Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmārkaṇḍeya uvāca |
tato gacchenmahīpāla paraṃ tīrthacatuṣṭayam |
yeṣāṃ darśanamātreṇa sarvapāpakṣayo bhavet || 1 ||
[Analyze grammar]

kauberaṃ vāruṇaṃ yāmyaṃ vāyavyaṃ tu tataḥ param |
yatra siddhā mahāprājñā lokapālā mahābalāḥ || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kimarthaṃ lokapālaiśca tapaścīrṇaṃ purānagha |
narmadātaṭamāśritya hyetanme vaktumarhasi || 3 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
adhiṣṭhānaṃ samicchanti hyacalaṃ nirbale sati |
saṃsāre sarvabhūtānāṃ tṛṇabinduvadasthire || 4 ||
[Analyze grammar]

kadalīsāraniḥsāre mṛgatṛṣṇeva cañcale |
sthāvare jaṅgame sarve bhūtagrāme caturvidhe || 5 ||
[Analyze grammar]

dharmo mātā pitā dharmo dharmo bandhuḥ suhṛttathā |
ādhāraḥ sarvabhūtānāṃ trailokye sacarācare || 6 ||
[Analyze grammar]

evaṃ jñātvā tu te sarve lokapālāḥ kṛtakṣaṇāḥ |
tapaste cakruratulaṃ mārutāhāratatparāḥ || 7 ||
[Analyze grammar]

tatastuṣṭo mahādevaḥ kṛtasyārddhe gate tadā |
anurūpeṇa rājendra yugasya parameśvaraḥ || 8 ||
[Analyze grammar]

vareṇa chandayāmāsa lokapālānmahābalān |
yo yamicchati kāmaṃ vai taṃ taṃ tasya dadāmyaham || 9 ||
[Analyze grammar]

etacchrutvā vacastasya lokapālā jagaddhitāḥ |
varadaṃ prārthayāmāsurdevaṃ varamanuttamam || 10 ||
[Analyze grammar]

kubera uvāca |
yadi tuṣṭo mahādeva yadi deyo varo mama |
yakṣāṇāmīśvaraścāhaṃ bhavāmi dhanadastviti || 11 ||
[Analyze grammar]

tataḥ provāca deveśaṃ yamaḥ saṃyamane rataḥ |
tatra pradhāno bhagavān bhaveyaṃ sarvajantuṣu || 12 ||
[Analyze grammar]

varuṇo'nantaraṃ prāha praṇamya tu maheśvaram |
krīḍeyaṃ vāruṇe loke yādogaṇasamanvitaḥ || 13 ||
[Analyze grammar]

jagādāśu tato vāyuḥ praṇamya tu maheśvaram |
vyāpakatvaṃ trilokeṣu prārthayāmāsa bhārata || 14 ||
[Analyze grammar]

teṣāṃ yadīpsitaṃ kāmamumayā saha śaṅkaraḥ |
sarveṣāṃ lokapālānaḥ dattvā cādarśanaṃ gataḥ || 15 ||
[Analyze grammar]

gate maheśvare deve yathāsthānaṃ tu te sthitāḥ |
sthāpanā ca kṛtā sarvaiḥ svanāmnaiva pṛthakpṛthak || 16 ||
[Analyze grammar]

kuberaśca kubereśaṃ yamaścaiva yameśvaram |
varuṇo varuṇeśaṃ tu vāto vāteśvaraṃ nṛpa || 17 ||
[Analyze grammar]

tarpaṇaṃ vidadhuḥ sarve mantraiśca vividhaiḥ śubhaiḥ |
sarve sarveśvaraṃ deva pūjayitvā yathāvidhi || 18 ||
[Analyze grammar]

āhvayāmāsustān viprānsarve sarveśvarā iva |
kṣāntadāntajitakrodhānsarvabhūtābhayapradān || 19 ||
[Analyze grammar]

vedavidyāvratasnātān sarvaśāstraviśāradān |
ṛgyajuḥsāmasaṃyuktāṃstathātharvavibhūṣitān || 20 ||
[Analyze grammar]

cāturvidhyaṃ tu sarveṣāṃ dānaṃ dāsyāma gṛhṇata |
evamuktvā tu sarveṣāṃ viprāṇāṃ dānamuttamam || 21 ||
[Analyze grammar]

tatra sthāne dadusteṣāṃ bhūmidānamanuttamam |
yāvaccandraśca sūryaśca yāvattiṣṭhati medinī || 22 ||
[Analyze grammar]

tāvaddānaṃ tu yuṣmākaṃ paripanthī na kaścana |
rājā vā rājatulyo vā lokapālairanuttamam || 23 ||
[Analyze grammar]

dattaṃ lopayate mūḍhaḥ śrūyatāṃ tasya yo vidhiḥ |
śoṣayeddhanado vittaṃ tasya pāpasya bhārata || 24 ||
[Analyze grammar]

śarīraṃ varuṇo devaḥ saṃtatīṃ śvasanastathā |
āyurnayati tasyāśu yamaḥ saṃyamano mahān || 25 ||
[Analyze grammar]

niḥśeṣaṃ bhasmasātkṛtvā hutabhugyāti bhārata |
tasmātsarvaprayatnena brāhmaṇebhyo yudhiṣṭhira |
bhaktiḥ kāryā nṛpaiḥ sarvairicchadbhiḥ śreya ātmanaḥ || 26 ||
[Analyze grammar]

rājā vṛkṣo brāhmaṇāstasya mūlaṃ bhṛtyāḥ parṇā mantriṇastasya śākhāḥ |
tasmānmūlaṃ yatnato rakṣaṇīyaṃ mūle gupte nāsti vṛkṣasya nāśaḥ || 27 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi svarge tiṣṭhati bhūmidaḥ |
ācchettā cāvamantā ca tānyeva narake vaset || 28 ||
[Analyze grammar]

svadattā paradattā vā pālanīyā vasuṃdharā |
yasya yasya yadā bhūmistasya tasya tadā phalam || 29 ||
[Analyze grammar]

devatājñāmanusmṛtya rājāno ye'pi tāṃ nṛpa |
pālayiṣyanti satataṃ teṣāṃ vāsastriviṣṭape || 30 ||
[Analyze grammar]

svadattā paradattā vā yatnādrakṣyā yudhiṣṭhira |
mahī mahīkṣitā nityaṃ dānācchreyo'nupālanam || 31 ||
[Analyze grammar]

āyuryaśo balaṃ vittaṃ saṃtatiścākṣayā nṛpa |
teṣāṃ bhaviṣyate nūnaṃ ye prajāpālane ratāḥ || 32 ||
[Analyze grammar]

evamuktvā tu tān sarvāṃllokapālān dvijottamān |
pūjayitvā vidhānena praṇipatya vyasarjayan || 33 ||
[Analyze grammar]

gateṣu vipramukhyeṣu snātvā hutahutāśanāḥ |
lokapālāḥ kṣudhāviṣṭāḥ paryaṭanbhaikṣamātmanaḥ || 34 ||
[Analyze grammar]

asthicarmāvaśeṣāṅgāḥ kapāloddhṛtapāṇayaḥ |
alabdhagrāsamarddhārdhaṃ niryayurnagarādbahiḥ || 35 ||
[Analyze grammar]

śāpaṃ dattvā tadā krodhādbrāhmaṇāya yudhiṣṭhira |
daridrāḥ satataṃ mūrkhā bhaveyuśca yayurgṛhān || 36 ||
[Analyze grammar]

tadāprabhṛti te sarve brāhmaṇā dhanavarjitāḥ |
śāpadoṣeṇa kauberyāṃ saṃjātā duḥkhabhājanāḥ || 37 ||
[Analyze grammar]

na dhanaṃ paitṛkaṃ putrairna pitā putrapautrikam |
bhuñjate sakalaṃ kālamityevaṃ śaṅkaro'bravīt || 38 ||
[Analyze grammar]

kubereśe naraḥ snātvā yastu pūjayate śivam |
gandhadhūpanamaskāraiḥ so'śvamedhaphalaṃ labhet || 39 ||
[Analyze grammar]

yamatīrthe tu yaḥ snātvā sampaśyati yameśvaram |
sarvapāpaiḥ pramucyeta saptajanmāntarārjitaiḥ || 40 ||
[Analyze grammar]

pūrṇamāsyāmamāvāsyāṃ snātvā tu pitṛtarpaṇam |
yaḥ karoti tilaiḥ snānaṃ tasya puṇyaphalaṃ śṛṇu || 41 ||
[Analyze grammar]

sutṛptāstena toyena pitaraśca pitāmahāḥ |
svargasthā dvādaśābdāni krīḍanti prapitāmahāḥ || 42 ||
[Analyze grammar]

varuṇeśe naraḥ snātvā hyarcayitvā maheśvaram |
vājapeyasya yajñasya phalaṃ prāpnoti puṣkalam || 43 ||
[Analyze grammar]

mṛtāṃ kālena mahatā loke yatra jaleśvaraḥ |
sa gacchettatra yānena gīyamāno'psarogaṇaiḥ || 44 ||
[Analyze grammar]

vāteśvare naraḥ snātvā sampūjya ca maheśvaram |
jāyate kṛtakṛtyo'sau lokapālānavekṣayan || 45 ||
[Analyze grammar]

kiṃ tasya bahubhiryajñairdānairvā bahudakṣiṇaiḥ |
snātvā catuṣṭaye loke avāptaṃ janmanaḥ phalam || 46 ||
[Analyze grammar]

te dhanyāste mahātmānasteṣāṃ janma sujīvitam |
nityaṃ vasanti kaurilyāṃ lokapālānnimantrya ye || 47 ||
[Analyze grammar]

etatpuṇyaṃ pāpaharaṃ dhanyamāyurvivardhanam |
paṭhatāṃ śṛṇvatāṃ caiva sarvapāpakṣayo bhavet || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 133

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: