Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 169 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchetparaṃ tīrthaṃ puṇyaṃ pāpapraṇāśanam |
māṇḍavyo yatra saṃsiddha ṛṣirnārāyaṇastathā || 1 ||
[Analyze grammar]

nārāyaṇena śuśrūṣā śūlasthena kṛtā purā |
tatra snātvā mahārāja mucyate pāpakañcukāt || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
āścaryametallokeṣu yattvayā kathitaṃ mune |
na dṛṣṭaṃ na śrutaṃ tāta śūlasthena tapaḥ kṛtam || 3 ||
[Analyze grammar]

etatsarvaṃ kathaya me ṛṣibhiḥ sahitasya vai |
asya tīrthasya māhātmyaṃ māṇḍavyasya kutūhalāt || 4 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
śṛṇu rājanyathāvṛttapurā tretāyuge kṣitau |
lokapālopamo rājā devapanno mahāmatiḥ || 5 ||
[Analyze grammar]

dharmajñaśca kṛtajñaśca yajvā dānarataḥ sadā |
prajā rarakṣa yatnena pitā putrānivaurasān || 6 ||
[Analyze grammar]

dātyāyanī priyā bhāryā tasya rājño vaśānugā |
hāranūpuraghoṣeṇa jhaṅkāraravanāditā || 7 ||
[Analyze grammar]

parasparaṃ tayoḥ prītirvardhate'nudinaṃ nṛpa |
vaṃśastambe sthito rājā saṃśāsti pṛthivīmimām || 8 ||
[Analyze grammar]

hastyaśvarathasampūrṇāṃ dhanavāhanasaṃyutām |
alaṃkṛto guṇaiḥ sarvairanapatyo mahīpatiḥ || 9 ||
[Analyze grammar]

duḥkhena mahatāviṣṭaḥ saṃtaptaḥ santatiṃ vinā |
snānahomarato nityaṃ dvādaśābdāni bhārata || 10 ||
[Analyze grammar]

vratopavāsaniyamaiḥ patnībhiḥ saha tasthivān |
ārādhayadbhagavatīṃ cāmuṇḍāṃ muṇḍamardinīm || 11 ||
[Analyze grammar]

stotrairanekairbhaktyā ca pūjāvidhisamādhinā |
jaya vārāhi cāmuṇḍe jaya devi trilocane || 12 ||
[Analyze grammar]

brāhmi raudri ca kaumāri kātyāyani namo'stu te |
pracaṇḍe bhairave raudri yoginyākāśagāmini || 13 ||
[Analyze grammar]

nāsti kiṃcittvayā hīnaṃ trailokye sacarācare |
rājñā stutā ca saṃtuṣṭā devī vacanamabravīt || 14 ||
[Analyze grammar]

varayasva yathākāmaṃ yaste manasi vartate |
ārādhitā tvayā bhaktyā tuṣṭā dāsyāmi te varam || 15 ||
[Analyze grammar]

devapanna uvāca |
yadi tuṣṭāsi deveśi varārho yadi vāpyaham |
putrasantānarahitaṃ saṃtaptaṃ māṃ samuddhara || 16 ||
[Analyze grammar]

santānaṃ naya me vṛddhiṃ gotrarakṣāṃ kuruṣva me |
aputriṇāṃ gṛhāṇīha śmaśānasadṛśāni hi || 17 ||
[Analyze grammar]

pitarastasya nāśnanti devatā ṛṣibhiḥ saha |
kriyamāṇe'pyaharahaḥ śrāddhe matpitaraḥ sadā || 18 ||
[Analyze grammar]

darśayanti sadātmānaṃ svapne kṣutpīḍitaṃ mama |
iti rājño vacaḥ śrutvā devī dhyānamupāgatā || 19 ||
[Analyze grammar]

divyena cakṣuṣā dṛṣṭaṃ trailokyaṃ sacarācaram |
prasannavadanā devī rājānamidamabravīt || 20 ||
[Analyze grammar]

santānaṃ nāsti te rājaṃstrailokye sacarācare |
yajasva yajñapuruṣamapatyaṃ nāsti te'nyathā || 21 ||
[Analyze grammar]

mayā dṛṣṭaṃ mahīpāla trailokyaṃ divyacakṣuṣā |
evamuktvā gatā devī rājā svagṛhamāgamat || 22 ||
[Analyze grammar]

iyāja yajñapuruṣaṃ saṃjātā kanyakā tataḥ |
tejasvinī rūpavatī sarvalokamanoharā || 23 ||
[Analyze grammar]

devagandharvaloke'pi tādṛśī nāsti kāminī |
tasyā nāma kṛtaṃ pitrā harṣātkāmapramodinī || 24 ||
[Analyze grammar]

tataḥ kālena vavṛdhe rūpeṇāstambhayajjagat |
haṃsalīlāgatiḥ subhrūḥ stanabhārāvanāmitā || 25 ||
[Analyze grammar]

raktamālyāmbaradharā kuṇḍalābharaṇojjvalā |
divyānulepanavatī sakhībhiḥ sā surakṣitā || 26 ||
[Analyze grammar]

kucamadhyagato hāro vidyunmāleva rājate |
bhramarāñcitakeśī sā bimboṣṭhī cāruhāsinī || 27 ||
[Analyze grammar]

karṇāntaprāptanetrābhyāṃ pibantīvātha kāminaḥ |
candratāmbūlasaurabhyairākarṣantīva manmatham || 28 ||
[Analyze grammar]

kambugrīvā cārumadhyā tāmrapādāṅgulīnakhā |
nimnanābhiḥ sujaghanā rambhorū sudatī śubhā || 29 ||
[Analyze grammar]

mātāpitṛsuhṛdvarge krīḍānandavivardhinī |
ekasmindivase bālā sakhīvṛndasamanvitā || 30 ||
[Analyze grammar]

candanāgarutāṃbūladhūpasaumanasāñcitā |
gṛhītvā puṣpadhūpādi gatā devīprapūjane || 31 ||
[Analyze grammar]

taḍāgataṭa utsṛjya bhūṣaṇānyaṅgaveṣṭakān |
cakruḥ sarasitāḥ krīḍāṃ jalamadhyagatāstadā || 32 ||
[Analyze grammar]

krīḍantīṃ tāmavekṣyātha sasakhīṃ vimale jale |
rākṣasaḥ śambaro nāma śyenarūpeṇa cāgamat || 33 ||
[Analyze grammar]

gṛhītā jalamadhyasthā tena sā kāmamodinī |
khamutpapāta duṣṭātmā gṛhītvābharaṇānyapi || 34 ||
[Analyze grammar]

vāyumārgaṃ gataḥ so'tha kāminyā saha bhārata |
apatankuṇḍalādīni yatra toye mahāmuniḥ || 35 ||
[Analyze grammar]

māṇḍavyo narmadātīre kāṣṭhavatsaṃjitendriyaḥ |
līno māheśvare sthāne nārāyaṇapade pare || 36 ||
[Analyze grammar]

tasya cānucaro bhrātā bhrātuḥ śuśrūṣaṇe rataḥ |
tapojapakṛśībhūto dadhyau devaṃ janārdanam || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 169

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: