrāddhaṃ kṛtvā tataḥ paścātpitṛbhyo vidhipūrvakam || 8 ||
[Analyze grammar]

śaktito brāhmaṇānpūjya svarṇavastrānnadānataḥ |
kṣamāpayitvā tānviprāṃstathā devaṃ khagadhvajam || 9 ||
[Analyze grammar]

evaṃ kṛte mahārāja yatpuṇyaṃ ca bhavennṝṇām |
śṛṇuṣvāvahito bhūtvā tatpuṇyaṃ nṛpasattama || 10 ||
[Analyze grammar]

na śokaduḥkhe pratipatsyatīha jīvanmṛto yāti murārisāmyam |
mahānti pāpāni visṛjya dugdhaṃ punarna mātuḥ pibate stanodyat || 11 ||
[Analyze grammar]

śālagrāmaṃ paśyate yo hi nityaṃ snātvā jale nārmade'ghaughahāre |
sa mucyate brahmahatyādipāpairnārāyaṇānusmaraṇena tena || 12 ||
[Analyze grammar]

vasanti ye saṃnyasitvā ca tatra nigṛhya duḥkhāni vimuktasaṅghāḥ |
dhyāyanto vai sāṃkhyavṛttyā turīyaṃ padaṃ murāreste'pi tatraiva yānti || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 188

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: