Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 153 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tasyaivānantaraṃ cānyadravitīrthamanuttamam |
yasya saṃdarśanādeva mucyante pātakairnarāḥ || 1 ||
[Analyze grammar]

ravitīrthe tu yaḥ snātvā naraḥ paśyati bhāskaram |
tasya yatphalamuddiṣṭaṃ svayaṃ devena tacchṛṇu || 2 ||
[Analyze grammar]

nāndho na mūko badhiraḥ kule bhavati kaścana |
kurūpaḥ kunakhī vāpi tasya janmāni ṣoḍaśa || 3 ||
[Analyze grammar]

dadrucitrakakuṣṭhāni maṇḍalāni vicarcikā |
naśyanti devabhaktasya ṣaṇmāsānnātra saṃśayaḥ || 4 ||
[Analyze grammar]

caritaṃ tasya devasya purāṇe yacchrutaṃ mayā |
na tatkathayituṃ śakyaṃ saṃkṣepeṇa nṛpottama || 5 ||
[Analyze grammar]

tatra tīrthe tu yaddānaṃ ravimuddiśya dīyate |
vidhinā pātraviprāya tasyānto nāsti karhicit || 6 ||
[Analyze grammar]

ayane viṣuve caiva candrasūryagrahe tathā |
ravitīrthe pradattānāṃ dānānāṃ phalamuttamam || 7 ||
[Analyze grammar]

saṃkrāntau yāni dānāni havyakavyāni bhārata |
apāmiva samudrasya teṣāmanto na labhyate || 8 ||
[Analyze grammar]

yena yena yadā dattaṃ yena yena yadā hutam |
tasya tasya tadā kāle savitā pratidāyakaḥ || 9 ||
[Analyze grammar]

sapta janmāni tānyeva dadātyarkaḥ punaḥ punaḥ |
śatamindukṣaye dānaṃ sahasraṃ tu dinakṣaye || 10 ||
[Analyze grammar]

saṃkrāntau śatasāhasraṃ vyatīpāte tvanantakam || 11 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ravitīrthaṃ kathaṃ tāta puṇyātpuṇyataraṃ smṛtam |
vistareṇa mamākhyāhi śravaṇau mama lampaṭau || 12 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
śṛṇuṣvāvahito bhūtvā hyādityeśvaramuttamam |
uttare narmadākūle sarvavyādhivināśanam || 13 ||
[Analyze grammar]

purā kṛtayugasyādau jābālirbrāhmaṇo'bhavat |
vasiṣṭhānvayasambhūto vedaśāstrārthapāragaḥ || 14 ||
[Analyze grammar]

pativratā sādhuśīlā tasya bhāryā manasvinī |
ṛtukāle tu sā gatvā bhartāramidamabravīt || 15 ||
[Analyze grammar]

vartate ṛtukālo me bhartāraṃ tvāmupasthitā |
bhaja māṃ prītisaṃyuktaḥ putrakāmāṃ tu kāminīm || 16 ||
[Analyze grammar]

evamukto dvijaḥ prāha priye'dyāhaṃ vratānvitaḥ |
gacchedānīṃ varārohe dāsya ṛtvantare punaḥ || 17 ||
[Analyze grammar]

punardvitīye samprāpte ṛtukāle'pyupasthitā |
punaḥ sā chanditā tena vratastho'dyeti bhārata || 18 ||
[Analyze grammar]

itthaṃ vā bahuśastena chanditā ca punaḥ punaḥ |
nirāśā cābhavattatra bhartāraṃ prati bhāminī || 19 ||
[Analyze grammar]

duḥkhena mahatāviṣṭā vidhāyānaśanaṃ mṛtā |
tena bhrūṇahatenaiva pāpena sahasā dvijaḥ || 20 ||
[Analyze grammar]

śīrṇaghrāṇāṅghrirabhavattapaḥ sarvaṃ nanāśa ca |
dṛṣṭvātmānaṃ sa kuṣṭhena vyāptaṃ brāhmaṇasattamaḥ || 21 ||
[Analyze grammar]

viṣādaṃ paramaṃ gatvā narmadātaṭamāśritaḥ |
apṛcchadbhāskaraṃ tīrthaṃ dvijebhyo dvijasattamaḥ || 22 ||
[Analyze grammar]

ārogyaṃ bhāskarādicchediti saṃcintya cetasi |
kutastadbhāskaraṃ tīrthaṃ bho dvijāḥ kathyatāṃ mama || 23 ||
[Analyze grammar]

tapastapyāmyahaṃ gatvā tasmiṃstīrthe subhāvitaḥ || 24 ||
[Analyze grammar]

dvijā ūcuḥ |
revāyā uttare kūle ādityeśvaranāmataḥ |
vidyate bhāskaraṃ tīrthaṃ sarvavyādhivināśanam || 25 ||
[Analyze grammar]

tatra yāhyavicāreṇa gantuṃ cecchakyate tvayā |
evamukto dvijairvipro gantuṃ tatra pracakrame || 26 ||
[Analyze grammar]

vyādhinā paribhūtastu ghoreṇa prāṇahāriṇā |
yadā gantuṃ na śaknoti tadā tena vicintitam || 27 ||
[Analyze grammar]

sāmarthyaṃ brāhmaṇānāṃ hi vidyate bhuvanatraye |
liṅgapātaḥ kṛto viprairdevadevasya śūlinaḥ || 28 ||
[Analyze grammar]

samudraḥ śoṣito viprairvindhyaścāpi nivāritaḥ |
ahamapyatra saṃsthastu hyānayiṣyāmi bhāskaram || 29 ||
[Analyze grammar]

tapobalena mahatā hyādityeśvarasaṃjñitam |
iti niścitya manasā hyugre tapasi saṃsthitaḥ || 30 ||
[Analyze grammar]

vāyubhakṣo nirāhāro grīṣme pañcāgnimadhyagaḥ |
śiśire toyamadhyastho varṣāsvaprāvṛtākṛtiḥ || 31 ||
[Analyze grammar]

sāgre varṣaśate pūrṇe ravistuṣṭo'bravīdidam || 32 ||
[Analyze grammar]

sūrya uvāca |
varaṃ varaya bhadraṃ te kiṃ te manasi vāñchitam |
adeyamapi dāsyāmi brūhi māṃ tvaṃ ciraṃ kṛthāḥ || 33 ||
[Analyze grammar]

kimasādhyaṃ hi te vipra idānīṃ tapasi sthitaḥ || 34 ||
[Analyze grammar]

jābāliruvāca |
yadi tuṣṭo'si deveśa yadi deyo varo mama |
mama pratijñā deveśa hyādityeśvaradarśane || 35 ||
[Analyze grammar]

kṛtā tāṃ pārituṃ deva na śakto vyādhinā vṛtaḥ |
śuklatīrthe'tra tiṣṭha tvamādityeśvaramūrtidhṛk || 36 ||
[Analyze grammar]

evamukte tu deveśo bahurūpo divākaraḥ |
uttare narmadākūle kṣaṇādeva vyadṛśyata || 37 ||
[Analyze grammar]

tadāprabhṛti bhūpāla taddhi tīrthaṃ pracakṣate |
sarvapāpaharaṃ proktaṃ sarvaduḥkhavināśanam || 38 ||
[Analyze grammar]

yastu saṃvatsaraṃ pūrṇaṃ nityamādityavāsare |
snātvā pradakṣiṇāḥ sapta dattvā paśyati bhāskaram || 39 ||
[Analyze grammar]

yatphalaṃ labhate tena tacchṛṇuṣva mayoditam |
prasuptaṃ maṇḍalānīha dadrukuṣṭhavicarcikāḥ || 40 ||
[Analyze grammar]

naśyanti satvaraṃ rājaṃstūlarāśirivānale |
dhanaputrakalatrāṇāṃ pūrayedvatsaratrayāt || 41 ||
[Analyze grammar]

yastu śrāddhapradastatra pitḥnuddiśya saṃkrame |
tṛpyanti pitarastasya pitṛdevo hi bhāskaraḥ || 42 ||
[Analyze grammar]

iti te kathitaṃ sarvamādityeśvaramuttamam |
sarvapāpaharaṃ divyaṃ sarvarogavināśanam || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 153

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: