Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 168 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
narmadādakṣiṇe rodhasyaṅkūreśvaramuttamam |
tīrthaṃ sarvaguṇopetaṃ triṣu lokeṣu viśrutam || 1 ||
[Analyze grammar]

yatra siddhaṃ mahārakṣa ārādhya tu maheśvaram |
śaṅkaraṃ jagataḥ prāṇaṃ smṛtimātrāvahāriṇam || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kiṃ tadrakṣo dvijaśreṣṭha kiṃnāma kasya vānvaye |
etadvistarataḥ sarvaṃ kathayasva mamānagha || 3 ||
[Analyze grammar]

ajñānatimirāndhā ye pumāṃsaḥ pāpakāriṇaḥ |
yuṣmadvidhairdīpabhūtaiḥ paśyanti sacarācaram || 4 ||
[Analyze grammar]

dharmaputravacaḥ śrutvā mārkaṇḍeyo munīśvaraḥ |
smitaṃ kṛtvā babhāṣe tāṃ kathāṃ pāpapraṇāśanīm || 5 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
mānaso brahmaṇaḥ putraḥ pulastyo nāma pārthiva |
vedaśāstrapravaktā ca sākṣādvedhā ivāparaḥ || 6 ||
[Analyze grammar]

tṛṇabindusutā tasya bhāryāsītparameṣṭhinaḥ |
tasya dharmaprasaṅgena putro jāto mahāmanāḥ || 7 ||
[Analyze grammar]

yasmādvedetihāsaiśca saṣaḍaṅgapadakramāḥ |
viśrāntā brahmaṇā dattā nāma viśravaseti ca || 8 ||
[Analyze grammar]

kasmiṃścidatha kāle ca bharadvājo mahāmuniḥ |
svasutāṃ pradadau rājanmudā viśravase nṛpa || 9 ||
[Analyze grammar]

sa tayā ramate sārdhaṃ paulomyā maghavā iva |
mudā paramayā rājanbrāhmaṇo vedavittamaḥ || 10 ||
[Analyze grammar]

kenacittvatha kālena putraḥ putraguṇairyutaḥ |
jajñe viśravaso rājannāmnā vaiśravaṇaḥ śrutaḥ || 11 ||
[Analyze grammar]

so'pi maunavrataṃ kṛtvā bālabhāvādyudhiṣṭhira |
sarvabhūtābhayaṃ dattvā cacāra paramaṃ vratam || 12 ||
[Analyze grammar]

tasya tuṣṭo mahādevo brahmā brahmarṣibhiḥ saha |
sakhitvaṃ ceśvaro dattvā dhanadatvaṃ jagāma ha || 13 ||
[Analyze grammar]

yamendravaruṇānāṃ ca caturthastvaṃ bhaviṣyasi |
brahmāpyuktvā jagāmāśu lokapālatvamīpsitam || 14 ||
[Analyze grammar]

tatastvanantare kāle kaikasī nāma rākṣasī |
pātālaṃ bhūtalaṃ tyaktvā viśravaṃ cakame patim || 15 ||
[Analyze grammar]

putro'tha rāvaṇo jātastasyā bharatasattama |
kumbhakarṇo mahārakṣo dharmātmā ca vibhīṣaṇaḥ || 16 ||
[Analyze grammar]

kumbhaścaiva vikumbhaśca kumbhakarṇasutāvubhau |
mahābalau mahāvīryau mahāntau puruṣottama || 17 ||
[Analyze grammar]

aṅkūro rākṣasaśreṣṭhaḥ kumbhasya tanayo mahān |
vibhīṣaṇaṃ ca guṇavaddṛṣṭvaivaṃ rākṣasottamaḥ || 18 ||
[Analyze grammar]

tataḥ sa yauvanaṃ prāpya jñātvā rakṣaḥ pitāmaham |
paraṃ nirvedamāpannaścacāra sumahattapaḥ || 19 ||
[Analyze grammar]

dakṣiṇaṃ paścimaṃ gatvā sāgaraṃ pūrvamuttaram |
narmadāyāṃ prasaṅgena hyaṅkūro rākṣaseśvaraḥ || 20 ||
[Analyze grammar]

tapaścacāra sumahaddivyaṃ varṣaśataṃ kila |
tatastuṣṭo mahādevaḥ sākṣātparapuraṃjayaḥ || 21 ||
[Analyze grammar]

vareṇa chandayāmāsa rākṣasaṃ vṛṣaketanaḥ |
varaṃ vṛṇīṣva bhadraṃ te tava dāsyāmi suvrata || 22 ||
[Analyze grammar]

provāca rākṣaso vākyaṃ devadevaṃ maheśvaram |
varadaṃ so'grato dṛṣṭvā praṇamya ca punaḥpunaḥ || 23 ||
[Analyze grammar]

yadi tuṣṭo mahādeva varado'si sureśvara |
durlabhaṃ sarvabhūtānāmamaratvaṃ prayaccha me || 24 ||
[Analyze grammar]

mama nāmnā sthito'nena vareṇa tripurāntaka |
sadā saṃnihito'pyatra tīrthe bhavitumarhasi || 25 ||
[Analyze grammar]

īśvara uvāca |
yāvadvibhīṣaṇamataṃ yāvaddharmaniṣevaṇam |
kariṣyasi dṛḍhātmā tvaṃ tāvadetadbhaviṣyati || 26 ||
[Analyze grammar]

evamuktvā yayau devaḥ sarvadaivatapūjitaḥ |
vimānenārkavarṇena kailāsaṃ dharaṇīdharam || 27 ||
[Analyze grammar]

gate cādarśanaṃ deve snātvācamya vidhānataḥ |
sthāpayāmāsa rājendra hyaṅkūreśvaramuttamam || 28 ||
[Analyze grammar]

gandhapuṣpaistathā dhūpairvastrālaṅkārabhūṣaṇaiḥ |
patākaiścāmaraiśchatrairjayaśabdādimaṃgalaiḥ || 29 ||
[Analyze grammar]

pūjayitvā sureśānaṃ stotrairhṛdyaiḥ supuṣkalaiḥ |
jagāma bhavanaṃ rakṣo yatra rājā vibhīṣaṇaḥ || 30 ||
[Analyze grammar]

pūjitaḥ sa yathānyāyaṃ dānasanmānagauravaiḥ |
saudarye sthāpito bhāve so'vātsītparayāmudā || 31 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā pūjayetparameśvaram |
aṅkūreśvaranāmānaṃ so'śvamedhaphalaṃ labhet || 32 ||
[Analyze grammar]

māṇḍavyakhātamārabhya saṅgamaṃ vāpi yacchubham |
revāyā āmalakyāśca devakṣetraṃ maheśvaram || 33 ||
[Analyze grammar]

māṇḍavyakhātātpaścimatastīrthaṃ tadaṅkūreśvaram |
tatra tīrthe naraḥ snātvā śuciḥ prayatamānasaḥ || 34 ||
[Analyze grammar]

sandhyāmācamya yatnena japaṃ kṛtvātha bhārata |
tarpayitvā pitḥndevānmanuṣyān bharatarṣabha || 35 ||
[Analyze grammar]

sacailaḥ klinnavasano maunamāsthāya saṃyataḥ |
aṣṭamyāṃ vā caturdaśyāmupoṣya vidhivannaraḥ || 36 ||
[Analyze grammar]

pūjāṃ yaḥ kurute rājaṃstasya puṇyaphalaṃ śṛṇu |
sāgraṃ tu yojanaśataṃ tīrthānyāyatanāni ca || 37 ||
[Analyze grammar]

bhavanti tāni dṛṣṭāni tataḥ pāpaiḥ pramucyate |
tatra tīrthe tu yaddānaṃ devamuddiśya dīyate || 38 ||
[Analyze grammar]

snātvā tu vidhivatpātre tadakṣayamudāhṛtam |
homāddaśaguṇaṃ proktaṃ phalaṃ jāpye tato'dhikam || 39 ||
[Analyze grammar]

triguṇaṃ copavāsena snānena ca caturguṇam |
saṃnyāsaṃ kurute yastu prāṇatyāgaṃ karoti vā || 40 ||
[Analyze grammar]

anivartikā gatistasya rudralokādasaṃśayam |
kṛmikīṭapataṅgānāṃ tatra tīrthe yudhiṣṭhira |
aṅkūreśvaranāmākhye mṛtānāṃ sugatirbhavet || 41 ||
[Analyze grammar]

etatte kathitaṃ rājannaṅkūreśvarasambhavam |
tīrthaṃ sarvaguṇopetaṃ paramaṃ pāpanāśanam || 42 ||
[Analyze grammar]

ye'pi śṛṇvanti bhaktyedaṃ kīrtyamānaṃ mahāphalam |
labhante nātra sandehaḥ śivasya bhuvanaṃ hi te || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 168

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: