Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 186 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchenmahīpāla tīrthaṃ kanakhalottamam |
garuḍena tapastaptaṃ pūjayitvā maheśvaram || 1 ||
[Analyze grammar]

divyaṃ varṣaśataṃ yāvajjātamātreṇa bhārata |
tapojapaiḥ kṛśībhūto dṛṣṭo devena śambhunā || 2 ||
[Analyze grammar]

tatastuṣṭo mahādevo vainateyaṃ manojavam |
uvāca paramaṃ vākyaṃ vinatānandavardhanam || 3 ||
[Analyze grammar]

prasannaste mahābhāga varaṃ varaya suvrata |
durlabhaṃ triṣu lokeṣu dadāmi tava khecara || 4 ||
[Analyze grammar]

garuḍa uvāca |
icchāmi vāhanaṃ viṣṇordvijendratvaṃ sureśvara |
prasanne tvayi me sarvaṃ bhavatviti matirmama || 5 ||
[Analyze grammar]

śrīmaheśa uvāca |
durlabhaḥ prāṇināṃ tāta yo varaḥ prārthito'nagha |
devadevasya vāhanaṃ dvijendratvaṃ sudurlabham || 6 ||
[Analyze grammar]

nārāyaṇodare sarvaṃ trailokyaṃ sacarācaram |
tvayā sa kathamūhyeta devadevo jagadguruḥ || 7 ||
[Analyze grammar]

tenaiva sthāpitaścendrastrailokye sacarācare |
kathamanyasya cendratvaṃ bhavatīti sudurlabham || 8 ||
[Analyze grammar]

tathāpi mama vākyena vāhanaṃ tvaṃ bhaviṣyasi |
śaṅkhacakragadāpāṇervahato'pi jagattrayam || 9 ||
[Analyze grammar]

indrastvaṃ pakṣiṇāṃ madhye bhaviṣyasi na saṃśayaḥ |
iti dattvā varaṃ tasmā antardhānaṃ gato haraḥ || 10 ||
[Analyze grammar]

tato gate mahādeve hyuruṇasyānujo nṛpa |
ārādhayāmāsa tadā cāmuṇḍāṃ muṇḍamaṇḍitām || 11 ||
[Analyze grammar]

śmaśānavāsinīṃ devīṃ bahubhūtasamanvitām |
yoginīṃ yogasaṃsiddhāṃ vasāmāṃsāsavapriyām || 12 ||
[Analyze grammar]

dhyātamātrā tu tenaiva pratyakṣā hyabhavattadā |
jālaṃdhare ca yā siddhiḥ kaulīne uḍḍiśe pare || 13 ||
[Analyze grammar]

samagrā sā bhṛgukṣetre siddhakṣetre tu saṃsthitā |
cāmuṇḍā tatra sā devī siddhakṣetre vyavasthitā || 14 ||
[Analyze grammar]

saṃstutā ṛṣibhirdevairyogakṣemārthasiddhaye |
vinatānandajananastatra tāṃ yoginīṃ nṛpa |
bhaktyā prasādayāmāsa stotrairvaidikalaukikaiḥ || 15 ||
[Analyze grammar]

garuḍa uvāca |
oṃ yā sā kṣutkṣāmakaṇṭhā navarudhiramukhā pretapadmāsanasthā bhūtānāṃ vṛndavṛndaiḥ pitṛvananilayā krīḍate śūlahastā |
śastradhvastapravīravrajarudhiragalanmuṇḍamālottarīyā devī śrīvīramātā vimalaśaśinibhā pātu vaścarmamuṇḍā || 16 ||
[Analyze grammar]

yā sā kṣutkṣāmakaṇṭhā vikṛtabhayakarī trāsinī duṣkṛtānāṃ muñcajjvālākalāpairdaśanakasamasaiḥ khādati pretamāṃsam |
yā sā dordaṇḍacaṇḍairḍamaruraṇaraṇāṭopaṭaṃkāraghaṇṭaiḥ kalpāntotpātavātāhatapaṭupaṭahairvalgate bhūtamātā |
kṣutkṣāmā śuṣkakukṣiḥ khavarataranaravaraiḥ kṣodati pretamāṃsaṃ muñcantī cāṭṭahāsaṃ ghuraghuritaravā pātu vaścarmamuṇḍā || 17 ||
[Analyze grammar]

yā sā nimnodarābhā vikṛtabhavabhayatrāsinī śūlahastā cāmuṇḍā muṇḍaghātā raṇaraṇitaraṇajhallarīnādaramyā |
trailokyaṃ trāsayanti kakahakahakahairghorarāvairanekairnṛtyantī mātṛmadhye pitṛvananilayā pātu vaścarmamuṇḍā || 18 ||
[Analyze grammar]

yā dhatte viśvamakhilaṃ nijāṃśena mahojjvalā |
kanakaprasave līnā pātu māṃ kanakeśvarī || 19 ||
[Analyze grammar]

himādrisambhavā devī dayādarśitavigrahā |
śivapriyā śive saktā pātu māṃ kanakeśvarī || 20 ||
[Analyze grammar]

anādijagadādiryā ratnagarbhā vasupriyā |
rathāṅgapāṇinā padmā pātu māṃ kanakeśvarī || 21 ||
[Analyze grammar]

sāvitrī yā ca gāyatrī mṛḍānī vāgathendirā |
smartḥṇāṃ yā sukhaṃ datte pātu māṃ kanakeśvarī || 22 ||
[Analyze grammar]

saumyāsaumyaiḥ sadā rūpaiḥ sṛjatyavati yā jagat |
parā śaktiḥ parā buddhiḥ pātu māṃ kanakeśvarī || 23 ||
[Analyze grammar]

brahmaṇaḥ sargasamaye sṛjyaśaktiḥ parā tu yā |
jaganmāyā jagaddhātrī pātu māṃ kanakeśvarī || 24 ||
[Analyze grammar]

viśvasya pālane viṣṇoryā śaktiḥ paripālikā |
madanonmādinī mukhyā pātu māṃ kanakeśvarī || 25 ||
[Analyze grammar]

viśvasaṃlayane mukhyā yā rudreṇa samāśritā |
raudrī śaktiḥ śivānantā pātu māṃ kanakeśvarī || 26 ||
[Analyze grammar]

kailāsasānusaṃrūḍha kanakaprasaveśayā |
bhasmakābhihṛtā pūrvaṃ pātu māṃ kanakeśvarī || 27 ||
[Analyze grammar]

patiprabhāvamicchantī trasyantī yā vinā patim |
abalā tvekabhāvā ca pātu māṃ kanakeśvarī || 28 ||
[Analyze grammar]

viśvasaṃrakṣaṇe saktā rakṣitā kanakena yā |
ā brahmastambajananī pātu māṃ kanakeśvarī || 29 ||
[Analyze grammar]

brahmaviṣṇvīśvarāḥ śaktyā śarīragrahaṇaṃ yayā |
prāpitāḥ prathamā śaktiḥ pātu māṃ kanakeśvarī || 30 ||
[Analyze grammar]

śrutvā tu garuḍenoktaṃ devīvṛttacatuṣṭayam |
prasannā saṃmukhī bhūtvā vākyametaduvāca ha || 31 ||
[Analyze grammar]

śrīcāmuṇḍovāca |
prasannā te mahāsattva varaṃ varaya vāñchitam |
dadāmi te dvijaśreṣṭha yatte manasi rocate || 32 ||
[Analyze grammar]

garuḍa uvāca |
ajaraścāmaraścaiva adhṛṣyaśca surāsuraiḥ |
tava prasādāccaivānyairajeyaśca bhavāmyaham || 33 ||
[Analyze grammar]

tvayā cātra sadā devi sthātavyaṃ tīrthasannidhau ||
mārkaṇḍeya uvāca |
evaṃ bhaviṣyatītyuktvā devī devairabhiṣṭutā || 34 ||
[Analyze grammar]

jagāmākāśamāviśya bhūtasaṅghasamanvitā |
yadā lakṣmyā nṛpaśreṣṭha sthāpitaṃ puramuttamam || 35 ||
[Analyze grammar]

anumānya tadā devīṃ kṛtaṃ tasyāṃ samarpitam ||
lakṣmīruvāca |
rakṣaṇāya mayā devi yogakṣemārthasiddhaye || 36 ||
[Analyze grammar]

mātṛvatpratipālyaṃ te sadā devi puraṃ mama |
garuḍo'pi tataḥ snātvā sampūjya kanakeśvarīm || 37 ||
[Analyze grammar]

tīrthaṃ tatraiva saṃsthāpya jagāmākāśamuttamam |
tatra tīrthe tu yaḥ snātvā pūjayetpitṛdevatāḥ || 38 ||
[Analyze grammar]

sarvakāmasamṛddhasya yajñasya phalamaśnute |
gandhapuṣpādibhiryastu pūjayetkanakeśvaram || 39 ||
[Analyze grammar]

tasya yogaiśvaryasiddhiryogapīṭheṣu jāyate |
mṛto yogeśvaraṃ lokaṃ jayaśabdādimaṅgalaiḥ |
sa gacchennātra sandeho yoginīgaṇasaṃyutaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 186

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: